Templesinindiainfo

Best Spiritual Website

108 Names of Chandra | Ashtottara Shatanamavali Lyrics in Hindi

Chandra Ashtottarashata Namavali Lyrics in Hindi:

॥ चन्द्राष्टोत्तरशतनामावली ॥

चन्द्र बीज मन्त्र –
ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ।

ॐ श्रीमते नमः ।
ॐ शशधराय नमः ।
ॐ चन्द्राय नमः ।
ॐ ताराधीशाय नमः ।
ॐ निशाकराय नमः ।
ॐ सुखनिधये नमः ।
ॐ सदाराध्याय नमः ।
ॐ सत्पतये नमः ।
ॐ साधुपूजिताय नमः ।
ॐ जितेन्द्रियाय नमः । १० ।

ॐ जयोद्योगाय नमः ।
ॐ ज्योतिश्चक्रप्रवर्तकाय नमः ।
ॐ विकर्तनानुजाय नमः ।
ॐ वीराय नमः ।
ॐ विश्वेशाय नमः ।
ॐ विदुषां पतये नमः ।
ॐ दोषाकराय नमः ।
ॐ दुष्टदूराय नमः ।
ॐ पुष्टिमते नमः ।
ॐ शिष्टपालकाय नमः । २० ।

ॐ अष्टमूर्तिप्रियाय नमः ।
ॐ अनन्ताय नमः ।
ॐ कष्टदारुकुठारकाय नमः ।
ॐ स्वप्रकाशाय नमः ।
ॐ प्रकाशात्मने नमः ।
ॐ द्युचराय नमः ।
ॐ देवभोजनाय नमः ।
ॐ कलाधराय नमः ।
ॐ कालहेतवे नमः ।
ॐ कामकृते नमः । ३० ।

ॐ कामदायकाय नमः ।
ॐ मृत्युसंहारकाय नमः ।
ॐ अमर्त्याय नमः ।
ॐ नित्यानुष्ठानदायकाय नमः ।
ॐ क्षपाकराय नमः ।
ॐ क्षीणपापाय नमः ।
ॐ क्षयवृद्धिसमन्विताय नमः ।
ॐ जैवातृकाय नमः ।
ॐ शुचये नमः ।
ॐ शुभ्राय नमः । ४० ।

ॐ जयिने नमः ।
ॐ जयफलप्रदाय नमः ।
ॐ सुधामयाय नमः ।
ॐ सुरस्वामिने नमः ।
ॐ भक्तानामिष्टदायकाय नमः ।
ॐ भुक्तिदाय नमः ।
ॐ मुक्तिदाय नमः ।
ॐ भद्राय नमः ।
ॐ भक्तदारिद्र्यभञ्जकाय नमः ।
var ॐ भक्तदारिद्र्यभञ्जनाय नमः ।
ॐ सामगानप्रियाय नमः । ५० ।

ॐ सर्वरक्षकाय नमः ।
ॐ सागरोद्भवाय नमः ।
ॐ भयान्तकृते नमः ।
ॐ भक्तिगम्याय नमः ।
ॐ भवबन्धविमोचकाय नमः ।
ॐ जगत्प्रकाशकिरणाय नमः ।
ॐ जगदानन्दकारणाय नमः ।
ॐ निस्सपत्नाय नमः ।
ॐ निराहाराय नमः ।
ॐ निर्विकाराय नमः । ६० ।

ॐ निरामयाय नमः ।
ॐ भूच्छयाऽऽच्छादिताय नमः ।
ॐ भव्याय नमः ।
ॐ भुवनप्रतिपालकाय नमः ।
ॐ सकलार्तिहराय नमः ।
ॐ सौम्यजनकाय नमः ।
ॐ साधुवन्दिताय नमः ।
ॐ सर्वागमज्ञाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सनकादिमुनिस्तुताय नमः । ७० ।

ॐ सितच्छत्रध्वजोपेताय नमः ।
ॐ सिताङ्गाय नमः ।
ॐ सितभूषणाय नमः ।
ॐ श्वेतमाल्याम्बरधराय नमः ।
ॐ श्वेतगन्धानुलेपनाय नमः ।
ॐ दशाश्वरथसंरूढाय नमः ।
ॐ दण्डपाणये नमः ।
ॐ धनुर्धराय नमः ।
ॐ कुन्दपुष्पोज्ज्वलाकाराय नमः ।
ॐ नयनाब्जसमुद्भवाय नमः । ८० ।

ॐ आत्रेयगोत्रजाय नमः ।
ॐ अत्यन्तविनयाय नमः ।
ॐ प्रियदायकाय नमः ।
ॐ करुणारससम्पूर्णाय नमः ।
ॐ कर्कटप्रभवे नमः ।
ॐ अव्ययाय नमः ।
ॐ चतुरश्रासनारूढाय नमः ।
ॐ चतुराय नमः ।
ॐ दिव्यवाहनाय नमः ।
ॐ विवस्वन्मण्डलाग्नेयवाससे नमः । ९० ।

ॐ वसुसमृद्धिदाय नमः ।
ॐ महेश्वरप्रियाय नमः ।
ॐ दान्ताय नमः ।
ॐ मेरुगोत्रप्रदक्षिणाय नमः ।
ॐ ग्रहमण्डलमध्यस्थाय नमः ।
ॐ ग्रसितार्काय नमः ।
ॐ ग्रहाधिपाय नमः ।
ॐ द्विजराजाय नमः ।
ॐ द्युतिलकाय नमः ।
ॐ द्विभुजाय नमः । १०० ।

ॐ द्विजपूजिताय नमः ।
ॐ औदुम्बरनगावासाय नमः ।
ॐ उदाराय नमः ।
ॐ रोहिणीपतये नमः ।
ॐ नित्योदयाय नमः ।
ॐ मुनिस्तुत्याय नमः ।
ॐ नित्यानन्दफलप्रदाय नमः ।
ॐ सकलाह्लादनकराय नमः । १०८ ।

ॐ पलाशेध्मप्रियाय नमः ।
var ॐ पलाशसमिधप्रियाय नमः ।
। इति चन्द्राष्टोत्तरशतनामावलिः सम्पूर्णा ।

Also Read 108 Names of Chandra:

108 Names of Chandra | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Propitiation of the Moon / Monday:

Charity: Donate water, cow’s milk or white rice to a female leader on Monday evening.

Fasting: On Mondays, especially during Moon transits and major or minor Moon periods.

Mantra: To be chanted on Monday evening, especially during major or minor Moon periods:

Result: The planetary deity Chandra is propitiated increasing mental health and peace of mind.

108 Names of Chandra | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top