Templesinindiainfo

Best Spiritual Website

108 Names of Shri Lalita Lakaradi | Ashtottara Shatanamavali Lyrics in Hindi

Sri Lalita Lakaradi Ashtottarashata Namavali Lyrics in Hindi:

।। श्रीललितालकारादिअष्टोत्तरशतनामावली ।।
श्रीललितात्रिपुरसुन्दर्यै नमः ।
श्रीललितालकारादिशतनामस्तोत्रसाधना ।
विनियोगः –
ॐ अस्य श्रीललितालकारादिशतनाममालामन्त्रस्य श्रीराजराजेश्वरो ॠषिः ।
अनुष्टुप्छन्दः । श्रीललिताम्बा देवता । क ए ई ल ह्रीं बीजम् ।
स क ल ह्रीं शक्तिः । ह स क ह ल ह्रीं उत्कीलनम् ।
श्रीललिताम्बादेवताप्रसादसिद्धये षट्कर्मसिद्ध्यर्थे तथा
धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगः ।
ॠष्यादि न्यासः –
ॐ श्रीराजराजेश्वरोॠषये नमः- शिरसि ।
ॐ अनुष्टुप्छन्दसे नमः- मुखे ।
ॐ श्रीललिताम्बादेवतायै नमः- हृदि ।
ॐ क ए ई ल ह्रीं बीजाय नमः- लिङ्गे ।
ॐ स क ल ह्रीं शक्त्तये नमः- नाभौ ।
ॐ ह स क ह ल ह्रीं उत्कीलनाय नमः- सर्वाङ्गे ।
ॐ श्रीललिताम्बादेवताप्रसादसिद्धये षट्कर्मसिद्ध्यर्थे तथा
धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगाय नमः- अञ्जलौ ।
करन्यासः –
ॐ ऐं क ए ई ल ह्रीं अङ्गुष्ठाभ्यां नमः ।
ॐ क्लीं ह स क ह ल ह्रीं तर्जनीभ्यां नमः ।
ॐ सौः स क ल ह्रीं मध्यमाभ्यां नमः ।
ॐ ऐं क ए ई ल ह्रीं अनामिकाभ्यां नमः ।
ॐ क्लीं ह स क ह ल ह्रीं कनिष्ठिकाभ्यां नमः ।
ॐ सौं स क ल ह्रीं करतलकरपृष्ठाभ्यां नमः ।
अङ्ग न्यासः –
ॐ ऐं क ए ई ल ह्रीं हृदयाय नमः ।
ॐ क्लीं ह स क ह ल ह्रीं शिरसे स्वाहा ।
ॐ सौं स क ल ह्रीं शिखायै वषट् ।
ॐ ऐं क ए ई ल ह्रीं कवचाय हुम् ।
ॐ क्लीं ह स क ह ल ह्रीं नेत्रत्रयाय वौषट् ।
ॐ सौं स क ल ह्रीं अस्त्राय फट् ।
ध्यानम् ।
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥

मानसपूजनम् ।
ॐ लं पृथिव्यात्मकं गन्धं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीललितात्रिपुराप्रीतये घ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीललितात्रिपुराप्रीतये दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीललितात्रिपुराप्रीतये निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः ॥

श्रीललितालकारादिशतनामजपसाधना –
श्रीललितायै नमः ।
श्रीलक्ष्म्यै नमः ।
श्रीलोलाक्ष्यै नमः ।
श्रीलक्ष्मणायै नमः ।
श्रीलक्ष्मणार्चितायै नमः ।
श्रीलक्ष्मणप्राणरक्षिण्यै नमः ।
श्रीलाकिन्यै नमः ।
श्रीलक्ष्मणप्रियायै नमः ।
श्रीलोलायै नमः ।
श्रीलकारायै नमः । १० ।

श्रीलोमशायै नमः ।
श्रीलोलजिह्वायै नमः ।
श्रीलज्जावत्यै नमः ।
श्रीलक्ष्यायै नमः ।
श्रीलाक्ष्यायै नमः ।
श्रीलक्षरतायै नमः ।
श्रीलकाराक्षरभूषितायै नमः ।
श्रीलोललयात्मिकायै नमः ।
श्रीलीलायै नमः ।
श्रीलीलावत्यै नमः । २० ।

श्रीलाङ्गल्यै नमः ।
श्रीलावण्यामृतसारायै नमः ।
श्रीलावण्यामृतदीर्घिकायै नमः ।
श्रीलज्जायै नमः ।
श्रीलज्जामत्यै नमः ।
श्रीलज्जायै नमः ।
श्रीललनायै नमः ।
श्रीललनप्रियायै नमः ।
श्रीलवणायै नमः ।
श्रीलवल्यै नमः । ३० ।

श्रीलसायै नमः ।
श्रीलाक्षिव्यै नमः ।
श्रीलुब्धायै नमः ।
श्रीलालसायै नमः ।
श्रीलोकमात्रे नमः ।
श्रीलोकपूज्यायै नमः ।
श्रीलोकजनन्यै नमः ।
श्रीलोलुपायै नमः ।
श्रीलोहितायै नमः ।
श्रीलोहिताक्ष्यै नमः । ४० ।

श्रीलिङ्गाख्यायै नमः ।
श्रीलिङ्गेश्यै नमः ।
श्रीलिङ्गगीत्यै नमः ।
श्रीलिङ्गभवायै नमः ।
श्रीलिङ्गमालायै नमः ।
श्रीलिङ्गप्रियायै नमः ।
श्रीलिङ्गाभिधायिन्यै नमः ।
श्रीलिङ्गायै नमः ।
श्रीलिङ्गनामसदानन्दायै नमः ।
श्रीलिङ्गामृतप्रीतायै नमः । ५० ।

श्रीलिङ्गार्चिनप्रीतायै नमः ।
श्रीलिङ्गपूज्यायै नमः ।
श्रीलिङ्गरूपायै नमः ।
श्रीलिङ्गस्थायै नमः ।
श्रीलिङ्गालिङ्गनतत्परायै नमः ।
श्रीलतापूजनरतायै नमः ।
श्रीलतासाधकतुष्टिदायै नमः ।
श्रीलतापूजकरक्षिण्यै नमः ।
श्रीलतासाधनसिद्धिदायै नमः ।
श्रीलतागृहनिवासिन्यै नमः । ६० ।

श्रीलतापूज्यायै नमः ।
श्रीलताराध्यायै नमः ।
श्रीलतापुष्पायै नमः ।
श्रीलतारतायै नमः ।
श्रीलताधारायै नमः ।
श्रीलतामय्यै नमः ।
श्रीलतास्पर्शनसन्त्ष्टायै नमः ।
श्रीलताऽऽलिङ्गनहर्षतायै नमः ।
श्रीलताविद्यायै नमः ।
श्रीलतासारायै नमः । ७० ।

श्रीलताऽऽचारायै नमः ।
श्रीलतानिधये नमः ।
श्रीलवङ्गपुष्पसन्तुष्टायै नमः ।
श्रीलवङ्गलतामध्यस्थायै नमः ।
श्रीलवङ्गलतिकारूपायै नमः ।
श्रीलवङ्गहोमसन्तुष्टायै नमः ।
श्रीलकाराक्षरपूजितायै नमः ।
श्रीलकारवर्णोद्भवायै नमः ।
श्रीलकारवर्णभूषितायै नमः ।
श्रीलकारवर्णरुचिरायै नमः । ८० ।

श्रीलकारबीजोद्भवायै नमः ।
श्रीलकाराक्षरस्थितायै नमः ।
श्रीलकारबीजनिलयायै नमः ।
श्रीलकारबीजसर्वस्वायै नमः ।
श्रीलकारवर्णसर्वाङ्ग्यै नमः ।
श्रीलक्ष्यछेदनतत्परायै नमः ।
श्रीलक्ष्यधरायै नमः ।
श्रीलक्ष्यघूर्णायै नमः ।
श्रीलक्षजापेनसिद्धिदायै नमः ।
श्रीलक्षकोटिरूपधरायै नमः । ९० ।

श्रीलक्षलीलाकलालक्ष्यायै नमः ।
श्रीलोकपालेनार्चितायै नमः ।
श्रीलाक्षारागविलोपनायै नमः ।
श्रीलोकातीतायै नमः ।
श्रीलोपमुद्रायै नमः ।
श्रीलज्जाबीजस्वरूपिण्यै नमः ।
श्रीलज्जाहीनायै नमः ।
श्रीलज्जामय्यै नमः ।
श्रीलोकयात्राविधायिन्यै नमः ।
श्रीलास्यप्रियायै नमः । १०० ।

श्रीलयकर्यै नमः ।
श्रीलोकलयायै नमः ।
श्रीलम्बोदर्यै नमः ।
श्रीलघिमादिसिद्धिदात्र्यै नमः ।
श्रीलावण्यनिधिदायिन्यै नमः ।
श्रीलकारवर्णग्रथितायै नमः ।
श्रीलँबीजायै नमः ।
श्रीललिताम्बिकायै नमः । १०८ ।

इति श्रीकौलिकार्णवे श्रीभैरवीसंवादे षट्कर्मसिद्धदायक
श्रीमल्ललिताया लकारादिशतनामावलिः समाप्ता ।

Also Read 108 Names of Shri Lalitalakaradi:

108 Names of Shri Lalita Lakaradi | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Lalita Lakaradi | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top