Templesinindiainfo

Best Spiritual Website

108 Names of Sri Shankaracharya | Ashtottara Shatanamavali Lyrics in English with Meaning

Shri Shankaracharya Ashtottarashata Namavali Lyrics in English:

॥ śrīśaṅkarācāryāṣṭottaraśata sārthanāmāvaliḥ ॥

VERSE 1

śrīśaṅkarācāryavaryo brahmānandapradāyakaḥ ।
ajñāna timirādityassujñānāmbudhi candramāḥ ॥ 1॥

1) Om̃ śrīśaṅkarācāryavaryāya namaḥ
I bow to the noble and respectable shrI shankarAcharya. The word
᳚varya᳚ is a modification of ᳚Arya᳚ (and it is closely related to the
tamil word aiyA).
2) Om̃ brahmānandapradāyakāya namaḥ
I bow to shrI shankara who bestows the bliss of brahman to his
disciples by conferring AtmajnAnam.
3) Om̃ ajñānatimirādityāya namaḥ
I bow to shrI shankara who dispels the aj’nAnam with brahmaj’nAnam
like the Sun’s bright light rays dispels the darkness.
4) Om̃ sujñānāmbudhicandramase namaḥ
I bow to shrI shankara who bestows the auspicious knowledge of
brahman to his disciples, like a a full moon showering its cool rays
to a large body of water.

VERSE 2

varṇāśramapratiṣṭātā śrīmānmuktipradāyakaḥ ।
śiṣyopadeśanirato bhaktābhīṣṭapradāyakaḥ ॥ 2॥

5) Om̃ varṇāśramapratiṣṭhātre namaḥ
I bow to shrI shankara who firmly [re-]stablished the varNAshrama
system.
6) Om̃ śrīmate namaḥ
I bow to shrI shankara who possesses all auspicious attributes.
7) Om̃ muktipradāyakāya namaḥ
I bow to shrI shankara who bestows mukti to his devotees by
conferring Atmaj’nAnam to them.
8) Om̃ śiṣyopadeśaniratāya namaḥ
I bow to shrI shankara who is ever keen to instruct his disciples.
9) Om̃ bhaktābhīṣṭapradāyakāya namaḥ
I bow to shrI shankara who grants the much desired wishes (abhi
iShTa) of his devotees. The most desired thing is the non-dual bliss
of brahman, which He bestows to them through Atmaj’nAnam.

VERSE 3

sūkṣmatattvarahasyajñaḥ kāryākāryaprabodhakaḥ ।
jñānamudrāñcitakaraśśiṣyahṛttāpahārakaḥ ॥ 3॥

10) Om̃ sūkṣma-tattva-rahasya-jñāya namaḥ
I bow to shrI shankara who knows the intricate and secret
tattvam. The word tattvam which is often used to mean philosophy is
the key as it denotes tattvamasi. The most secret, sacred and
intricate truth is the identity of Atman and brahman.
11) Om̃ kāryākāryaprabodhakāya namaḥ
I bow to shrI shankara who taught about ᳚what that needs to be done᳚
and ᳚what that should not be done᳚. To do what has to be done and to
abstain from what that should not be done is the art of right
living.
12) Om̃ jñāna-mudrāñcitakarāya namaḥ
I bow to shrI shankara whose hands hold the jnAna mudrA. mudrA means
gesture. There is specific gesture known as jnAna mudrA. This mudra is
also known as chinmudra. In this one joins the tip of the thumb with
the tip of the index finger forming a circle. The term jnAna mudrA
also means one who gives (ra) the bliss (mud) of jnAna.
13) Om̃ śiṣyahṛttāpahārākāya namaḥ
I bow to shrI shankara who destroys the heat or obstacles that
trouble the hearts of his disciples. He destroys that heat by
bestowing cool nectar like AtmajnAnam. We chant shAnti thrice to
overcome the tApatraya (AdhyAtmika, Adhibautika and Adhidaivika). shrI
lalita sahasranAmam praises shrI mAtA as ᳚tāpatrayāgni saṃtapta
sāmhlādana candrikā᳚, Like HER, shrI shankara destroys the tApa by
bestowing the cool nectar of AtmajnAnam.

VERSE 4

parivrājāśramoddhartā sarvatantrasvatantradhīḥ ।
advaitasthāpanācāryassākṣācchaṅkararūpabhṛt ॥ 4॥

14) Om̃ parivrājāśramoddhartre namaḥ
I bow to shrI shankara who re-organized and strengthened the
sannyAsa Ashrama. The present dashanAmi sampradAyam owes its
existence to shrI shankara.
15) Om̃ sarvatantrasvantradhiye namaḥ
I bow to shrI shankara who is the master of all existing systems of
thought yet formulated and presented his own system of thought in a
unique fashion.
16) Om̃ advaita-sthāpanācāryāya namaḥ
I bow to shrI shankara who firmly [re-]established the advaita
vedAnta. Advaita guru paramparA starts with shrIman nArAyana. But it
was shrI shankara who established it firmly through his bhAshyams on
upaniShads, bhagavad gIta and brahmasUtra, prakaraNa granthas and
through establishment of mAthas.
17) Om̃ sākṣācchaṅkararūpabhṛte namaḥ
I bow to shrI shankara who is indeed Lord shiva. shrI shankara is
considered by his disciples as none but the great Lord shiva himself.
The verse in toTakAShTakam

bhava eva bhavā niti me nitaraṃ samajāyata cetasi kautikitā mama
vāraya moha mahājaladhiṃ bhava śaṅkara deśikame śaraṇam

and the famous verse attributed to padmapAda which he realized and
uttered during the great debate between shrI vedavyAsa and shrI
shankara
śanṅkaraśśaṅkarassākṣādvyāso nārāyaṇa svayam ।
tayor vivāde samprāpte kiṅkaraḥ kiṃ karomyaham ॥

indicates this.

VERSE 5

ṣaṇmatasthāpanācāryastrayīmārga prakāśakaḥ ।
vedavedāntatattvajño durvādimatakhaṇḍanaḥ ॥ 5॥

18) Om̃ ṣaṇmatasthāpanācāryāya namaḥ
I bow to shrI shankara who established the six modes (religions) of
worship. These are:
a) shaivam Worship of Lord Shiva b) shAktam Worship of parAshaktI c)
vaiShnavam Worship of shrIman nArAyaNa d) gAnapatyam Worship of
mahAgaNapati e) sauram Worship of Surya f) kOMAram Worship of kumara
or Lord Muruga
19) Om̃ trayīmārgaprakāśakāya namaḥ
I bow to shrI shankara who made the path of the followers of vedas
easy by shedding light on its meanings. Vedas are known by the term
᳚trayI᳚.
20) Om̃ vedavedāntatattvajñāya namaḥ
I bow to shrI shankara who knew the intricate and subtle philosophy
of vedas and upaniShads. To Him the ocean of knowledge was a mere
drop of water which He could sip as easily as one sips water from
one’s palm.
21) Om̃ durvādimatakhaṇḍanāya namaḥ
I bow to shrI shankara who cut the arguments of avaidika philosphers
into pieces and eliminated nAstika systems.

VERSE 6

vairāgyanirataśśāntassaṃsārārṇavatārakaḥ ।
prasannavadanāmbhojaḥ paramārthaprakāśakaḥ ॥ 6॥

22) Om̃ vairāgyaniratāya namaḥ
I bow to shrI shankara who is keen on detachment from sense
pleasures. Verse 21 of vivekachUDamaNI describes what
vairagyam. Starting from this body even upto brahmA’s body, whatever
pleasure arises through senses lead only to trouble. Knowing this a
jnAni detaches himself and desires to abandon them.
23) Om̃ śāntāya namaḥ
I bow to shrI shankara who is always peaceful. This peacefulness is
a mark of self-realization.
24) Om̃ saṃsārṇavatārakāya namaḥ
I bow to shrI shankara who helps his discIples to cross the ocean
of saMsara.
25) Om̃ prasannavadanāmbhojāya namaḥ
I bow to shrI shankara whose face is bright and beautiful like a
lotus.
26) Om̃ paramārthaprakāśakāya namaḥ
I bow to shrI shankara who sheds light on the way to achieve the
highest goal, mukti.

VERSE 7

purāṇasmṛtisārajño nityatṛpto mahāñchuciḥ ।
nityānando nirātaṅko nissaṅgo nirmalātmakaḥ ॥ 7॥

27) Om̃ purāṇasmṛtisārajñāya namaḥ
I bow to shrI shankara who knows the essence of purANas and
smR^iti.
28) Om̃ nityatṛptāya namaḥ
I bow to shrI shankara who is ever content.
29) Om̃ mahate namaḥ
I bow to shrI shankara who is great.
30) Om̃ śucaye namaḥ
I bow to shrI shankara who is pure.
31) Om̃ nityānandāya namaḥ
I bow to shrI shankara who is ever in the state of bliss.
32) Om̃ nirātaṅkāya namaḥ
I bow to shrI shankara who is fearless.
33) Om̃ nissaṅgāya namaḥ
I bow to shrI shankara who has no bondage.
34) Om̃ nirmalātmakāya namaḥ
I bow to shrI shankara who is free of impurities.

VERSE 8

nirmamo nirahaṅkāro viśvavandyapadāmbujaḥ ।
sattvapradhānassadbhāvassaṅkhyātītaguṇojjvalaḥ ॥ 8॥

35) Om̃ nirmamāya namaḥ
I bow to shrI shankara who is free from mamakAra. (mamakAra is an
attitude which leads one to think ᳚this is mine᳚, which would also
simulataneously imply ᳚something else is not mine. It can be
translated as Mineness).
36) Om̃ nirahaṅkārāya namaḥ
I bow to shrI shankara who is free from aha~NkAra. aha~NkAra is ᳚I am
the doer᳚ attitude. HE is free from that.
37) Om̃ viśva-vandya-padāmbujāya namaḥ
I bow to shrI shankara at whose lotus feet the universe bows.
38) Om̃ sattvapradhānāya namaḥ
I bow to shrI shankara in whom sattva guNa is predominant.
39) Om̃ sadbhāvāya namaḥ
I bow to shrI shankara who (always) contemplates on the Truth.
40) Om̃ saṅkhyātītaguṇojjvalāya namaḥ
I bow to shrI shankara who is endowed with countless guNas.

VERSE 9

anaghassārahṛdayassudhīssārasvatapradaḥ ।
satyātmā puṇyaśīlaśca sāṅkhyayogavilakṣaṇaḥ ॥ 9॥

41) Om̃ anaghāya namaḥ
I bow to shrI shankara who is free from bad qualities.
42) Om̃ sārahṛdayasudhiye namaḥ
I bow to shrI shankara the essence of whose heart is nectar.
43) Om̃ sārasvatapradāya namaḥ
I bow to shrI shankara who bestows knowledge and kavitvam.
Once shrI shankara bestowed out of his infinite grace,
instantaneously, knowledge and kavitvam to his disciple giri. shrI
giri is known as toTakAcharya after the toTakAShTakam which he
composed in praise of shrI shankara.
44) Om̃ satyātmane namaḥ
I bow to shrI shankara who abides in the Truth.
45) Om̃ puṇyaśīlāya namaḥ
I bow to shrI shankara whose conduct is pious.
46) Om̃ sāṅkhyayogavilakṣaṇāya namaḥ
I bow to shrI shankara who through his advaita-vedanta vAda proved
that the goal of sAnkhyayoga deviates from the truth. Non-dual
brahman is not described correctly by the sA~Nkhya philosophy which
enumerates 25 principles.

VERSE 10

taporāśir mahātejo guṇatrayavibhāgavit ।
kalighnaḥ kālakarmajñastamoguṇanivārakaḥ ॥ 10॥

47) Om̃ taporāśaye namaḥ
I bow to shrI shankara who is the embodiment of penance.
48) Om̃ mahātejase namaḥ
I bow to shrI shankara who has great effulgence.
49) Om̃ guṇatrayavibhāgavide namaḥ
I bow to shrI shankara who has the knowledge about the three
different guNas (sattva, rajas and tamas).
50) Om̃ kalighnāya namaḥ
I bow to shrI shankara who is the enemy (or destroyer) of the sinful
effects of the kali age.
51) Om̃ kālakarmajñāya namaḥ (athavā pāṭhabheda kāladharmajñāya)
I bow to shrI shankara who knows the time for appropriate
actions. It can also means He knows what events will happen with the
flow time.
52) Om̃ tamoguṇanivārakāya namaḥ
I bow to shrI shankara who removes the tamo guNam from his devotees
or prevents them from it. tamas literally means darkness. tamo guNam
denotes ignorance. He removes ignorance from his devotees by bestowing
AtmajnAnam. There can be no darkness where there is light, His very
presence prevents the advent of ignorance.

VERSE 11

bhagavānbhāratījetā śāradāhvānapaṇditaḥ ।
dharmādharmavibhāvajño lakṣyabhedapradarśakaḥ ॥ 11॥

53) Om̃ bhagavate namaḥ
I bow to shrI shankara who is the supreme Lord.
54) Om̃ bhāratījetre namaḥ
I bow to shrI shankara who defeated shrI sarasvatI in debate.
55) Om̃ śārādāhvānapaṇditāya namaḥ
I bow to shrI shankara the great scholar who was invited by shrI
sarasvatI (bhAratI, wife of maNDana mishra who is considered as
avatAram of Goddess Sarasvati) for debate. He defeated Her in the
debate.
Finally even when ascending the sarvaj’na pITham, he silenced Her
protest by refuting her charge. shrI sarasvatI charged him saying that
he is not pure. shankara refuted the charge by saying that this body
cannot be held inmpure for the sins committed by the King’s body. She
then remained silent and let him ascend the sarvaj’na pITham.
56) Om̃ dharmādharmavibhāvajñāya namaḥ (pāṭhabheda vibhāga)
I bow to shrI shankara who knows the distinction between dharma and
adharma and who has an in-depth understanding of it.
57) Om̃ lakṣyabhedapradarśakāya namaḥ
I bow to shrI shankara who knows what the goal is and what is
not. His teachings exhibit this difference and helps his
disciples. For if one does not know the distinction he/she may not
attain it.

VERSE 12

nādabindukalābhijño yogihṛtpadmabhāskaraḥ ।
atīndriyajñānanidhirnityānityavivekavān ॥ 12॥

58) Om̃ nādabindukalābhijñāya namaḥ
I bow to shrI shankara who knows the philosophy of nAda-bindu-kalA.
nAda denotes sound or vibration, and often the praNava OM. Bindu
denotes a dot or a central point. kalA has various interpretions.
Theory of creation is explained in many texts using this
terminology.
59) Om̃ yogihṛtpadmabhāskarāya namaḥ
I bow to shrI shankara at whose thought the heart of a yogi blooms
like a lotus which blossoms at the sight of Sun. In the case of the
lotus flower the physical presence of Sun is required. But yogi’s
heart opens up with joy at the mere thought of the name of the shrI
shankara. Such is his greatness.
60) Om̃ atīndriya jñānanidhaye namaḥ
I bow to shrI shankara who is the treasure house of that j’nAna
which is atIndriya, i.e., the wisdom that is beyond the realm of
operation of the sense organs.
61) Om̃ nityānityavivekavate namaḥ
I bow to shrI shankara who knows the distinction between eternal
(nitya) and ephemeral (anitya or non-eternal).

VERSE 13

cidānandaścinmayātmā parakāyapraveśakṛt ।
amānuṣacaritrāḍhyaḥ kṣemadāyī kṣamākaraḥ ॥ 13॥

62) Om̃ cidānandāya namaḥ
I bow to shrI shankara whose form is consciousness and bliss. Knower
of brahman indeed becomes brahman.
63) Om̃ cinmayātmane namaḥ
I bow to shrI shankara who is the all pervading consciouness or
Awareness.
64) Om̃ parakāyapraveśakṛte namaḥ
I bow to shrI shankara who knows the art of para kAya praveshaM and
who has done that. para kAya pravesham is entering into another body.
Patanjali yoga sUtras describe how an advanced yogi can do that. When
challenged by shrI bhAratI (maNDAna mishra’s wife, who is the avataram
of shrI sarasvatI) with questions related to conjugal love, shankara
used the parakAya pravesha vidyA and entered body of the king
amaruka. In that body he wrote a work describing the nature of
conjugal love which is called after the name of the King. This episode
can be learnt in detail from the shankara digvijaya of
Madhava-Vidyaranya*.
65) Om̃ amānuṣacaritrāḍhyāya namaḥ
I bow to shrI shankara whose life exemplifies divine nature. It is
humanly impossible task to accomlish what shrI shankara accomplished
in a brief span of his life on earth. His divine nature is
demonstrated through this. Out of boundless mercy, Ishwara himself
came down to this earth to establish dharma.
66) Om̃ kṣemadāyine namaḥ
I bow to shrI shankara who bestows welfare to his devotees. The best
thing which will bring welfare to person is nitya-anitya vastu
viveka. Through His teachings, shrI shankara, taught the knowldge
which discriminates between the eternal and ephemeral.
67) Om̃ kṣamakāraya namaḥ
I bow to shrI shankara who forgives the mistakes out of His
boundless love.

VERSE 14

bhavyo bhadraprado bhūri mahimā viśvarañjakaḥ ।
svaprakāśassadādhāro viśvabandhuśśubhodayaḥ ॥ 14॥

68) Om̃ bhavyāya namaḥ
I bow to shrI shankara who has become (That). bhava means become.
69) Om̃ bhadrapradāya namaḥ
I bow to shrI shankara who is the bestower of
auspiciousness. bhadraM means auspiciousness or goodness or something
that has to be treasured.
70) Om̃ bhūrimahimne namaḥ
I bow to shrI shankara who has countless glories.
71) Om̃ viśvarañjakāya namaḥ
I bow to shrI shankara who (through his teachings) made the world
happy.
72) Om̃ svaprakāśāya namaḥ
I bow to shrI shankara who is self luminous.
73) Om̃ sadādhāraya namaḥ
I bow to shrI shankara who is the eternal support.
74) Om̃ viśvabandhave namaḥ
I bow to shrI shankara who is a relative (and friend ) to all. Being
the Self He is related to everyone. A true friend is one who is
interested in one’s welfare. Through His teachings shrI shankara helps
the devotees to cross the might ocean of saMsara. He is indeed the
best friend for everyone.
75) Om̃ śubhodayāya namaḥ
I bow to shrI shankara who is the auspicious dawn to his
devotees. He dispells the darkness of ignorance through the light of
his knowledge.

VERSE 15

viśālakīrtirvāgīśassarvalokahitotsukaḥ ।
kailāsayātrāsamprāptacandramauliprapūjakaḥ ॥ 15॥

76) Om̃ viśālakīrtaye namaḥ
I bow to shrI shankara whose fame is vast and great.
77) Om̃ vāgīśāya namaḥ
I bow to shrI shankara who is a Lord of speech. His skill in
debating and in expressing the great truths is very well known.
78) Om̃ sarvalokahitotsukāya namaḥ
I bow to shrI shankara who is keen in the welfare of beings in all
the worlds.
79) Om̃ kailāsayātrāsamprāptacandramauliprapūjakāya namaḥ
I bow to shrI shankara who after reaching kailAsam (abode of Lord
shiva)and worshipped him as chandramaulIshvara. The shiva lingAm-s he
brought back from the trip are still being worshipped at the maTham-s
established by shrI shankara.

VERSE 16

kāṃcyāṃ śrīcakrarājākhyayantrasthāpanadīkṣitaḥ ।
śrīcakrātmaka tāṭaṅka toṣitāmbā manorathaḥ ॥ 16॥

80) Om̃ kāṃcyāṃ śrīcakrarājākhyayantrasthāpanadīkṣitāya namaḥ
I bow to shrI shankara who established the famous shrIchakra yantra
at the kAnchi temple. Among the many yantra-s shrI chakra is the most
powerful and it is considered as the king of all yantra-s.
81) Om̃ śrīcakrātmaka tāṭaṅka toṣitāmbā manorathāya namaḥ
I bow to shrI shankara who adorned shrI akhilAndeshvarI (at
tiruvAnaikka)with ear rings in the form of shrI chakra and made Her
happy by fulfilling Her wish.

VERSE 17

brahmasūtropaniṣadbhāṣyādigranthakalpakaḥ ।
caturdikcaturāmnāyapratiṣṭhātā mahāmatiḥ ॥ 17॥

82) Om̃ brahmasūtropaniṣadbhāṣyādigranthakalpakāya namaḥ
I bow to shrI shankara who wrote bhAShya-s on brahmasUtra,
upaniShad-s, bhagavadgItA, and prakaraNa granthas like vivekachUDAmaNi
explaining the Ultimate. I bow to Him again and again. Without these
works it is impossible to understand the Ultimate truth explained in
veda-s and upaniShad-s.
83) Om̃ caturdikcaturāmnāyapratiṣṭhātre namaḥ
I bow to shrI shankara who established four AmnAya maTham-s at
corners of four directions in bharatam. These maTham-s are shr^ingeri
(south), pUrI (East), jyotirmaTh (north), and dvArakA (west). These
maTham-s in a sense give the geographic extent of bhAratham, were the
sanAtana dharma is practised.
84) Om̃ mahāmataye namaḥ
I bow to shrI shankara whose intellectual power was great. shrI
shankara is well known for his logic and skills in debating.

VERSE 18

dvisaptati matocchettā sarvadigvijayaprabhuḥ ।
kāṣāyavasanopeto bhasmoddhūḷitavigrahaḥ ॥ 18॥

85) Om̃ dvispatati matocchettre namaḥ
I bow to shrI shankara who through the advaita vedAnta uplifted many
forms of religious worship by giving them a proper focus. dvisaptati
is 72, mata means religion and uchChetta means uplifting. Many
religious observances can be done with various goals, but if done with
earnest intention of knowing the Self, these observances get a proper
focus. According to available extracts from the lost AnandagirIya
sha.nkaravijaya (e.g., in the commentaries on the popular mAdhavIya
sha.nkaravijaya) sha.nkarAchArya reformed 72 different cults in the
course of his travels in India.
86) Om̃ sarvadigvijayaprabhave namaḥ
I bow to shrI shankara who is ever vistorious (hence the Lord) in
all his digvijayaM-s. shrI shankara undertook many digvijayaM-s,
during which he met many scholars of various religious traditions and
debated with them. He always emerged victorious. During his
digvijayas he increased the spiritual power of many temples by
establishing shrIchakra yantra in them and helped bhaktas by composing
hymns on different deities. These digvijayas occupied a central place
in his life, hence his biographies are called as digvijaya-s.
87) Om̃ kāṣāyavasanopetāya namaḥ
I bow to shrI shankara who is dressed in ochre robes. kAShAyam means
ochre colour and denotes the clothes in that colour. sannyAsin wear
ochre coloured clothes. This colour resembles fire and denotes that
the sannyAsin has burnt all his attachments in the fire of
wisdom. shrI shankara who renounced all the attachments at a very
young age is the greatest of the sannyAsins.
88) Om̃ bhasmoddhūḷitavigrahāya namaḥ
I bow to shrI shankara whose body has the sacred marks of bhasmam or
ash. His body smeared with bhasmam shines like a vigraham.
The sacred ash not only indicates the ephemeral nature of the world
(in a symbolic way), but also protects the wearer from evil influences
(being a yaj’na prasAda). In shrI subrahmanya bhujangam, shrI shankara
says that the vibhuti prasAda of lord shanmukha will destroy many ills
and evil influences.

VERSE 19

jñānatmakaikadaṇḍāḍhyaḥ kamaṇḍalulasatkaraḥ ।
gurubhūmaṇḍalācāryobhagavatpādasaṃjñakaḥ ॥ 19॥

89) Om̃ jñānatmakaikadaṇḍāḍhyāya namaḥ
I bow to shrI shankara who bears a single daNDa (stick) to
symbolically show the j’nAna that AtmA is one. This points to the fact
that Atman and brahman are one. sannyAsins of dashanAmi order follow
this tradition till today.
90) Om̃ kamaṇḍalulasatkarāya namaḥ
I bow to shrI shankara whose hand is adorned with
kamaNDalam. kamaNDalam is a small vessel (made from clay or wood. The
tree from which it is made is known as kamaNDalataru). SannyAsin-s
carry water in this small vessel. It can symbolically mean a simple
and self contained life.
91) Om̃ gurave namaḥ
I bow to shrI shankara who is our teacher. guru means one who
dispels ignorance. ᳚gu᳚ means darkness or ignorance and ᳚ru᳚ is one
who dispels it.
92) Om̃ bhūmaṇḍalācāryāya namaḥ
I bow to shrI shankara who is a world teacher. bhUmaNDalam means
Earth, it also indicates the Universe. He is guides them through his
teachings. This word is synonymous to jagadguru.
93) Om̃ bhagavatpādasaṃjñakāya namaḥ
I bow to shrI shankara who is known as bhagavatpAda.

VERSE 20

vyāsasaṃdarśanaprītaḥ ṛṣyaśṛṅgapureśvaraḥ ।
saundaryalaharī mukhya bahustotra vidhāyakaḥ ॥ 20॥

94) Om̃ vyāsasaṃdarśanaprītāya namaḥ
I bow to shrI shankara who was pleased by the vision of sage shrI
vyAsa. bhagavan vedavyAsa came disguised as a old man and invited shrI
shankara for a debate on shrI shankara’s brahma sUtra bhAshya. The
debate will go on for a long time. shrI padmapAda, one of the chief
disciples of shrI shankara, at that point realized that the old man is
none but shrI vyAsa (who is indeed mahAviShNu) and shankara is indeed
Lord shiva, and said the following famous verse:
śanṅkaraśśaṅkarassākṣādvyāso nārāyaṇa svayam ।
tayor vivāde samprāpte kiṅkaraḥ kiṃ karomyaham ॥

Pleased with shankara’s bhAshya, sage vyAsa blessed him with
additional 16 years of life. One can read about this incident in
detail in madhaviya shankara digvijayam.
95) Om̃ ṛṣyaśṛṅgapureśvarāya namaḥ
I bow to shrI shankara who is the lord of R^iShyashR^i’Ngapuri (now
known as shR^i’Ngeri). shrI shankara established the first maTham at
shR^i’Ngeri and nominated shrI sureshvarAcharya as its head. It is
said that shrI shankara also stayed at shR^i’Ngeri for a very long
period(12 years).
96) Om̃ saundaryalaharīmukhyabahustotravidhāyakāya namaḥ
I bow to shrI shankara who provided us with many stotram-s like
saundaryalaharI for worship. shrI shankara keeping in mind of many
sAdhaka-s who are not ready for study of vedAnta and Atmavichara,
composed many works promoting bhakti which will lead them to that
state.

VERSE 21

catuṣṣaṣṭikalābhijño brahmarākṣasapoṣakaḥ ।
śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutaḥ ॥ 21॥

97) Om̃ catuṣṣaṣṭikalābhijñāya namaḥ
I bow to shrI shankara who is knows (and a master of) of all the 64
arts.
98) Om̃ brahmarākṣasapoṣakāya namaḥ
I bow to shrI shankara who freed a brahmarAkShasa from the curse.
99) Om̃ śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutāya namaḥ
I bow to shrI shankara who was hailed as svayambhU (One who has
descended onto the earth out of his own volition, AvatAra) by shrI
maNDana mishra and others.

VERSE 22

toṭakācāryasampūjya padmapādarcitāṅghrikaḥ ।
hastāmalayogindra brahmajñānapradāyakaḥ ॥ 22॥

100) Om̃ toṭakācāryasampūjyāya namaḥ
I bow to shrI shankara who is worshipped by toTakAchArya.
101) Om̃ padmapādarcitāṅghrikāya namaḥ
I bow to shrI shankara whose feet were worshipped by padmapAda.
102) Om̃ hastāmalayogindra brahmajñānapradāyakāya namaḥ
I bow to shrI shankara who bestowed the brahma j’nAnaM to
hastAmalaka.

VERSE 23

sureśvarākhya sacchiṣya saṃnyāsāśrama dāyakaḥ ।
nṛsiṃhabhaktassadratnagarbhaherambapūjakaḥ ॥ 23॥

103) Om̃ sureśvarākhya sacchiṣyasaṃnyāsāśramadāyakāya namaḥ (pāṭhabheda sureśvarādiṣaṭśiṣya)
I bow to shrI shankara who has ordained sureshvara and others into
the sannyAsAshrama (monkhood).
104) Om̃ nṛsiṃhabhaktāya namaḥ
I bow to shrI shankara who is an ardent devotee of shrI
nR^isiMha. shrI shankara’s lakShmI nR^isiMha karAvalambana stotram
is well known.
105)Om̃ sadratnagarbhaherambapūjakāya namaḥ
I bow to shrI shankara who worshipped ratna garbha heramba gaNapati.
There is a temple for ratna garbha heramba gaNapati in shR^ingeri.

VERSE 24

vyākhyasiṃhāsanādhīśo jagatpūjyo jagadguruḥ ।
iti śrīmacchaṅkarācāryasarvalokaguroḥ param ॥ 24॥

106) Om̃ vyākhyāsiṃhāsanādhīśāya namaḥ
I bow to shrI shankara who is considered as the lord of
vyAkhyAnam. His commentaries for prasthAna traya are well known and
considered the best.
107) Om̃ jagatpūjyāya namaḥ
I bow to shrI shankara who is worshipped by the jagat. The term
jagat here indicates the beings of all the worlds.
108) Om̃ jagadgurave namaḥ
I bow to shrI shankara who is the teacher of the world.
nāmnāmaṣṭottaraśataṃ bhuktimuktiphalapradam ।
trisandhyāṃ yaḥ paṭhedbhaktyā sarvānkāmānavāpnuyāt ॥

Chanting this aShTottarashatanAma stotram will bestow the devotee
with material comforts in this world and final liberation also. One
who chants this thrice a day (during the sandhyA kAla) with devotion
will realize all the desires.

atha nāmāvaliḥ ।
Om̃ śrīśaṅkarācāryavaryāya namaḥ ।
Om̃ brahmānandapradāyakāya namaḥ ।
Om̃ ajñānatimirādityāya namaḥ ।
Om̃ sujñānāmbudhicandramase namaḥ ।
Om̃ varṇāśramapratiṣṭhātre namaḥ ।
Om̃ śrīmate namaḥ ।
Om̃ muktipradāyakāya namaḥ ।
Om̃ śiṣyopadeśaniratāya namaḥ ।
Om̃ bhaktābhīṣṭapradāyakāya namaḥ ।
Om̃ sūkṣma-tattva-rahasya-jñāya namaḥ । 10
Om̃ kāryākāryaprabodhakāya namaḥ ।
Om̃ jñāna-mudrāñcitakarāya namaḥ ।
Om̃ śiṣyahṛttāpahārākāya namaḥ ।
Om̃ parivrājāśramoddhartre namaḥ ।
Om̃ sarvatantrasvantradhiye namaḥ ।
Om̃ advaita-sthāpanācāryāya namaḥ ।
Om̃ sākṣācchaṅkararūpabhṛte namaḥ ।
Om̃ ṣaṇmatasthāpanācāryāya namaḥ ।
Om̃ trayīmārgaprakāśakāya namaḥ ।
Om̃ vedavedāntatattvajñāya namaḥ । 20
Om̃ durvādimatakhaṇḍanāya namaḥ ।
Om̃ vairāgyaniratāya namaḥ ।
Om̃ śāntāya namaḥ ।
Om̃ saṃsārṇavatārakāya namaḥ ।
Om̃ prasannavadanāmbhojāya namaḥ ।
Om̃ paramārthaprakāśakāya namaḥ ।
Om̃ purāṇasmṛtisārajñāya namaḥ ।
Om̃ nityatṛptāya namaḥ ।
Om̃ mahate namaḥ ।
Om̃ śucaye namaḥ । 30
Om̃ nityānandāya namaḥ ।
Om̃ nirātaṅkāya namaḥ ।
Om̃ nissaṅgāya namaḥ ।
Om̃ nirmalātmakāya namaḥ ।
Om̃ nirmamāya namaḥ ।
Om̃ nirahaṅkārāya namaḥ ।
Om̃ viśva-vandya-padāmbujāya namaḥ ।
Om̃ sattvapradhānāya namaḥ ।
Om̃ sadbhāvāya namaḥ ।
Om̃ saṅkhyātītaguṇojjvalāya namaḥ । 40
Om̃ anaghāya namaḥ ।
Om̃ sārahṛdayasudhiye namaḥ ।
Om̃ sārasvatapradāya namaḥ ।
Om̃ satyātmane namaḥ ।
Om̃ puṇyaśīlāya namaḥ ।
Om̃ sāṅkhyayogavilakṣaṇāya namaḥ ।
Om̃ taporāśaye namaḥ ।
Om̃ mahātejase namaḥ ।
Om̃ guṇatrayavibhāgavide namaḥ ।
Om̃ kalighnāya namaḥ । 50
Om̃ kālakarmajñāya namaḥ । (athavā pāṭhabheda kāladharmajñāya)
Om̃ tamoguṇanivārakāya namaḥ ।
Om̃ bhagavate namaḥ ।
Om̃ bhāratījetre namaḥ ।
Om̃ śārādāhvānapaṇditāya namaḥ ।
Om̃ dharmādharmavibhāvajñāya namaḥ । (pāṭhabheda vibhāga)
Om̃ lakṣyabhedapradarśakāya namaḥ ।
Om̃ nādabindukalābhijñāya namaḥ ।
Om̃ yogihṛtpadmabhāskarāya namaḥ ।
Om̃ atīndriya jñānanidhaye namaḥ । 60
Om̃ nityānityavivekavate namaḥ ।
Om̃ cidānandāya namaḥ ।
Om̃ cinmayātmane namaḥ ।
Om̃ parakāyapraveśakṛte namaḥ ।
Om̃ amānuṣacaritrāḍhyāya namaḥ ।
Om̃ kṣemadāyine namaḥ ।
Om̃ kṣamakāraya namaḥ ।
Om̃ bhavyāya namaḥ ।
Om̃ bhadrapradāya namaḥ ।
Om̃ bhūrimahimne namaḥ । 70
Om̃ viśvarañjakāya namaḥ ।
Om̃ svaprakāśāya namaḥ ।
Om̃ sadādhāraya namaḥ ।
Om̃ viśvabandhave namaḥ ।
Om̃ śubhodayāya namaḥ ।
Om̃ viśālakīrtaye namaḥ ।
Om̃ vāgīśāya namaḥ ।
Om̃ sarvalokahitotsukāya namaḥ ।
Om̃ kailāsayātrāsamprāptacandramauliprapūjakāya namaḥ ।
Om̃ kāṃcyāṃ śrīcakrarājākhyayantrasthāpanadīkṣitāya namaḥ । 80
Om̃ śrīcakrātmaka tāṭaṅka toṣitāmbā manorathāya namaḥ ।
Om̃ brahmasūtropaniṣadbhāṣyādigranthakalpakāya namaḥ ।
Om̃ caturdikcaturāmnāyapratiṣṭhātre namaḥ ।
Om̃ mahāmataye namaḥ ।
Om̃ dvispatati matocchettre namaḥ ।
Om̃ sarvadigvijayaprabhave namaḥ ।
Om̃ kāṣāyavasanopetāya namaḥ ।
Om̃ bhasmoddhūḷitavigrahāya namaḥ ।
Om̃ jñānatmakaikadaṇḍāḍhyāya namaḥ ।
Om̃ kamaṇḍalulasatkarāya namaḥ । 90
Om̃ gurave namaḥ ।
Om̃ bhūmaṇḍalācāryāya namaḥ ।
Om̃ bhagavatpādasaṃjñakāya namaḥ ।
Om̃ vyāsasaṃdarśanaprītāya namaḥ ।
Om̃ ṛṣyaśṛṅgapureśvarāya namaḥ ।
Om̃ saundaryalaharīmukhyabahustotravidhāyakāya namaḥ ।
Om̃ catuṣṣaṣṭikalābhijñāya namaḥ ।
Om̃ brahmarākṣasapoṣakāya namaḥ ।
Om̃ śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutāya namaḥ ।
Om̃ toṭakācāryasampūjyāya namaḥ । 100
Om̃ padmapādarcitāṅghrikāya namaḥ ।
Om̃ hastāmalayogindra brahmajñānapradāyakāya namaḥ ।
Om̃ sureśvarākhya sacchiṣyasaṃnyāsāśramadāyakāya namaḥ । (pāṭhabheda sureśvarādiṣaṭśiṣya)
Om̃ nṛsiṃhabhaktāya namaḥ ।
Om̃ sadratnagarbhaherambapūjakāya namaḥ ।
Om̃ vyākhyāsiṃhāsanādhīśāya namaḥ ।
Om̃ jagatpūjyāya namaḥ ।
Om̃ jagadgurave namaḥ ।

iti śrīśaṅkarācāryāṣṭottaraśata sārthanāmāvaliḥ samāptā

The above nAmAvalI is followed by Shringeri Matham. The text followed by Kanchi matham is slightly different which is given as
atha nāmāvaliḥ ।
Om̃ śrīśaṅkarācāryavaryāya namaḥ ।
Om̃ brahmajñānapradāyakāya namaḥ ।
Om̃ ajñānatimirādityāya namaḥ ।
Om̃ sujñānāmbudhicandramase namaḥ ।
Om̃ varṇāśramapratiṣṭhātre namaḥ ।
Om̃ śrīmate namaḥ ।
Om̃ muktipradāyakāya namaḥ ।
Om̃ śiṣyopadeśaniratāya namaḥ ।
Om̃ bhaktābhīṣṭapradāyakāya namaḥ ।
Om̃ sūkṣmatattvarahasyajñāya namaḥ । 10
Om̃ kāryākāryaprabodhakāya namaḥ ।
Om̃ jñānamudrāñcitakarāya namaḥ ।
Om̃ śiṣyahṛttāpahārakāya namaḥ ।
Om̃ parivrājyāśramoddhartre namaḥ ।
Om̃ sarvatantrasvatantradhiye namaḥ ।
Om̃ advaitasthāpanācāryāya namaḥ ।
Om̃ sākṣācchaṅkararūpabhṛte namaḥ ।
Om̃ ṣaṇmatasthāpanācāryāya namaḥ ।
Om̃ trayīmārgaprakāśakāya namaḥ ।
Om̃ vedavedāntatattvajñāya namaḥ । 20
Om̃ durvādimatakhaṇḍanāya namaḥ ।
Om̃ vairāgyaniratāya namaḥ ।
Om̃ śāntāya namaḥ ।
Om̃ saṃsārārṇavatārakāya namaḥ ।
Om̃ prasannavadanāmbhojāya namaḥ ।
Om̃ paramārthaprakāśakāya namaḥ ।
Om̃ purāṇasmṛtisārajñāya namaḥ ।
Om̃ nityatṛptāya namaḥ ।
Om̃ mahate namaḥ ।
Om̃ śucaye namaḥ । 30
Om̃ nityānandāya namaḥ ।
Om̃ nirātaṅkāya namaḥ ।
Om̃ nissaṅgāya namaḥ ।
Om̃ nirmalātmakāya namaḥ ।
Om̃ nirmamāya namaḥ ।
Om̃ nirahaṅkārāya namaḥ ।
Om̃ viśvavandyapadāmbujāya namaḥ ।
Om̃ sattvapradhānāya namaḥ ।
Om̃ sadbhāvāya namaḥ ।
Om̃ saṅkhyātītaguṇojjvalāya namaḥ । 40
Om̃ anaghāya namaḥ ।
Om̃ sārahṛdayāya namaḥ ।
Om̃ sudhiye namaḥ ।
Om̃ sārasvatapradāya namaḥ ।
Om̃ satyātmane namaḥ ।
Om̃ puṇyaśīlāya namaḥ ।
Om̃ sāṅkhyayogavicakṣaṇāya namaḥ ।
Om̃ taporāśaye namaḥ ।
Om̃ mahātejase namaḥ ।
Om̃ guṇatrayavibhāgavide namaḥ । 50
Om̃ kalighnāya namaḥ ।
Om̃ kāladharmajñāya namaḥ ।
Om̃ tamoguṇanivārakāya namaḥ ।
Om̃ bhagavate namaḥ ।
Om̃ bhāratījetre namaḥ ।
Om̃ śāradāhvānapaṇḍitāya namaḥ ।
Om̃ dharmādharmavibhāgajñāya namaḥ ।
Om̃ lakṣyabhedapradarśakāya namaḥ ।
Om̃ nādabindukalābhijñāya namaḥ ।
Om̃ yogihṛtpadmabhāskarāya namaḥ । 60
Om̃ atīndriyajñānanidhaye namaḥ ।
Om̃ nityānityavivekavate namaḥ ।
Om̃ cidānandāya namaḥ ।
Om̃ cinmayātmane namaḥ ।
Om̃ parakāyapraveśakṛte namaḥ ।
Om̃ amānuṣacaritrāḍhyāya namaḥ ।
Om̃ kṣemadāyine namaḥ ।
Om̃ kṣamākarāya namaḥ ।
Om̃ bhavyāya namaḥ ।
Om̃ bhadrapradāya namaḥ । 70
Om̃ bhūrimahimne namaḥ ।
Om̃ viśvarañjakāya namaḥ ।
Om̃ svaprakāśāya namaḥ ।
Om̃ sadādhārāya namaḥ ।
Om̃ viśvabandhave namaḥ ।
Om̃ śubhodayāya namaḥ ।
Om̃ viśālakīrtaye namaḥ ।
Om̃ vāgīśāya namaḥ ।
Om̃ sarvalokahitotsukāya namaḥ ।
Om̃ kailāsayātrāsaṃprāptacandramauliprapūjakāya namaḥ । 80
Om̃ kāñcyāṃ śrīcakrarājākhyayantrasthāpanadīkṣitāya namaḥ ।
Om̃ śrīcakrātmakatāṭaṅkapoṣitāmbāmanorathāya namaḥ ।
Om̃ śrībrahmasūtropaniṣadbhāṣyādigranthakalpakāya namaḥ ।
Om̃ caturdikcaturāmnāyapratiṣṭhātre namaḥ ।
Om̃ mahāmataye namaḥ ।
Om̃ dvisaptatimatocchettre namaḥ ।
Om̃ sarvadigvijayaprabhave namaḥ ।
Om̃ kāṣāyavasanopetāya namaḥ ।
Om̃ bhasmoddhūlitavigrahāya namaḥ ।
Om̃ jñānātmakaikadaṇḍāḍhyāya namaḥ । 90
Om̃ kamaṇḍalulasatkarāya namaḥ ।
Om̃ vyāsasandarśanaprītāya namaḥ ।
Om̃ bhagavatpādasaṃjñakāya namaḥ ।
Om̃ catuṣṣaṣṭikalābhijñāya namaḥ ।
Om̃ brahmarākṣasamokṣadāya namaḥ ।
Om̃ saundaryalaharīmukhyabahustotravidhāyakāya namaḥ ।
Om̃ śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutāya namaḥ ।
Om̃ toṭakācāryasampūjyāya namaḥ ।
Om̃ padmapādārcitāṅghrikāya namaḥ ।
Om̃ hastāmalakayogīndrabrahmajñānapradāyakāya namaḥ । 100
Om̃ sureśvarādiṣaṭśiṣyasaṃnyāsaāśramadāyakāya namaḥ ।
Om̃ nirvyājakaruṇāmūrtaye namaḥ ।
Om̃ jagatpūjyāya namaḥ ।
Om̃ jagadgurave namaḥ ।
Om̃ bherīpaṭahavādyādirājalakṣaṇalakṣitāya namaḥ ।
Om̃ sakṛtsmaraṇasantuṣṭāya namaḥ ।
Om̃ sarvajñāya namaḥ ।
Om̃ jñānadāyakāya namaḥ । 108

iti śrīśaṅkarācāryāṣṭottaraśata sārthanāmāvaliḥ samāptā

Also Read 108 Names of Sri Shankara Acharya :

108 Names of Sri Shankaracharya | Ashtottara Shatanamavali in – Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Sri Shankaracharya | Ashtottara Shatanamavali Lyrics in English with Meaning

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top