Templesinindiainfo

Best Spiritual Website

300 Names of Mahashastrri Trishatanamavalih Lyrics in Hindi

Mahashastra Trishati Namavali Lyrics in Hindi:

॥ महाशास्तृत्रिशतनामावलिः ॥

ध्यानं
पूर्णापुष्कलयोः पतिं शिवसुतं दण्डासिशूलाब्जयुक्
चक्रेष्वासशराभयेष्टकुलिशान् हस्तैर्वहं सादरम् ।
नानारत्नविचित्रितासनगतं कल्याणसिद्धिप्रदं
वीरादिप्रमुखैः सुसेवितपदं शास्तारमीड्यं भजे ।

ॐ ह्रीं हरिहरपुत्राय पुत्रलाभाय मदगजवाहनाय महाशास्त्रे नमः इति
मन्त्रवर्णाद्याक्षरघटिता ।

ओम् । औषधीशानचूडाङ्कहरिमोहिनिसम्भवाय नमः ।
ओतप्रोताखिलजगते । ओजस्विने । ओदनप्रियाय । ओमादिवर्णाय । ओकस्थाय ।
ओजोमण्डलनायकाय । औदार्यवते ।
औपनिषदमन्त्रविश्रुतवैभवाय नमः ॥ ९ ॥

ह्रीम् । ह्रीं वर्णमूलाय नमः । ह्रीङ्काराय । ह्रीमते । ह्रेषाहतासुराय ।
हृत्पद्मनिलयाय । ह्रादिने । हृद्याय । हृष्टाय ।
हृदि स्थिताय नमः ॥ १८ ॥

ह । हरिपुत्राय नमः । हरिप्रीताय । हरित्पतिसमर्चिताय ।
हरिणाङ्कमुखाय । हारिणे । हालाहलहराय । हरये ।
हर्यक्षवाहनारूढाय । हयमेधसमर्चिताय नमः ॥ २७ ॥

रि । रिरंसवे नमः । रिक्तसम्पूज्याय । रीतिमते । रीतिवर्धनाय ।
रिपुहर्त्रे । रिटीशानाय । रीङ्कृतिस्तब्धकुञ्जराय ।
रिङ्खद्घण्टामणिगणाय । रीङ्कारमनुदैवताय नमः ॥ ३६ ॥

ह । हरपुत्राय नमः । हराराध्याय । हरिणाङ्कशिखामणये ।
हयारूढाय । हरिहरसूनवे । हरिमुखाचिताय । हय्यङ्गवीनहृदयाय ।
हरप्रेमसुताय । हविषे नमः ॥ ४५ ॥

र । रक्षकाय नमः । रक्षितजगते । रक्षोनाथविनाशकृते ।
रञ्जकाय । रजनीचारिणे । रणन्मञ्जीरभूषणाय ।
रतिनाथसमाकाराय । रतिमन्मथपूजिताय ।
रासक्रीडादिसन्तुष्टपूर्णापुष्कलकन्यकाय नमः ॥ ५४ ॥

पु । पुण्डरीकाक्षसम्भूताय नमः । पुण्डरीकाजिनासनाय ।
पुरुहूतेडितपदाय । पुष्पदन्तसमर्चिताय । पुष्कलाभूषिततनवे ।
पुरन्दरसुतार्चिताय । पुरसंहारजनकपार्श्वस्थाय । पुण्यवर्धनाय ।
पुण्डरीकेभहर्यक्षतुरगाधिपवाहनाय नमः ॥ ९३ ॥

त्रा । त्रात्रे नमः । त्रयीनुताय । त्रस्ताभयकृते । त्रिगुणाधिकाय ।
त्रयस्त्रिंशत्कोटिदेवसेविताय । त्राणतत्पराय । त्रिविक्रमसमाकाराय ।
त्रिणेत्राय । त्रिविधाकृतये नमः ॥ ७२ ॥

य । यन्त्रे नमः । यन्त्रितदिग्दन्तिगिरिपन्नगमण्डलाय । यतीश्वराय ।
यज्ञवाटमध्यस्थाय । यजनप्रियाय । यजमानाय । यमिश्रेष्ठाय ।
यजुर्वेदप्रकीर्तिताय । यायजूकार्चितसभामध्यनाट्यविशारदाय नमः ॥ ८१ ॥

पु । पुरन्दरार्चिताय नमः । पुण्याय । पुरुषार्थप्रदायकाय ।
पुरुवंश्यनृपाभीष्टप्रदात्रे । पूर्णाहुतिप्रियाय । पुष्पाभिरामाय ।
पूषेन्दुवह्निमण्डलभासुराय । पुरत्रयमहाक्रीडाय ।
पुष्कलावर्तमण्डलाय नमः ॥ ९० ॥

त्र । त्रियम्बकस्य तनयाय नमः । त्रिंशद्बाहवे । त्रिसूत्रभृते ।
त्रिकोणस्थाय । त्रयीवेद्याय । तत्र तत्र स्थले स्थिताय ।
तृणावर्तासुरहराय । त्रिकालज्ञाय । तृतीयकाय नमः ॥ ९९ ॥

ला । लाङ्गूलोपनिषद्गीताय नमः । लावण्यजितमन्मथाय ।
लवणासुरसंहर्त्रे । लक्ष्मणाग्रेसरार्चिताय । लक्ष्मीप्रदाय ।
लघुश्यामाय । लम्बिकायोगमार्गकृते । लतानिभतनुच्छायाय ।
लोभहीनजनाश्रिताय नमः ॥ १०८ ॥

भा । भानुकोटिप्रतीकाशाय । भाषमाणाय । भयापहाय । भीमसेनाय ।
भीमसखाय । भुक्तिमुक्तिपुलप्रदाय । भुसुण्डमुनिसंवेद्याय ।
भूषावते । भूतिभूषिताय नमः ॥ ११७ ॥

य । यातनारहिताय नमः । यज्वने । यक्षराजे । यमुनाश्रिताय ।
यन्त्रमन्त्रार्चनप्रीताय । यताक्षाय । यमशासनाय ।
यामिनीचरवीरादिगणसेव्याय । यमोन्नताय नमः ॥ १२६ ॥

श । शाङ्कराय नमः । शङ्करानन्दाय । शङ्खचक्रगदाधराय ।
शङ्खध्मानकराय । शास्त्रे । शकटैकरथोज्ज्वलाय ।
शर्वाणीतनयाय । शल्यनिग्रहाय । शकुनीडिताय नमः ॥ १३५ ॥

त्रु । त्रुट्यादिकालविज्ञात्रे नमः । त्रोटकादिमपूजिताय ।
त्रोटकादिमवृत्तज्ञाय । त्रिवर्णाय । त्रिजगत्प्रभवे । त्रिवर्गदात्रे ।
त्रिशतनामार्चनसुखप्रदाय । त्रिकाण्डिकाय । त्रिकूटाद्रिमध्यश‍ृङ्ग-
निकेतनाय नमः ॥ १४४ ॥

ना । नराय नमः । नरार्चिताय । नारीयुगलाय । नरवाहनाय ।
नरनारायणप्रीताय । नतकल्याणदायकाय । नन्दिने । नन्दीशविनुताय ।
नारदादिमुनीडिताय नमः ॥ १५३ ॥

शा । शक्राय नमः । शक्तिधराय । शक्ताय । शरजन्मसहोदराय ।
शशाङ्कवर्णाय । शतधाकृतामित्राय । शरासभृते ।
शिवानन्दकराय । शैवसिद्धान्तमुदितान्तराय नमः ॥ १६२ ॥

य । यथातथाकृतविधये नमः । यज्ञसूत्रधराय । यूने ।
यत्नादुत्सारितकिटये । यथाविधि समर्चिताय । योगिनीगणसंवीताय ।
यक्षिण्युक्तजगत्कथाय । यन्त्रारूढमहामायाय ।
याकिन्यादिसमन्विताय नमः ॥ १७१ ॥

म । मन्त्रिणे नमः । मन्त्रविदां श्रेष्ठाय । मणिवाचे ।
मणिभूषणाय । महनीयाय । मरालस्थाय । मणिमण्डपसंस्थिताय ।
महाकल्पतरोर्मूलवासिने । मार्ताण्डभैरवाय नमः ॥ १८० ॥

द । दण्डिने नमः । दण्डयित्रे । दण्डधराय । दैत्यान्तकात्मजाय ।
देवदेवाय । देवराजाय । दिव्यंससन्नटाधिपाय । दिवासमतनुच्छायाय ।
दिव्यगन्धाङ्गलेपनाय नमः ॥ १८९ ॥

ग । गजास्यसोदराय नमः ।
गौरीगङ्गासूनवे । गुणिने । गुरवे । गुरुकृपाय ।
गौरवर्णाय । गोकर्णस्थानवासकृते ।
गोदावरीतीरसंस्थाय गोपिकानन्दवर्धनाय नमः ॥ १९८ ॥

ज । जगच्छास्त्रे नमः । जगन्नाथाय । जनकादिसुपूजिताय ।
जनाश्रिताय । जितक्रोधाय । ज्वरामयविनाशकाय ।
जम्भारिवन्दितपदाय । जगत्साक्षिणे । जपानिभाय नमः ॥ २०७ ॥

वा । वातघ्नाय नमः । वामनयनाय । वामनाय । वाञ्चितार्थदाय ।
वारणसीपतये । वाञ्छाकल्पाय । विन्ध्यविमर्दनाय ।
विन्ध्यारिमुनिसंसेव्याय । वीणावादनतत्पराय नमः ॥ २१६ ॥

ह । हयग्रीवनुताय नमः । हन्त्रे । हयानन्दाय । हितप्रदाय ।
हुताशनधराय । होत्रे । हुङ्कारध्वस्तकम्बलाय ।
हाटकश्रीसभानाथाय । हरगौरीप्रियोक्तिमुदे नमः ॥ २२५ ॥

ना । नागराय नमः । नागराध्यक्षाय । नभोरूपाय । निरञ्जनाय ।
निर्विकाराय । निराहाराय । निर्वाणसुखदायकाय । नित्यानित्यविशेषज्ञाय ।
निर्मानुष्यवनाश्रयाय नमः ॥ २३४ ॥

य । याम्याय नमः । यजनभूस्थायिने । यक्षराक्षसभेदनाय । योग्याय ।
योगपतये । युक्ताय । यामिनीचरघातकाय । यामिनीदस्युसंहर्त्रे ।
यमशासनशासनाय नमः ॥ २४३ ॥

म । मनोन्मनस्थान संस्थाय नमः । मातामहहिमाचलाय ।
मारीरोगहराय । मन्युहीनाय । मान्धातृपूजिताय । मणिशूल-
गदेभेन्द्रनराश्वाङ्कितगोपुराय । मनोवेगातिगमनाय । महादेवाय ।
महेश्वराय नमः ॥ २५२ ॥

हा । हालास्यनायकाय नमः । हालाहलसेनापतीडिताय । हलिने ।
हलायुधनुताय । हरिद्राकुङ्कुमाङ्किताय । हनूमते । हनूमत्पूज्याय ।
हेमाद्रीशसुतापतये । हिमाचलगुहावासियोगिवृन्दसमावृताय नमः ॥ २६१ ॥

शा । शारदाय नमः । शारदानाथाय । शरच्चन्द्रनिभाननाय ।
शरानेकनिषङ्गाढ्याय । शरणागतवत्सलाय । शास्त्रज्ञाय ।
शाकरारूढाय । शयानाय । शिवताण्डवाय नमः ॥ २७० ॥

स्त्रे । त्रापुषालयसन्त्राणपाण्डुपुत्रसुंसस्तुताय नमः । त्रातपाण्ड्य-
सुताराध्याय । तार्तीयीकाय । तमोहराय । ताम्रचूडध्वजप्रीतिजनकाय ।
तक्रपानमुदे । त्रिपदाक्रान्तभूताण्डाय । त्रिविधाय ।
त्रिदिनोत्सवाय नमः ॥ २७९ ॥

न । नमो जयस्वस्तिवाक्यप्रकीर्णध्वनिमन्दिराय नमः । नानारूपधराय ।
नानावेषवञ्चितपूर्वजाय । नामार्चनप्राणदात्रे । नरकासुर-
शिक्षकाय । नामसङ्कीर्तनप्रीताय । नारायणसमुद्भवाय ।
नन्दगोपयशोदात्रे । निखिलागमसंस्तुताय ॥ २८८ ॥

म । मधुमुदे नमः । मधुरावासिने । महाविपिनमध्यगाय ।
महारुद्राक्षकवचाय । महाभूतिसितप्रभाय । मन्त्रीकृतमहारायाय ।
महाभूतगणावृताय । महामुनीन्द्रनिचयाय । महाकारुण्यवारिधये ।
मनःसंस्मरणत्रात्रे नमः । महाशास्त्रे । महाप्रभावे नमः ॥ ३०० ॥

इति महाशास्तृत्रिशतनामावलिः समाप्ता ।

Also Read Mahashastrritrishatanamavalih:

300 Names of Mahashastrri Trishatanamavalih in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

300 Names of Mahashastrri Trishatanamavalih Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top