Templesinindiainfo

Best Spiritual Website

300 Names of Sharada Trishati Lyrics in English

Sharada Trishati Lyrics in English:

॥ saradatrisati ॥

gangadharamakhiviracita ।
paramabharanam dhaturvadanambhojasya sarada devi ।
ya rajati janani sa lasatu sada suprasanna nah ॥ 1 ॥

sa sarada prasanna rajati mama manase nityam ।
ya saradabjavadana janani kirtya hi sarvalokanam ॥ 2 ॥

sampad divya dhatuh khyata sa sarada devi ।
yadbhajanam devanamapi tattvajnanadam vidurvibudhah ॥ 3 ॥

sarasakavitavibhutyai yatpadamaradhyate visesajnaih ।
sa sarada sriyai nah kale sarvaprasannatma ॥ 4 ॥

nilaravindalocanayugala sa sarada devi ।
karakamalakalitavina sada prasanna sriyaih vah syat ॥5 ॥

kalaye tamahamanisam phullabjavilocanam vanim ।
ya srstyadau sahyam kalayati dhaturjaganmata ॥ 6 ॥

yasya lilalolah padmasanago’pi vedapatharatah ।
tamahamatulanandapraptyai kalaye manahpadme ॥ 7 ॥

brahmanam tam vanimekasanabhasuram sriyah praptyai ।
aradvilokya manasamanandarasam param bhajate ॥ 8 ॥

muktamaye vimane padmasanayantrikamadhye ।
drsyam vanim devim seve samtatasukhapraptyai ॥ 9 ॥

bhagyanmama ca kavinam sa devi drsyatameti ।
vinapustakahasta ya kamalasanapurandhri hi ॥ 10 ॥

mamakamanasakiram badhniyascaranapanjare matah ।
tena mama janmalabhah stotram ca tava prakamakalitartham ॥ 11 ॥

samvitprarohakalikapraptyai tam naumi saradam devim ।
ya kila kaviscaranamadhinetri kavyakalanadau ॥ 12 ॥

bhaktanam jihvagram simhasanamadarad vani ।
kalayanti nrtyati kila tatastu tannupuraninadah ॥ 13 ॥

manjulaphanitijhariti pragiyate diktate rasikaih ।
pratahphullapayoruhamarandarasakelidhurvaha kale ॥ 14 ॥

durvaragarvadurmatidurarthanirasanakalanipunah ।
matastava padayoruhasevadhanyatam praptah ॥ 15 ॥

nica mama tu manisa tathapi tava nutikalapravrtto’smi ।
amba tava tatra hetuh krpam param buddhida jayati ॥ 16 ॥

vidhidayite tava matah stutau na sakta api tridasah ।
ksantavyamatra dayaya mama capalyam tava stotre ॥ 17 ॥

sukavanimiva matarnirarthakam madvacobhangim ।
sadasi srnosi dayaya tat tava cottamapadavyaktyai ॥ 18 ॥

paradevate prasida pranesvari dhaturamba mama vanim ।
krpaya tava nutiyogyam tvannupuraninadaramyarasagumpham ॥ 19 ॥

sarvajnatvam sampadamathavanyam praptumatra tava matah ।
tava caranakamalametaccharanam nanya gatirdrsta ॥ 20 ॥

mandadhiya svalpapi stutiramba nirarthakapi rasahina ।
kalita cet tava krpaya tadeva sadasiḍitam bhati ॥ 21 ॥

kunthikarotu vipadam cajnanam durgatim vani ।
tava caranakamalasevadaro jananam kalau kale ॥ 22 ॥

virasrirvidvacchrirjayasriyo vamarairmanye ।
tava padambujasevadarena sidhyanti nanyatha loke ॥ 23 ॥

karunarasavarsini te caranasarojadvayam nidhehi mama ।
mastakatale vidaritajaradikam sapadi janma sartham me ॥ 24 ॥

sraddham medham sampadamanyamamarendramananiyam hi ।
dayaya vidhehi kale bhaktanam nastvadekasarananam ॥ 25 ॥

preyasi dhaturjagatam paramesvari vani mataramba nanu ।
tava namani phanantastridasaih saha yanti yanena ॥ 26 ॥

tava nama yasya jihvangane visuddham ksanam sphurati ।
sa hi vandyastridasairapi vigalitapapah pare loke ॥ 27 ॥

natanakisvaravanitamaulisraggalitamakarandaih ।
snigdhapadambujayugala vani devi sriyo hi lasati para ॥ 28 ॥

vidusamapi tustikaram navanavarasagumphanam kavitvam tu ।
yatkarunaviksanato sidhyati tam saradam vande ॥ 29 ॥

amba prasida paramam mayametam nirasya natibhajah ।
mama samvidhehi madhuram vacam tava nutikalarham ca ॥ 30 ॥

vani mata jagatam vanipustakakarambhoja ।
hamsasrita hi namatam sreyahsidhyai prasanna nah ॥ 31 ॥

slaghya sampatkale vaidusyam va yadiyaviksanatah ।
sidhyantyapi devanam tam vande saradam devim ॥ 32 ॥

vidyadanakariyam kamalasanapunyaparipakah ।
mama manasi samnidhattam divyajnanadisidhyai hi ॥ 33 ॥

divyajnanam dayaya vidhehi matarmahasaram ।
tenaiva te tu kirtirdanaphalam nasca janmasaphalyam ॥ 34 ॥

dvadasabijaksaragam mantroddharakriyasaktim ।
vanim vidhestu patnim madhye pasyami bimbamadhyastham ॥ 35 ॥

ravikotitejasam tam sarasvatim tryaksarakriyasaktim ।
animadidam prasannamambam pasyami padmamadhyagatam ॥ 36 ॥

jagadisvari bharati me prasida vani prapannaya ।
ahamapi kutukat tava nutikalane’saktasca mandadhisanasca ॥ 37 ॥

munijanamanasapetiratnam dhaturgrhe ratnam ।
vaniti divyaratnam jayati sada kamadhuk kale ॥ 38 ॥

ajnanavyadhiharam tadausadham saradarupam ।
yah pasyati sa hi loke paratmane rocate kale ॥ 39 ॥

kamalasananayanaphalam srstyadikalasamasaktam ।
vanirupam tejah sphurati jagacchreyase nityam ॥ 40 ॥

hamsagatim tamambamambhoruhalocanam vande ।
tilakayati ya gurunam jihvasimhasanam vani ॥ 41 ॥

vani tarangaya locanaviksanasailim ksanam mayi bhoh ।
mama janma labdhavibhavam tena bhavennaiva te hanih ॥ 42 ॥

padmasanena sakam kale vani samasana jayati ।
kucakalasanamitadeha kurvanti bhadrasamtatim namatam ॥ 43 ॥

vyatanvana vani kavisvaranam manojnavacanajharim ।
jayati vidhisukrtasamtatiparinamitamala budhairvandya ॥ 44 ॥

kamalasusamangayastih sa devi jayati padmamadhyatale ।
satabijaksaralasitam dikpatikrtaraksakam ca merumukham ॥ 45 ॥

vaniyantram vibudhairmanyam yogasanabdhindum ।
hrimaksaramukhamadyam praktatakalitam ca padmamadhyatale ॥ 46 ॥

tanmerucakrarupam samadhidrsyam ca lokavedyam ca ।
saisasritya tadetad rajati rajivalocana vani ॥ 47 ॥

hamsasritagativibhava mandasmera tamonihantri ca ।
madhurataravannigumpha vinapustakakarambhoja ॥ 48 ॥

vinavadanarasika namatamistarthadayini vani ।
dhaturnayanamahotsavakalika kuryacchubham jagatam ॥ 49 ॥

tapincharamyadehasriresa kavisamajanuta ।
astaisvaryadikaladane datteksana jayati ॥ 50 ॥

srstyadau vidhilikhitam vani saisa hi canyathakartum ।
nakaukasamapiha prabhavati kalitapranamanam ॥ 51 ॥

yah pasyati tametam vanim puruso hi dhanyatameti ।
yam pasyati saisayam nitaram dhanyo nrpeḍitah kale ॥ 52 ॥

kabalitatamahsamuha vani saisa hi vijayate jagati ।
apunarbhavasukhadatri virincimukhalalita kale ॥ 53 ॥

kamalasanamukhakamalasthirasanam saradam vande ।
yannamoccaranakalavibhavat sarvajnata niyatam ॥ 54 ॥

bhavaparamausadhametadvanirupam sadaradhyam ।
kamalasanalocanaganasarasakriḍaspadam jayati ॥ 55 ॥

narivamsasikhamaniresa cintamanirnatanam hi ।
dhatrgrhabhagadheyam dhyeyam sadbhih sriyah samrddhyai nah ॥ 56 ॥

janani bhuvanesvari tvam vanim vande kavitvarasasiddhyai ।
tvam tu dadasi hi dayaya mama mandasyapi vagjharirmadhurah ॥ 57 ॥

etena tava tu kirtermahima samgiyate disam valaye ।
kimnaravargairamarikanyabhih kalpavrksamulatale ॥ 58 ॥

kavimallasuktilaharistanvana sarada jayati ।
vidhikelisadanahamsi kalyanaikasthali namatam ॥ 59 ॥

sphuratu mama vacasi vani tvadiyavaibhavasudhadhara ।
nityam vyaktim prapta dhutanatajanakhedajalaka mahati ॥ 60 ॥

vani tava stutivisaye buddhirjata hi me sahasa ।
tena mama bhagadeyam parinatimityeva nityasamtustah ॥ 61 ॥

srstikalamanḍanabhuresa vani jagajjanani ।
alokamatravasatastamaso hantri ca sampadam janani ॥ 62 ॥

paurusalopavidhatri dhaturiyam kamalakomalangalata ।
vasatu sada jihvagre divyajnanaprada devi ॥ 63 ॥

pratidinaduritanihantri padmasananayanapunyaparipakah ।
kavitasamtanakalabijankuravardhini jayati ॥ 64 ॥

ksanaviksanena mata laksmim paksmalayati pranate ।
vedhasi suratamahotsavasamketatalapradarsini kale ॥ 65 ॥

srngaravibhramavata nilotpalakanticaturisupusa ।
vaninetrena vidhirjito’bhavat so’pi satatakrtavedah ॥ 66 ॥

syama kataksalahari maturjayatiha sampadam janani ।
yamastausit kale maghava nakadhipa munayah ॥ 67 ॥

manikatakanadapuritamambapadambujam mahamantraih ।
japyam dhyeyam kale disi disi kalitasvaraksam ca ॥ 68 ॥

smaranena duritahantri namanena kavitvasiddhida vani ।
kusumasamarpanakalaya kale moksapradatri ca ॥ 69 ॥

visrmaratamonihantri tvam seve saradadevi ।
sisirikuru mam kale karunarasaviksitena varadena ॥ 70 ॥

matarnamo’stu tavakakataksamadhupaya sarade jayati ।
yo vedhaso’pi kale srstyadau caturim ditsan ॥ 71 ॥

sumanovanchadane krtavadhanam dhanam dhatuh ।
dhisanajaḍyadiharam yadviksanamamananti jagati budhah ॥ 72 ॥

lalitagamanam tvadiyam kalanupuranadapuritam vani ।
naumi padambujayugalam kavitasiddhyai vidheh kante ॥ 73 ॥

kamalakrtavaijayanti vidhermukhesvadaradvanyah ।
jayati kataksalahari toranalaksmistu satyaloke hi ॥ 74 ॥

nisrenika ca mukteh sajjnananadimahalahari ।
nanarasacaturyaprasarika duritasankula kale ॥ 75 ॥

paratantritavidhivibhava devi sa sarada jayati ।
kaivalyadikalanam datri bhaktalikamadhenurya ॥ 76 ॥

kavikamadhenuresa manjusmerananambhoja ।
vani jayati vidhaturmananagamasampradayaphalada hi ॥ 77 ॥

ghanatarakrparasardrairnanavibhavapradanakrtadiksaih ।
vani jayati kataksairnah kasmalyam hathannirasyanti ॥ 78 ॥

dasasadanakalapraklrptadiksakataksalahari me ।
kabalayatu paparasim vanya nityam mahaudarya ॥ 79 ॥

adimajanani saisa vani jayatiha bhaktaraksayai ।
sarvatra kalitadeha nanasastradirupato jagati ॥ 80 ॥

bahuvidhalilasadanam sambhrtaphullabjasilpavaicitryam ।
vanimukharavindam cumbati manasamidam hathat krtyam ॥ 81 ॥

saubhagyakantisaram vadanambhojam sriyai vanyah ।
asritya sakalaveda api nityam manyatam praptah ॥ 82 ॥

jnanamayi salilamayi tattvamayi bhati sarvalokanam ।
aksaramayi ca vani sreyodane nibaddhacittagatih ॥ 83 ॥

namauktirastu matre vanyaih nah siddhida bhaktya ।
anandinyai jnanasvarupabhaje prabandharupayai ॥ 84 ॥

aradhyayai dhyeyayai cattakalacitranadarupayai ।
saccittavasabhaje vanyai bhuyo namo’stu bhaktikrtam ॥ 85 ॥

kamalasanapunyakala namatam cintamanirvani ।
jivaksarabodhakalarupa jayatiha sattvarupavati ॥ 86 ॥

brahmanḍamanḍalamidam vyaptam matra ksaraksaradijusa ।
yatpadakamalam nityam srutitatisudativibhusanam ca viduh ॥ 87 ॥

manasijasamrajyakalalaksmiresa virincimukhaharsam ।
vyatanvana nityam rajati saḍarasvarupacakratale ॥ 88 ॥

manjulavinaninadaprayoganirdhutamohasamcara ।
hamsiyana vani hamsagatih sukrtinetrapunyakala ॥ 89 ॥

kucakalasasavidhavinihitavinanikkanasavadhanakala ।
adhinetri hi kalanam sakalanam sarada jayati ॥ 90 ॥

tridasaparisannisevya pratah sayam praphullamukhakamala ।
kamalasnusa hi vani vanim disatu prabandharasabharitam ॥ 91 ॥

adhikacapalaih kataksairancitalilarasairudarairnah ।
mangalamatanvana vidhatrgrhini suradinutapada ॥ 92 ॥

kantam laksmibhavanam mukhakamalam saradadevyah ।
saubhagyakantisaram sprhayati me manasam sarasam ॥ 93 ॥

karunyapurnanayanam pustakahastam mahah kimapi ।
dhatuh punyakalanam paripako martyaraksanam kurute ॥ 94 ॥

samsaravarirasim tartum sa seturesa nah ।
dhaturgrhini duhkham sithilayatu param janipraptam ॥ 95 ॥

sarasakavikalpavallimambam vanimahamupase ।
antastamonihantrim yamahurjnanadam munayah ॥ 96 ॥

mama locanayorbhuyat vidya kapi pradhutajanibhitih ।
nigamesu samcaranti krpanidhih sarada devi ॥ 97 ॥

samitanataduritasamgha dhatre nijanetrakalpitananga ।
krtasurasatravabhanga sa devi mangalaistunga ॥ 98 ॥

padmasanasthitam tam vanim caturananam vande ।
kalyananam saranim kaviparisatkalpavallarim manyam ॥ 99 ॥

kucabharasamnatangim kundasmerananambhojam ।
kundalakusumaparimalasampaditabhrngajhamkrtitarangam ॥ 100 ॥

cidrupam vidhimahisim hamsagatim hamsasamnutacaritram ।
vidyakaladinilayamaradhyam sakalajaḍimadosaharim ॥ 101 ॥

janani yadi bhajati loke tava locanaviksanam ksanam martyah ।
kupurusanutivimukhaste rupam jnanapradam pasyan ॥ 102 ॥

kuksimbharitvamukhadurgunadikam duratastyaktva ।
tvadbhavanena dhanyo nayati ca kalam pramodena ॥ 103 ॥

mayi tapabharasantyai tarangaya tvadilocane matah ।
yaccharadabjasusamamanye devadibhih prarthye ॥ 104 ॥

sarvarthada hi bhajatam kataksadhati sivamkari vani ।
cintamanimiva kalayati yam hi vidhirviditamantro’pi ॥ 105 ॥

sukrtaparipakamanasa dhanyastvamarcayanti nanu vani ।
ahamapi tadvatkalaye phalaprada tvam samanakalpasi ॥ 106 ॥

nigamavacasam nidanam tava padabjam vatamsayatu kale ।
devo’pi devadevo vijitajagattrayatale matah ॥ 107 ॥

antastamaso hantri patiyasi te kataksajharamala ।
ya toranamalyasriyamatanute vedhasah saudhe ॥ 108 ॥

srngaravibhramavatim tvam prapyaiva kriyakale ।
kalayati srstyadimasau vidhih srutivyaktamahatmyah ॥ 109 ॥

vedhovadanam kelivanamasadyamba paramaya hi muda ।
kriḍasi sukiva kale dvijasamghasamarcitatmavrttisca ॥ 110 ॥

dhaturmukhamanjusaratnam nigamantakelivanahamsim ।
paramam kalamupase tamambam cidvilasaghanavrttim ॥ 111 ॥

vagisadevarupini gispatimukhadevasamghanutacarane ।
tava rupam suryayutadrsyam darsaya mama jnane ॥ 112 ॥

divyajnanapradamidamamba tvadrupamadaradvani ।
kale darsaya krpaya tena vayam praptakaryasaphalyah ॥ 113 ॥

amba trisamdhyapathanapravrttibhajam kramena namnam tu ।
dvadasakalavibhedavyuhadijnanada prasanna hi ॥ 114 ॥

muko’pi satkavih syad duraksaranyapi vidhatrlikhitani ।
satphaladani sarasvati kataksapure yadi kapi ॥ 115 ॥

avalambe tamambam pancasadvarnakalpitajagatkam ।
srstisthitisamharasthirodayam vividhasastrarupaḍhyam ॥ 116 ॥

vanim disatu manojnam vani gatihasitakadamba ।
ya dambhadivimukta nadam bhavyam vadanti yadrupam ॥ 117 ॥

rakenduvadanabimba samba vani punatu krtimenam ।
parikalitabhavabandham rasojjvalam mangalottungam ॥ 118 ॥

lavanyakantisindhuh padabjanataprabhavasamdhatri ।
prasrmaratamonihantri madvacam devata cadya ॥ 119 ॥

janatanetranandam rupam yasyah sphutam bhati ।
smaranam tvajnanaharam visvajnanapradam ca sa jayati ॥ 120 ॥

sahadharmini vidhaturdaridryadhvamsini nijakataksaih ।
samnidhyam janayatu me suramuninarasamnutasvamahimeyam ॥ 121 ॥

mukharitavina vani vanim me disatu naijanutiyogyam ।
asvaditasastramrtalaharim sadyastamonihantrim ca ॥ 122 ॥

maninupuranadanibha vani bhati tvadiyabhaktamukhe ।
kirtirdisasu suddhirvapusi bahumukhi param kale ॥ 123 ॥

tava padasmaranavasat tamyati timiravaliscantah ।
anandalaharivici prasarpati ksamatale hi bhaktanam ॥ 124 ॥

sampannalinibhanum jnanabdhisudhakaram hi tava rupam ।
bhaktya manasi grnanto gacchanti vyomayanamaruḍhah ॥ 125 ॥

hrttamasam diparucirvidhatrdayita mamastu paradaivam ।
bhavatapameghamala kavisukavasantikasrirhi ॥ 126 ॥

mama manasamaniharmye viharatu vanyah svarupam tu ।
nigamavacasam nigumphairvedyam tadvedhasa lalyam ॥ 127 ॥

satatamabhigamyarupa vibudhavareḍya sarasvati mata ।
manasi mama samnidhattam bhutyai nah sarvatah kale ॥ 128 ॥

mama sirasi nicapunye punyaghana vedamauliharmya ca ।
krtapadavinyasabhara vani jayatiha satamakhadinuta ॥ 129 ॥

mayanirasanadaksa mateyam suprasanna me ।
labhate paramam jnanam yadbhaktya pamaro’pi ca dharitryam ॥ 130 ॥

vanisvari tava rupam namasmaranam ca pujanam bhaktya ।
sidhyati sakalavibhutyai tatra hi bhavatidayaprasarastu ॥ 131 ॥

saphalayatu netrayugalam hatanatadurita ca sa para devi ।
kamalajamanyacaritra sumanovanchapradanakrtadiksa ॥ 132 ॥

pankajamrnalatantupratibhatarupam kvaciddrsyam ।
kavikulavanikairavasaradacandraprabhakabalitam ca ॥ 133 ॥

nalinabhavagrhini vani prahvanam sapadi bhaktanam ।
lumpasi moham bhavatismaranadvarivasyaya stutya ॥ 134 ॥

kavikulakalpakavallimapangalilakrtartisamanam tam ।
vanimanvahamaryaradhyam moksaya nibhrtamahamiḍe ॥ 135 ॥

samvitsukhasvarupamambam vanimaharnisam manasi ।
kalaye kalitaprabharaprasantikamah prabhavatim jayadam ॥ 136 ॥

nataparipalini vani trijagadaghadhvamsini sritanam nah ।
tava padayugam nigalam bhavatu tamorasidustahastigane ॥ 137 ॥

kamadidurgrahakrtanarthanirasaya tavakapangah ।
vani janayanti natanam kaivalya khapradanaya ॥ 138 ॥

tava darsanam hi matah paramam samskaramattapapanam ।
kalyanasuktikandalarasapradam manyate vibudhaih ॥ 139 ॥

dhaturvadanasaroje srutisimani hrdi ca bhaktanam ।
ekapada dvipada va rajati vani jaganmata ॥ 140 ॥

manimayakancilasita vinapustakakararavinda ca ।
namatam jaḍyavidhunanadhrtadiksa rajate vani ॥ 141 ॥

kabalayatu tapamasyah smaranam padabjavandanam vanyah ।
dhaturjihvagratale nrtyantyah sarasuktirasayantyah ॥ 142 ॥

padmajavadanavibhusa nigamasikhottamsapithika vani ।
sakalavidhasastrarupa bhaktanam satkavitvadanapra ॥ 143 ॥।

gatijitamaralagamana maralavaha ca vedhaso darah ।
sisiradayasara sa namatam samtapaharini sahasa ॥ 144 ॥

stanabharasamnatangi daradalitambhojalocanantasrih ।
savidhatale vibudhavadhuparicaranadyaisca tustacitta sa ॥ 145 ॥

harinankavadanabimba prthulanitamba kacattalolamba ।
nijagatijitakadamba samba padapadmanamrabhaktakadamba ॥ 146 ॥

parihasitanilanirajadehasrih sarada prathama ।
sphatikamanibharakantih sarasvati kirtyate ca vibudhaganaih ॥ 147 ॥

nathe drḍhabhaktimati srstyadau citsvarupa ca ।
dhatra samanabhava caikasanapunḍarikamadhyastha ॥ 148 ॥

pritya sarasapumarthan dadati kale cidadisamdhatri ।
sa me daivatamesa satatanisevya ca kamada bhuyat ॥ 149 ॥

haricarananalinayugale sadaikatana hi sarada janani ।
padmaniladisakhi srutyudyane vihararasabharita ॥ 150 ॥

dhatuh kutumbiniyam tanyat kalyanasamtatim satatam ।
ya tarunyavibhusa samakrama tripurasundarya ॥ 151 ॥

nanaksaradimatrkaganeḍita sabdarupa ca ।
nadabrahmavilasa vani sa mangalani nastanyat ॥ 152 ॥

drkkonaviksanakalanigamaprabhavavidhanada namatam ।
vibudhanam hrdayabjam yasya vasasthali ca nirdistam ॥ 153 ॥

mohadivanakuthara ya nityam sevyate tridasasamdhaih ।
nityaprasannarupam santam yameva sevate vedhah ॥ 154 ॥

namatam yayaiva khanḍikriyate suvarnadrstipusa ।
yadviksanena purusah khyato nrpasadasi manyate prathamam ॥ 155 ॥

yasyai srotriyavaryaistrisamdhyamadhardikam kriyate ।
sa manjunitirupa vanirupa ca bhanyate nipunaih ॥ 156 ॥

sa mayi tanyadiksam viksavanadam sarasvati devi ।
samtanakusumajaitrim yamaicchat praptumanjasa vedhah ॥ 157 ॥

mandasmitamadhurasyam krpavalokam nirastajadyatati ।
bhuyad vanya rupam purah karambhojakalitavinadi ॥ 158 ॥

vanyah param na jane daivatamanyad vane girau ca pathi ।
gagane va samraksitanatajanatayah krparasardrayah ॥ 159 ॥

asyendoravalokanamambayah padapadmaseva ca ।
sarvasreyahpraptyai sastrajnaih susthu nirdista ॥ 160 ॥

vani hi tapahantri jagatam karunyapurnanayanasrih ।
mandan karoti vibudhan dravayati silastatastu kim citram ॥ 161 ॥

yasmin kataksapuro na bhavati sa hi dinavadanah san ।
praskhalitavagbharto bhiksamatatiha nindito bahusah ॥ 162 ॥

vanyah kataksapurasraja tvalamkrtanigalo yah ।
sa hi bhavati rajamanyah kantadharamadhuravagvilasasca ॥ 163 ॥

kavitabhagyavidhatri parimalasamkrantamadhupaganakesa ।
mama nayanayoh kada va sa devi kalitasamnidhanakala ॥ 164 ॥

paracidvidhanarupa vani srutisimni rajate parama ।
munijanamanasahamsi ya viharati sa subhaya syat ॥ 165 ॥

japamalikaya vanikaradhrtaya vinaya ca kosena ।
ahamasmi nathavaniha kim vasasyam param loke ॥ 166 ॥

kaivalyanandasukhapraptyai tejastu manmahe kimapi ।
yad vanchitacintamaniriti vaniti ca bhuvi khyatam ॥ 167 ॥

kavikulasuktisrenisravananandollasadvatamsasuma ।
sa devi mama hrdaye krtasamnidhya krtatrana ॥ 168 ॥

yasya drstividurah kumatah srutyarthavancakah saptah ।
krandanti digantatate mohadyairluptanayanasca ॥ 169 ॥

satparisatsammanya srutijivanadayini jaganmata ।
caturananabhagyakala krtasamnidhya hi rajate hrdaye ॥ 170 ॥

krtasukrtaih samdrsya mandasmitamadhuravadanapadmasrih ।
muninaradadiparisattattvopakramavicaksana vani ॥ 171 ॥

kavivagvasantinam vasantalaksmirvidhatrdayita nah ।
paramam mudam vidhatte kale kale mahabhutyai ॥ 172 ॥

kavitarasaparimalitam karoti vadanam natanam ya ।
stotum tam me hyarat sa devi suprasannastu ॥ 173 ॥

yasyah prasadabhumna nakiganah sattvasampannah ।
aindrim sriyamapi manyam pasyanti ksapitasatrubhayapiḍam ॥ 174 ॥

manyam vidhatrloke tattejo bhati sarvasuravandyam ।
brahmanḍamanḍalamidam yadrupam yatra caksaragatisca ॥ 175 ॥

janani tarangaya nayane mayi dine te dayasnigdhe ।
tena vayam krtartha natah paramastih nah prarthyam ॥ 176 ॥

vani vidhatuh kante stotum tvamadarena kim vacyam ।
bhasi tvameva paramam daivatamityeva janami ॥ 177 ॥

kabalitatamovilasam tejastanmanmahe mahodaram ।
phalitasumano’bhilasam vanirupam vipancikollasitam ॥ 178 ॥

padmasanasukrtakalaparipakodayamapastanatadosam ।
sarasajnanakavitvadyanantasukrtam virajate tejah ॥ 179 ॥

nijanathavadanasimhasanamaruḍhamupasmahe vanim ।
ya krtrimavaggumphairviracitakelirdhinoti vidhimadyam ॥ 180 ॥

sujananandakari sa janayanti sarvasampadam dhatuh ।
bhaktesu tam nayantimanvahamahamadriye giram devim ॥ 181 ॥

karunakataksalahari kamayastu prakamakrtaraksa ।
vanya vidhatrmanya satsukhadane disi khyata ॥ 182 ॥

visaro mahotsavanam virincinayanavaleriyam mata ।
priyakaryasiddhidatri jagatiraksadhuramdhara jayati ॥ 183 ॥

vibudhabhigamyarupa hamsavalisevita giram devi ।
gangeva kanati kale parikampitasivajatakotih ॥ 184 ॥

naukam bhavamburaserajnanadhvantacandrikam vanim ।
kalaye manasi sadaham srutipanjarasarikam devim ॥ 185 ॥

bhavataparanyatale jahnusuta sarada devi ।
jnananandamayi nah sampatsiddhyai pratiksanam jayatu ॥ 186 ॥

mattagajamanyagamana madhuralapa ca manyacarita sa ।
mandasmeramukhabja vani mama hrdayasarase lasatu ॥ 187 ॥

raksanacanau ca vanyah padau vande manojnamaninadau ।
yatsevanena dhanyah puruhutadya disam nathah ॥ 188 ॥

dhaturdhairyakrpani vani suravrksakusumamrduveni ।
sukavani nutavani kavikulamodaya jayati mrduvani ॥ 189 ॥

kalyanaikaniketanamasya rupam sada sphuratu citte ।
manasakalusyaharam madhumathanasivadibahumatotkarsam ॥ 190 ॥

munijanamanasaratnam ciratnametadvidhatrsukrtakala ।
vinatajanalocanasrikarpurakala para jayati ॥ 191 ॥

dhrtasumamadhupakriḍasthanayitakesabharayai ।
nama uktirastu matre vagjitapiyusadharayai ॥ 192 ॥

balakurangavilocanadhatiraksitasuradimanujanam ।
nayanayugasevyam tadbhatiha dharatale tejah ॥ 193 ॥

kusalavidhaye tadastu srutipatharatadrtatmabahukelih ।
kabalitapadanatadainyam tarunambujalocanam tejah ॥ 194 ॥

balamaraligatyai suragirikanyadimahitakalagityai ।
viracitanananityai ceto me sprhayate bahulakirtyai ॥ 195 ॥

vinamadamaresasudatikacasumamakarandadharaya snigdham ।
tava padapadmametat kada nu mama murdhni bhusanam janani ॥ 196 ॥

kamalajaparatantram tadgatatandram vastu nistulamupase ।
tenaivaham dhanyo madvamsya nirasitatmatapabharah ॥ 197 ॥

jnanamrtasamdhatri bhavabdhisamtaranapotranamadih ।
vani vacam laharimavandhyayanti suradinutacarita ॥ 198 ॥

karunyapurnametad vanirupam sada kalaye ।
yadbhajanad devanamapi samvid bhati karyakalesu ॥ 199 ॥

dhipadmapithamaste sa vani kanksitani kalayanti ।
ya ghanakrpasvarupa samkirtya sarvadevanuta ॥ 200 ॥

tava padapadmavisrmarakantijharim manasi kalayamstu ।
nirasitanarakadibhayo virajate nakisadasi suramanyah ॥ 201 ॥

kucayugalanamragatram pavitrametad bhaje tejah ।
dhaturapi sarvadevairyannirdistam hu bhadraya ॥ 202 ॥

krtanatapadavagdhati cetibhutamaresamahisi nah ।
katikrtamanojnasati patirarasardranaijatanukoti ॥ 203 ॥

padmabhavapunyakoti harsitakavibrndasuktirasadhati ।
mukhalasitasarasavati vilasatu mama manase krpakoti ॥ 204 ॥

jnanaparakramakalika disi disi kinnarasugitanijayasasah ।
dhanya bhanti hi manujah yadviksalavavisesatah kale ॥ 205 ॥

surajanapalanadaksa prasantaviksa nirastaripupaksa ।
moksarthibhih srita sa laksarasalasitapadabhag bhati ॥ 206 ॥

kunkumabhararucirangi bhati krsangi giram devi ।
dhaturapi jnanapradamasya rupam vadanti vibudhesah ॥ 207 ॥

vani natimamba nityam karavani hi citsukhavaptyai ।
tadrktvadiyakarunaviksanato gispatisca suramanyah ॥ 208 ॥

kalyami natimanantam kale kale subhapraptyai ।
dhatuh sukrtollasam karadhrtavinadikam ca yadrupam ॥ 209 ॥

kamalasanadayita sa lasatu puro’smakamadarakrtasrih ।
yatpranamanajjananam kavitonmesah sadiḍito bhavati ॥ 210 ॥

parasamvidatmika sa mahisi dhatuh kalavati vani ।
sisirikaroti taptan karunarasadigdhanetrapalya nah ॥ 211 ॥

dhatrmanorathapatram samtaptasvarnakamyanijagatram ।
asritakamalajagotram raksitanatabahucchatram ॥ 212 ॥

kavikulajihvalolam pitamahadrtamanojnanijalilam ।
nirasitanataduskalam vande tejah sadalinutasilam ॥ 213 ॥

mandanamapi manjulakavitvarasadayini janani ।
kapi karunamayi sa lasatu purastat sadasmakam ॥ 214 ॥

nistulapadasampraptyai bhuyo bhuyo namamsi te vani ।
dipakalamayi cantahsmaranam dhatuh kutumbinyai ॥ 215 ॥

mayanirasakamo vande vanyah padambhojam ।
siddhamanorathasataka yadbhajanenarthinah kale ॥ 216 ॥

satatam baddhanjaliputumupasmahe tacchubhapradam tejah ।
yatkamalajanayananam pramodapiyusalaharikamodam ॥ 217 ॥

divi va bhuvi diksu jale vahnau va sarvato vani ।
jantunam kila raksa tvadhina kirtyate vibudhaih ॥ 218 ॥

bharati bhavatapartan pahi kataksankuraih sitaih ।
paramanandavidhatrn yaneva stauti padmavaso’pi ॥ 219 ॥

kuladaivatamasmakam tattejah kutilakuntalam kimapi ।
karadhrtapustakavinam kalaye kamagamodayam dhatuh ॥ 220 ॥

paramanandadhanam taddhaturapi brahmatattvarasadayi ।
abrahmakitanrtyatsvavaibhavam jayati saradarupam ॥ 221 ॥

vibudhajanamodajanani janani nah sa vidheh patni ।
mrdusamcaravilasaih subhamkari bhavatu samtatam kale ॥ 222 ॥

sarasamanojnavilasaih svavase krtva mano vidhervani ।
srstyadau subhalekhakari nrnam mastake mata ॥ 223 ॥

prakrtimrdulam padabjam vanidevya madiyacittatate ।
kamadisucinicite katham sthitim prapnuyat kale ॥ 224 ॥

nikhilacaracararaksam vitanvati padmajapriya devi ।
mama kuladaivatamesa jayati sadaradhyamanyapadakamala ॥ 225 ॥

kusalasamrddhyai bhuyadamba sa sarada devi ।
janiraksanadililaviharabhannigamasaudhadipakala ॥ 226 ॥

vacalayati kataksairjaḍam silamalpajantum va ।
ya vani sa saranam bhave bhave prarthye sriyahpraptyai ॥ 227 ॥

yadi hi prasadabhuma vanyastatraiva sa hareh kanta ।
parilasita ( … incomplete … ) nityavasarata ॥ 228 ॥

sanakasanandanavandye kante paramestinah sriyahpraptyai ।
vani tvam naumi sada bhava prasanna vipa`ncilasitakare ॥ 229 ॥

vani vipancikalaravarasike gandharvayosidabhivandye ।
tava caranam mama saranam bhavavaridhisutemamba kalayami ॥ 230 ॥

vani kadaham lapsye caranambhojam tvadiyamidamarat ।
nijamaninupuranadasprhaniyavacahpadam kalitabhakteh ॥ 231 ॥

srutiputamukhamanoharalavanyakusumamrdusarireyam ।
nijakarunapangasudhapuranakrtavaibhava bhati ॥ 232 ॥

parisaranatavibudhalikiritamanikantivallarivisaraih ।
krtanirajanavidhi te mama tu sirobhusanam hi padayugalam ॥ 233 ॥

premavati vidhibhavane hamsagatirhamsayanakrtacara ।
vacamakrtrimanam sthairyavidhatri mahesani ॥ 234 ॥

anandarupakotimambam tam samtatam kalaye ।
samvidrupa ya kila vidhatrgehe srutisriyam dhatte ॥ 235 ॥

kamalajanetramahotsavatarunyasrirnirastanatasatruh ।
lalitalikucabhakucabharayugala drgvijitaharinasamdoha ॥ 236 ॥

karunyapurnanayana kalikalmasanasini ca sa vani ।
mukhajitasaradakamala vaktrambhoje sada sphuratu mata ॥ 237 ॥

kamalasusamanivasasthanakataksam ciraya krtaraksam ।
raksoganabhitikaram tejo bhati prakamamiha manasi ॥ 238 ॥

kamalajatapahphalam tanmunijanahrdayabjanityakrtanrttam ।
karunalolapangam tattejo bhatu mama mukhambhoje ॥ 239 ॥

bhagyam vidhinayananam samsrtitapajvaraditaptanam ।
bhesajametadrupam kalagraham manyate devyah ॥ 240 ॥

janani kada va nesyamyahamaradarcitatvadiyapadah ।
nimisamiva hanta divasan drstva tvamadarena kalyanim ॥ 241 ॥

manjulakavitasamtatibijankuradayisarasaloka ।
janani tavapangasrirjayati jagattranakalitadikseyam ॥ 242 ॥

amba tavapangasrirapangakelisatani janayanti ।
dhaturhrdaye jayati vriḍamadamodakamasarakari ॥ 243 ॥

sarvajagannutavibhave samtatamapi vanchitaprade matah ।
adhuna tvameva saranam tenaham praptajanmasaphalyah ॥ 244 ॥

santirasasarvasevadhimambam seve manorathavaptyai ।
yamaradhya suresah svapadam prapurhi tadraksam ॥ 245 ॥

kulaja bharya kirtirdanam putradayo ye ca ।
sidhyanti te hi sarve yasmai vani prasanna sa ॥ 246 ॥

ka ksatiramba katakse nyaste sati mayi virincivarapatni ।
gangasunakanyayanmahati mama vrddhiririta nipunaih ॥ 247 ॥

aviraladayardralocanasevanaya dhutatapa hi ।
pratikalpam surasamghastvamabhajan nutinatipramukhaih ॥ 248 ॥

dinanam ca kavinam vani tvam kamadhenurasi matah ।
siddhistesamatula suramanya tena samkalita ॥ 249 ॥

sakalajagatam hi jananim vani tvam samtatamupase ।
srutisudatibhusamanimakhilarthapraptyai loke ॥ 250 ॥

dhatuh kutumbini tvam sanmangaladayini svamahatmyat ।
svasrusvasuramukhadiprinanacatura ca bhasi nigamakala ॥ 251 ॥

mukhavijitacandramanḍalamidamambhoruhavilocanam tejah ।
dhyane jape ca sudrsam cakasti hrdaye kavisvaranam ca ॥ 252 ॥

yasmai prasannavadana sa vani lokamata hi ।
tasya sahasa sahasram labhah syad bandhavah sukhinah ॥ 253 ॥

tapahararasavivarsanadhrtakutuka kapi nilanalinarucih ।
kadambini purastadastam nah samtatam janani ॥ 254 ॥

padmaksanabhipadmajadayite lokamba saradeti sada ।
tava namani japan san tvaddaso’ham tu muktaye siddhah ॥ 255 ॥

ambaprasadabhumna naro hi bhunkte sukhani vividhani ।
smare vijayah kavitadhanalaksmyadervilasaliladih ॥ 256 ॥

tiram samsrtijaladheh puram kamalajavilocanapriteh ।
saram nigamantanam duram durjanataterhi tattejah ॥ 257 ॥

api dasakule jatah kataksabhumna vidhatrmukhapatnyah ।
jnani bhavavarasim tarati ca rajyasriyam bhunkte ॥ 258 ॥

satkrtadesikapadambujayugalo’ham namami vani tvam ।
tvam tu gurumurtirukta kale kale ca kanksitavidhatri ॥ 259 ॥

jnananandamukhadinapavargam va dadasi bhaktebhyah ।
ata evananyagatistvam vidhipatnim prapadye’ham ॥ 260 ॥

tvayi vinyastabharanam na hi cinta jayate nrnam kapi ।
paramanandadikalasphurtirdivisadganena sammanya ॥ 261 ॥

sumasarasamrajyakalamangalavidhirekhika vani ।
dhaturapi cittavrttisthairyam tvanyadrsam kurute ॥ 262 ॥

sa dhenuscintamanirapi vrksah sampadam pradayinyah ।
amba tvameva kale bhasi jnanaprada vyapohya tamah ॥ 263 ॥

manaso nairmalyapradamasyah seve kataksamahamarat ।
yah kurute janatam tam hatamayam madhuramayodhyam ca ॥ 264 ॥

saradiva hamsakuleḍya jyotsneva janartiharini vanyah ।
jayati hi kataksarekha dipakaleva prakamahatatimira ॥ 265 ॥

pankajabhavavadanamanim paravidyadevatam vanim ।
nityam yajatam japatam na hi tulyo’smin ksamatale kascit ॥ 266 ॥

vani nijavanibhi racayati nutimattavinaya kale ।
dhatuh prasadahetoh pativratalaksanairanyaih ॥ 267 ॥

anandayati vilasairamba padmasanam nijam devam ।
tenaiva tustahrdayah subhaksaranyadarallikhati maulau ॥ 268 ॥

mama manasadurmadagajamaparatapatavisu dhavantam ।
viracayya muditacittam kuru vani tvatpadabjakrtahastam ॥ 269 ॥

kamalasanadhairyamahidharakulisaste kataksa evayam ।
kavikulamayurakadambinivilaso mude’stu satatam nah ॥ 270 ॥

guruvaradanambhoje nrtyanti sarada devi ।
madhurataraslokanibha maninupuraninadasamtatirbhti ॥ 271 ॥

ko va na srayati budhah sreyo’rthi tamimam vanim ।
yam pankajaksanabhijasadharminimarcayanti suranathah ॥ 272 ॥

musitapayojamrdimna caranatalenatra manase vani ।
pariharatu paparasim suraughasammanitena kale me ॥ 273 ॥

yatharthyajnanakalapraptyai tvam saradam vande ।
sevaphalam prayaccha prasida paramesi vallabhe dhatuh ॥ 274 ॥

nigamantasaramartham bodhayasi tvam gurun prakalpya bhuvi ।
saisa me jnanaghana vani nityam prasannasi ॥ 275 ॥

mandarakusumamadaharamandasmitamadhuravadanapankaruha ।
hrdyatamanityayauvanamanḍitagatri virajate vani ॥ 276 ॥

saubhagyasucakabhi rekhabhirbhusitam saurairvandyam ।
ambacaranapayojam vatamsayan praptasammodah ॥ 277 ॥

dvijaganapujyam nityam nirastajaḍyam tvadiyapadayugam ।
ksanamapi va samnidhyam bhajatu madiye hrdi svairam ॥ 278 ॥

natadevarajamakutimanighrniparicumbitanghrikamala nah ।
kamalasanasya dayita tanyadanyadrsi sriyam bhajatam ॥ 279 ॥

vani sritakadamba dambhadiripun nirasya nah kale ।
ksemamavanyam tanyat pade pare devasamghaparisevye ॥ 280 ॥

pankajabhavasamrajyasthiralaksmiscapanḍaratanusrih ।
natamanavasukrtakalaparipati bhati sakalagunapeti ॥ 281 ॥

mukhavijitacandrabimba samba kadambasevyapadakamala ।
kamalasanagrhalaksmirlaksmim pusnatu sarada devi ॥ 282 ॥

muramathanasyeva rama sambhoriva sakalabhudharendrasuta ।
vani vidhatuh sadane’nurupadampatyasampada bhasi ॥ 283 ॥

vani tava dehakantya kataksalahari tu samyuta kale ।
dhatte kamapi sobham surasravantyeva samgata yamuna ॥ 284 ॥

madhurasecanadrstya mam payadapado muhurvani ।
asritatapavibhetrityevam yamamananti surivarah ॥ 285 ॥

ajnatakopapura yasya drstih krtadara bhajatam ।
saisa vihasitapauramdaralaksmim sampadam dadyat ॥ 286 ॥

balakurangavilocanamisatsmitamadhuramananam vanyah ।
manimayatatankamanivilasi bhuyanmude’smakam ॥ 287 ॥

munijanamanasahamsim srutitatipanjarasukim mahadevim ।
naumi snusam ramayah mahesvaramahitasatpadapraptyai ॥ 288 ॥

dhatuh saudhanganakrtacankramanam saradam naumi ।
mattamatangajagamanam paripanthijayaya sukrtisamdrsyam ॥ 289 ॥

vagisamukha deva yasyah prasadanabaladdhi vijayante ।
paripalitabhaktagana yaddhyanollasadaparapulakantah ॥ 290 ॥

naisargikavaksrenikelivanamamalabhusanam dhatuh ।
vadananamiyamamba jayatu ciram kamavarsini bhajatam ॥ 291 ॥

kalayami hrdayametat padabje saradadevyah ।
praptarisatkavijayam tattvadhanam kalitasaradadhyanam ॥ 292 ॥

padaravindanamanaprabhavaparikalitadevasarupyah ।
paramanandanimagnah sudhiyo bhanti ksamavalaye ॥ 293 ॥

lalitavidhatrrupam palitalokatrayam ca tat tejah ।
sakalagamasikharakalaparatattvam saradarupam ॥ 294 ॥

dhyanairyogaisca japairyat sevyam paramamadistam ।
tannascakastu hrdaye visvajaninam hi bhaktanam ॥ 295 ॥

bhagirathiva vani tava nutirupa virajate parama ।
iha mataryadbhajanam sarvesam sarvasampadam hetuh ॥ 296 ॥

samtatamadhuralapairlalitavidhivaibhavairameyakalaih ।
sreyahpradanadiksitakataksapatairmahatattvaih ॥ 297 ॥

khelallolambakacaih kucabharanamraih puramdhrigunapurnaih ।
asritasamvitpithairamaresavadhukaradrtacchatraih ॥ 298 ॥

vinapustakahastairvidhibhagyairastu mama tu sarupyam ।
samviddhanaisca vanirupairetairdayasaraih ॥ 299 ॥

matah katham nu varnyastava mahima vani nigamacayavedyah ।
iti niscitya padabjam tava vande moksakamo’ham ॥ 300 ॥

tvamamba baliso’ham tvacamatkarairgiram gumbhaih ।
ayathayathakramam hi stuvannapi praptajanmasaphalyah ॥ 301 ॥

iti srisaradatrisati samapta

Also Read Sharada Trishati:

300 Names of Sharada Trishati in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

300 Names of Sharada Trishati Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top