Templesinindiainfo

Best Spiritual Website

Bilvashtakam 2 in Marathi

Bilvashtakam 2 in Marathi:

 बिल्वाष्टकम  2 
त्रिदळं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम ।
त्रिजन्मपापसंहारमेकबिल्वं शिवार्पणम ॥ 1 ॥

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमळैः शुभैः ।
शिवपूजां करिष्यामि ह्येकबिल्वम शिवार्पणम ॥ 2 ॥

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुध्यन्ति सर्वपापेभ्यो ह्येकबिल्वम शिवार्पणम ॥ 3 ॥

शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत ।
सोमयज्ञमहापुण्यम ह्येकबिल्वम शिवार्पणम ॥ 4 ॥

दन्तिकोटिसहस्राणि अश्वमेधशतानि च ।
कोटिकन्यामहादानम ह्येकबिल्वम शिवार्पणम ॥ 5 ॥

लक्ष्म्याःस्तनत उत्पन्नं महादेवस्य च प्रियम ।
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वम शिवार्पणम ॥ 6 ॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम ।
अघोरपापसंहारम ह्येकबिल्वम शिवार्पणम ॥ 7 ॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय ह्येकबिल्वम शिवार्पणम ॥ 8 ॥

बिल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात ॥ 9 ॥

इति बिल्वाष्टकं संपूर्णम ॥

Also Read:

Shiva Stotram – Bilvashtakam Sloka 2 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Marathi | Telugu | Tamil

Bilvashtakam 2 in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top