Templesinindiainfo

Best Spiritual Website

Brahma Gita Skanda Purana Lyrics in English

Brahma Gita Skanda Purana in English:

॥ brahmageetaa skandapuraanaantargataa ॥

shreeskandapuraane sootasamhitaayaam chaturthasya
yajnyavaibhavakhand’asyoparibhaage brahmageetaasoopanishatsu
brahmageetirnaama prathamo’dhyaayah’ ॥ 1-60
vedaarthavichaaro naama dviteeyo’dhyaayah’ ॥ 1-60
saakshishivasvaroopakathanam naama tri’teeyo’dhyayah’ ॥ 1-118
talavakaaropanishadvyaakhyaakathanam naama chaturtho’dhyaayah’ ॥ 1-154
aadeshakathanam naama panchamo’dhyaayah’ ॥ 1-196
daharopaasanavivaranam naama shasht’ho’dhyaayah’ ॥ 1-58
vastusvaroopavichaaro naama saptamo’dhyaayah’ ॥ 1-95
kaivalyopanishadvivarane tattvavedanavidhirnaamaasht’amo’dhyaayah’ 1-55
bri’haadaaranyakopanishadvyaakhyaane navamo’dhyaayah’ ॥ 1-57
bri’haadaaranyakavyaakhyaakathanam naama dashamo’dhyaayah’ ॥ 1-56
kat’havalleeshvetaashvetaravyaakhyaayaamekaadasho’dhyaayah’ ॥ 1-72
shivasyaahampratyaayaashratvam naama dvaadasho’dhyaayah’ ॥ 1-77

॥ atha praarabhyate skandapuraanaantargatasootasamhitaayaam brahmageetaa ॥

॥ prathamo’dhyaayah’ ॥

। brahmageetih’ ।
munaya oochuh’ –
bhavataa sarvamaakhyaatam sankshepaadvistaraadapi ।
idaaneem shrotumichchhaamo brahmageetaamanuttamaam ॥ 1 ॥

sarvavijnyaanaratnaanaamaakarasya mahaatmanah’ ।
kri’shnadvaipaayanasyaiva bhavaanchhishyah’ sushikshitah’ ॥ 2 ॥

tvayaivaaviditam kinchinnaasti satyam prabhaashitam ।
yadi prasanno bhagavaamstanno vaktumihaarhasi ॥ 3 ॥

soota uvaacha –
vakshye taamaadarenaiva brahmageetaamanuttamaam ।
shraddhayaa sahitaa yooyam shri’nuta brahmavittamaah’ ॥ 4 ॥

puraa kalpaantare devaah’ sarve sambhooya saadaram ।
vichaarya suchiram kaalam vedaanaamarthamuttamam ॥ 5 ॥

samshayaavisht’achittaastu tapastaptvaa mahattaram ।
abhijagmurvidhaataaram prasht’um devaa muneeshvaraah’ ॥ 6 ॥

yatraaste jagataam naathah’ sarvajnyah’ sarvavitprabhuh’ ।
mahaakaarunikah’ shreemaanbrahmaa bhaktahite ratah’ ॥ 7 ॥

merushri’nge vare ramye sarvayogisamaavri’te ।
yaksharaakshasagandharvasiddhaadyaishcha susevite ॥ 8 ॥

naanaaratnasamaakeerne naanaadhaatuvichitrite ।
shakuntasanghasanghri’sht’e naanaateerthasamaavri’te ॥ 9 ॥

guhaakot’isamaayukte giriprasravanairyute ।
madhuraadirasaih’ shad’bhih’ samri’ddhe’teeva shobhane ॥ 10 ॥

tatra brahmavanam naama shatayojanamaayatam ।
shatayojanavisteernam deerghikaabhih’ susamyutam ॥ 11 ॥

naanaapashusamaayuktam naanaapakshisamaakulam ।
svaadupaaneeyasamyuktam phalamoolaishcha samyutam ॥ 12 ॥

bhramadbhramarasanchhannasugandhakusumadrumam ।
mandaanilasamaayuktam mandaatapasamaayutam ॥ 13 ॥

nishaakarakarairyuktam vanamasti mahattaram ।
tatra jaamboonadamayam tarunaadityasannibham ॥ 14 ॥

navapraakaarasamyuktamasheetidvaarasamyutam ।
mahaabalasamopetairdvaarapaalaishcha kot’ibhih’ ॥ 15 ॥

khad’gatomarachaapaadishastrayuktaishcha rakshitam ।
pushpaprakarasankeernam poornakumbhaishcha samyutam ॥ 16 ॥

jvaladdeepaih’ samaayuktam pushpamaalaaviraajitam ।
vichitrachitrasamyuktabhittikot’isushobhitam ॥ 17 ॥

muktaadaamasamaayuktam vitaanairmauktikairyutam ।
abhragaamidhvajairyuktam praamshutoranasamyutam ॥ 18 ॥

nri’tyageetaadibhiryuktamapsaroganasevitam ।
naanaavidhamahaavaadyairnaanaataalaishcha samyutam ॥ 19 ॥

mri’dumadhyograshabdaad’hyam naanaakaahalasamyutam ।
vedaghoshasamaayuktam smri’tighoshasamanvitam ॥ 20 ॥

puraanaghoshasamyuktamitihaasaravaanvitam ।
sarvavidyaaravairyuktam sarvajnyaishcha samaavri’tam ॥ 21 ॥

agaadhajalaparyantamavarodhasamanvitam ।
rathakot’isamaayuktam kot’ikot’igajaavri’tam ॥ 22 ॥

kot’ikot’isahasraishcha mahaashvaishcha viraajitam ।
astrashastraadisamyuktairasankhyaatabalaanvitaih’ ॥ 23 ॥

asankhyaatairbhat’airnityam rakshitam puramuttamam ।
asti punyavataam praapyamapraapyam paapakarmanaam ॥ 24 ॥

tasminnantah’pure shuddhe sahasrasthoonasamyute ।
sarvalakshanasamyukte sarvaalankaarasamyute ॥ 25 ॥

mri’dutoranasamyukte kalpavri’kshasamanvite ।
kant’heeravamukhairyukte shat’padasvanasamyute ॥ 26 ॥

mri’dutalpasamopete ratnanirmitamand’ape ।
devyaa chaapi sarasvatyaa varnavigrahayaa saha ॥ 27 ॥

sarvashabdaarthabhootastu brahmaa nivasati prabhuh’ ।
tatra devaa dvijaa gatvaa dadri’shurlokanaayakam ॥ 28 ॥

naanaaratnasamopetam vichitramukut’ojjvalam ।
ratnakund’alasamyuktam prasannavadanam shubham ॥ 29 ॥

naanaaratnasamopetahaaraabharanabhooshitam ।
mahaarhamanisamyuktakeyoorakarasamyutam ॥ 30 ॥

vichitrakat’akopetamanguleeyakashobhitam ।
uttareeyakasamyuktam shuklayajnyopaveetinam ॥ 31 ॥

naanaaratnasamopetam tundabandhaviraajitam ।
chandanaagarukarpoorakshodadigdhatanooruham ॥ 32 ॥

sugandhakusumotpannanaanaamaalaavibhooshitam ।
shuklavastrapareedhaanam taptajaamboonadaprabham ॥ 33 ॥

svabhaasaa sakalam nityam bhaasayantam paraatparam ।
suraasuramuneendraishcha vandyamaanapadaambujam ॥ 34 ॥

tam dri’sht’vaa sarvakartaaram saakshinam tamasah’ param ।
mahaapreetisamopetaah’ prasannavadanekshanaah’ ॥ 35 ॥

sanjaatapulakairyuktaa vivashaa gadgadasvaraah’ ।
prakaashitasukhaabdhyantarnimagnaa nirmalaavri’tam ॥ 36 ॥

nirastanikhiladhvaantaah’ pranamya vasudhaatale ।
shirasyanjalimaadhaaya sarve devaah’ samaahitaah’ ॥ 37 ॥

tusht’uvurhri’sht’ameeshaanam sarvalokapitaamaham ।
muktidam punyanisht’haanaam duh’khadam paapakarmanaam ॥ 38 ॥

devaa oochuh’ –
brahmane brahmavijnyaanadugdhodadhividhaayine ।
brahmatattvadidri’kshoonaam brahmadaaya namo namah’ ॥ 39 ॥

kasht’asaagaramagnaanaam samsaarottaarahetave ।
saakshine sarvabhootaanaam saakshyaheenaaya vai namah’ ॥ 40 ॥

sarvadhaatre vidhaatre cha sarvadvandvaapahaarine ।
sarvaavasthaasu sarveshaam saakshine vai namo namah’ ॥ 41 ॥

paraatparaviheenaaya paraaya paramesht’hine ।
parijnyaatavataamaatmasvaroopaaya namo namah’ ॥ 42 ॥

padmajaaya pavitraaya padmanaabhasutaaya cha ।
padmapushpena poojyaaya namah’ padmadharaaya cha ॥ 43 ॥

surajyesht’haaya sooryaadidevataatri’ptikaarine ।
suraasuranaraadeenaam sukhadaaya namo namah’ ॥ 44 ॥

vedhase vishvanetraaya vishuddhajnyaanaroopine ।
vedavedyaaya vedaantavidhaye vai namo namah’ ॥ 45 ॥

vidhaye vidhiheenaaya vidhivaakyavidhaayine ।
vidhyuktakarmanisht’haanaam namo vidyaapradaayine ॥ 46 ॥

virinchaaya vishisht’aaya vishisht’aartiharaaya cha ।
vishannaanaam vishaadaabdhivinaashaaya namo namah’ ॥ 47 ॥

namo hiranyagarbhaaya hiranyagirivartine ।
hiranyadaanalabhyaaya hiranyaatipriyaaya cha ॥ 48 ॥

shataanandaaya shaantaaya shaankarajnyaanadaayine ।
shamaadisahitasyaiva jnyaanadaaya namo namah’ ॥ 49 ॥

shambhave shambhubhaktaanaam shankaraaya shareerinaam ।
shaankarajnyaanaheenaanaam shatrave vai namo namah’ ॥ 50 ॥

namah’ svayambhuve nityam svayambhubrahmadaayine ।
svayam brahmasvaroopaaya svatantraaya paraatmane ॥ 51 ॥

druhinaaya duraachaaraniratasya duraatmanah’ ।
duh’khadaayaanyajantoonaamaatmadaaya namo namah’ ॥ 52 ॥

vandyaheenaaya vandyaaya varadaaya parasya cha ।
varisht’haaya varisht’haanaam chaturvaktraaya vai namah’ ॥ 53 ॥

prajaapatisamaakhyaaya prajaanaam pataye sadaa ।
praajaapatyaviraktasya namah’ prajnyaanadaayine ॥ 54 ॥

pitaamahaaya pitraadikalpanaarahitaaya cha ।
pishunaagamyadehaaya peshalaaya namo namah’ ॥ 55 ॥

yagatkartre jagadgoptre jagaddhantre paraatmane ।
yagaddri’shyaviheenaaya chinmaatrajyotishe namah’ ॥ 56 ॥

vishvotteernaaya vishvaaya vishvaheenaaya saakshine ।
svaprakaashaikamaanaaya namah’ poornaparaatmane ॥ 57 ॥

stutyaaya stutiheenaaya stotraroopaaya tattvatah’ ।
stotree’naamapi sarveshaam sukhadaaya namo namah’ ॥ 58 ॥

soota uvaacha –
evam brahmaanamaadityaah’ stutvaa bhaktipurah’saram ।
pri’sht’avantastu sarveshaam vedaanaamarthamaadaraat ॥ 59 ॥

brahmaa’pi brahmavinmukhyah’ sarvavedairabhisht’utah’ ।
praaha gambheerayaa vaachaa vedaanaamarthamuttamam ॥ 60 ॥

iti shreeskandapuraane sootasamhitaayaam chaturthasya
yajnyavaibhavakhand’asyoparibhaage brahmageetaasoopanishatsu
brahmageetirnaama prathamo’dhyaayah’ ॥ 1 ॥

॥ atha dviteeyo’dhyaayah’ ॥

॥ vedaarthavichaarah’ ॥

brahmovaacha –
avaachya eva vedaarthah’ sarvathaa sarvachetanaih’ ।
tathaa’pi vakshye bhaktaanaam yushmaakam shri’nutaadaraat ॥ 1 ॥

aatmasanjnyah’ shivah’ shuddha eka evaadvayah’ sadaa ।
agre sarvamidam devaa aaseettanmaatramaastikaah’ ॥ 2 ॥

tato naanyanmishatkinchitsa punah’ kaalapaakatah’ ।
praaninaam karmasamskaaraatsvashaktigatasattvatah’ ॥ 3 ॥

sa aikshata jagatsarvam nu sri’jaa iti shankarah’ ।
sa punah’ sakalaanetaam’llokaanaatmeeyashaktitah’ ॥ 4 ॥

yathaapoorvam kramenaiva suraa asri’jata prabhuh’ ।
tam haram kechidichchhanti kechidvishnum surottamaah’ ॥ 5 ॥

kechinmaameva chechchhanti kechidindraadidevataah’ ।
kechitpradhaanam trigunam svatantram kevalam jad’am ॥ 6 ॥

anavah’ kechidichchhanti shabdam kechana mohitaah’ ।
kshanapradhvamsivijnyaanam kechana bhraantachetasah’ ॥ 7 ॥

shoonyasanjnyam suraah’ kechinnirupaakhyam vimohitaah’ ।
kechidbhootaani chechchhanti nisargam kechana bhramaat ॥ 8 ॥

tatra tatraiva tarkaamshcha pravadanti yathaabalam ।
sarve vaadaah’ shrutismri’tyorviruddhaa iti me matih’ ॥ 9 ॥

paapisht’haanaam tu jantoonaam tatra tatra surarshabhaah’ ।
praaksamsaaravashaadeva jaayate ruchiraastikaah’ ॥ 10 ॥

te’pi kaalavipaakena shraddhayaa pootayaa’pi cha ।
puraatanena punyena devataanaam prasaadatah’ ॥ 11 ॥

kaalena mahataa devaah’ sopaanakramatah’ punah’ ।
vedamaargamimam mukhyam praapnuvanti chirantanam ॥ 12 ॥

praaksamsaaravashaadeva ye vichintya balaabale ।
vivashaa vedamaapannaaste’pi kaivalyabhaaginah’ ॥ 13 ॥

vedamaargamimam muktvaa maargamanyam samaashritah’ ।
hastastham paayasam tyaktvaa lihetkoorparamaatmanah’ ॥ 14 ॥

vidaa vedena jantoonaam muktirmaargaantarena chet ।
tamasaa’pi vinaa lokam te pashyanti ghat’aadikam ॥ 15 ॥

tasmaadvedodito hyarthah’ satyam satyam mayoditam ।
anyena vedito hyartho na satyah’ paramaarthatah’ ॥ 16 ॥

paramaartho dvidhaa prokto mayaa he svargavaasinah’ ।
ekah’ svabhaavatah’ saakshaatparamaarthah’ sadaiva tu ॥ 17 ॥

sa shivah’ satyachaitanyasukhaanantasvalakshanah’ ।
aparah’ kalpitah’ saakshaadbrahmanyadhyastamaayayaa ॥ 18 ॥

kalpitaanaamavastoonaam madhye kechana maayayaa ।
paramaarthatayaa klri’ptaah’ vyavahaare surarshabhaah’ ॥ 19 ॥

vyavahaare tu sanklri’ptaah’ kechanaaparamaarthatah’ ।
aakaashaadi jagachchhuktiroope te kathite mayaa ॥ 20 ॥

vyaavahaarikasatyaartham saakshaatsatyaarthachidghanam ।
ubhayam vakti vedastu maargaa naivam vadanti hi ॥ 21 ॥

svapnaavasthaasu sanklri’ptasatyaarthena samaanimaan ।
arthaanevaamanantyanye maargaa he svargavaasinah’ ॥ 22 ॥

yaagratkaale tu sanklri’ptasatyaarthena samaanimaan ।
maargaa evaamanantyarthaa kaa kathaa satyachidghane ॥ 23 ॥

tasmaadekaikayaa dri’sht’yaa maargaah’ satyaarthabhaashinah’ ।
dri’sht’yaantarena te bhraantaa iti samyangniroopanam ॥ 24 ॥

chaitanyaapekshayaa chetyam vyomaadi sakalam jagat ।
asatyam satyaroopam tatkumbhakud’yaadyapekshayaa ॥ 25 ॥

kumbhakud’yaadayo bhaavaa api vyomaadyapekshayaa ।
asatyaah’ satyaroopaaste shuktiroopaadyapekshayaa ॥ 26 ॥

yaagradityuditaavasthaamapekshya svapanaabhidhaa ।
avasthaa’satyaroopaa hi na satyaa hi divaukasah’ ॥ 27 ॥

tathaa’pi svapnadri’sht’am tu vastu svarganivaasinah’ ।
soochakam hi bhavatyeva jaagratsatyaarthasiddhaye ॥ 28 ॥

tathaiva maargaah’ subhraantaa api vedoditasya tu ।
arthasya praaptisiddhyaarthaa bhavantyeva na samshayah’ ॥ 29 ॥

tasmaadvedetaraa maargaa naiva tyaajyaa niroopane ।
vedanisht’hastu taanmaargaankadaachidapi na spri’shet ॥ 30 ॥

vedanisht’hastu maargaamstaanmohenaapi spri’shedyadi ।
praayashchittee bhavatyeva naatra kaaryaa vichaaranaa ॥ 31 ॥

ekasyaamapi taih’ saardham panktau vedaikasamsthitah’ ।
mohenaapi na bhunjeeta bhuktvaa chaandraayanam charet ॥ 32 ॥

ijyaadaanavivaahaadikaaryamadhyayanam shruteh’ ।
yadi tairmohatah’ kuryaatkuryaachchaandraayanatrayam ॥ 33 ॥

dharmaadharmaadivijnyaanam naadadeeta shrutau sthitah’ ।
tebhyo mohaadapi praajnyaah’ shreyaskaamee kadaachana ॥ 34 ॥

vedabaahyeshu maargeshu samskri’taa ye naraah’ suraah’ ।
te hi paashand’inah’ saakshaattathaa taih’ sahavaasinah’ ॥ 35 ॥

kalau jagadvidhaataaram shivam satyaadilakshanam ।
naarchayishyanti vedena paashand’opahataa janaah’ ॥ 36 ॥

vedasiddham mahaadevam saambam chandraardhashekharam ।
naarchayishyanti vedena paashand’opahataa janaah’ ॥ 37 ॥

vedoktenaiva maargena bhasmaneva tripund’rakam ।
dhoolanam naacharishyanti paashand’opahataa janaah’ ॥ 38 ॥

rudraakshadhaaranam bhaktyaa vedoktenaive vartmanaa ।
na karishyanti mohena paashand’opahataa janaah’ ॥ 39 ॥

linge dine dine devam shivarudraadisanjnyitam ।
naarchayishyanti vedena paashand’opahataa janaah’ ॥ 40 ॥

devakaaryam na kurvanti pitri’kaaryam visheshatah’ ।
aupaasanam na kurvanti paashand’opahataa janaah’ ॥ 41 ॥

panchayajnyam na kurvanti tathaivaatithipoojanam ।
vaishvadevam na kurvanti paashand’opahataa janaah’ ॥ 42 ॥

vedabaahyena maargena poojayanti janaardanam ।
nindanti shankaram mohaatpaashand’opahataa janaah’ ॥ 43 ॥

brahmaanam keshavam rudram bhedabhaavena mohitaah’ ।
pashyantyekam na jaananti paashand’opahataa janaah’ ॥ 44 ॥

adakshinamanabhyangamadhautacharanam tathaa ।
kurvantyanagnikam shraaddham paashand’opahataa janaah’ ॥ 45 ॥

ekaadashyaamathaasht’amyaam chaturdashyaam visheshatah’ ।
upavaasam na kurvanti paashand’opahataa janaah’ ॥ 46 ॥

shatarudreeyachamakaistathaa paurushasooktakaih’ ।
naabhishinchanti devesham paashand’opahataa janaah’ ॥ 47 ॥

chirantanaani sthaanaani shivasya paramaatmanah’ ।
na drakshyanti mahaabhaktyaa paashand’opahataa janaah’ ॥ 48 ॥

shreemaddakshinakailaase vartanam shraddhayaa saha ।
vatsaram na karishyanti paashand’opahataa janaah’ ॥ 49 ॥

shreemadvyaaghrapure punye vartanam bhuktimuktidam ।
vatsaram na karishyanti paashand’opahataa janaah’ ॥ 50 ॥

anyeshu cha vishisht’eshu shivasthaaneshu vartanam ।
vatsaram na karishyanti paashand’opahataa janaah’ ॥ 51 ॥

dine dine tu vedaantamahaavaakyaarthanirnayam ।
aachaaryaanna karishyanti paashand’opahataa janaah’ ॥ 52 ॥

sannyaasam parahamsaakhyam naangeekurvanti mohitaah’ ।
pradvesham cha karishyanti paashand’opahataa janaah’ ॥ 53 ॥

anyaani yaani karmaani vedenaivoditaani tu ।
naacharishyanti taanyeva paashand’opahataa janaah’ ॥ 54 ॥

smaartaanyapi cha karmaani yaani yaani surottamaah’ ।
naacharishyanti taanyeva paashand’opahataa janaah’ ॥ 55 ॥

oordhvapund’ram lalaat’e tu vartulam chaardhachandrakam ।
dhaarayishyanti mohena paashand’opahataa janaah’ ॥ 56 ॥

shankhachakragadaavajrairankanam vigrahe svake ।
mohenaiva karishyanti paashand’opahataa janaah’ ॥ 57 ॥

manushyaanaam cha naamnaa tu teshaamaakaarato’pi cha ।
laanchhitaashcha bhavishyanti paashand’opahataa janaah’ ॥ 58 ॥

bahunoktena kim vedamaryaadaabhedanam suraah’ ।
shraddhayaiva karishyanti paashand’opahataa janaah’ ॥ 59 ॥

dheeraa vishisht’aashcha maheshvarasya
prasaadayuktaashcha mahattamaashcha ।
vedoditam kevalameva devaa
mudaa karishyanti vimuktisiddhyai ॥ 60 ॥

iti brahmageetaasoopanishatsu
vedaarthavichaaro naama dviteeyo’dhyaayah’ ॥ 2 ॥

॥ atha tri’teeyo’dhyaayah’ ॥

॥ saakshishivasvaroopakathanam ॥

brahmovaacha –
sarvaatmaa shankaro naama saakshyeva sakalasya tu ।
saakshyabhaave jagatsaakshyam katham bhaati surottamaah’ ॥ 1 ॥

svato bhaanaviheenam hi jagatsarvam charaacharam ।
yad’ataa’jad’ataa chaasya jagato bhaanavattayaa ॥ 2 ॥

bhaanam vijnyaanato janyamiti kaishchidudeeryate ।
tanna sangatameva syaajjanyam chejjad’ameva tat ।
yad’aanaameva janyatvam kumbhaadeenaam hi sammatam ॥ 3 ॥

vijnyaanam chaapi bhaanasya naivotpaadakamishyate ।
nyaanasya bhaanaroopena parinaamo na sidhyati ॥ 4 ॥

avikriyatvaajjnyaanasya yadi tasyaapi vikriyaa ।
tarhi ksheeraadivachchetyam bhavettannaiva vedanam ॥ 5 ॥

tathaa bhaanasya vijnyaanam naivaarambhakamishyate ।
adravyatvaadgunatvena parairangeekri’tatvatah’ ॥ 6 ॥

asadroopasya bhaanasya jnyaanam naarambhakam bhavet ।
vandhyaasoonorapi jnyaanam tadaa hyaarambhakam bhavet ॥ 7 ॥

praagasadroopabhaanasya jnyaanam naarambhakam bhavet ।
asatah’ praaktvapoorvaanaam visheshaanaamabhaavatah’ ॥ 8 ॥

ato vijnyaanajanyatvam naasti bhaanasya sarvadaa ॥ 9 ॥

nyaanasyaapi na janyatvamasti he svargavaasinah’ ।
uktanyaayena janyatvaprateetirbhraantireva hi ॥ 10 ॥

bhaanasyaapi tathaa bhraantirjanyatvapratibhaa suraah’ ।
bhaavatve satyajanyatvaadbhaanam nityam surottamaah’ ॥ 11 ॥

yajjagadbhaasakam bhaanam nityam bhaati svatah’ suraah’ ।
sa eva jagatah’ saakshee sarvaatmaa shankaraabhidhah’ ॥ 12 ॥

tena kalpitasambandhaadajnyaanam bhaati na svatah’ ।
ajnyaanajanyam chittam cha raagadveshaadayastathaa ।
ajnyaanaspri’sht’achaitanyaadevam bhaanti na cha svatah’ ॥ 13 ॥

praanashchaapi tathaa baahyakaranaani vapustathaa ।
chittavri’ttyabhisambandhadvaarenaiva dri’ganvayaat ॥ 14 ॥

vibhaanti na svato baahyavishayaashcha tathaiva cha ॥ 15 ॥

anumaanaadivri’ttistham chaitanyam surasattamaah’ ।
arthaanaamapi keshaam chidbhaasakam tena shankarah’ ॥ 16 ॥

sarvaavabhaasakah’ proktastena bhaatamidam jagat ।
ato roopaani tenaiva pashyateeshena maanavah’ ॥ 17 ॥

shri’notyanena shabdaamshcha gandhaanaajighrati priyaan ।
anenaiva sadaa vaacham vyaakaroti tu maanavah’ ।
anena svaadu chaasvaadu vijaanaati cha maanavah’ ॥ 18 ॥

shankaraakhyam tu vijnyaanam bahudhaa shabdyate budhaih’ ।
kechidhri’dayamityaahurbraahmanaa he surottamaah’ ॥ 19 ॥

mana ityapare santah’ sanjnyaanamiti kechana ।
aajnyaanamiti vidvaamsah’ kechiddhe svargavaasinah’ ॥ 20 ॥

vijnyaanamiti chaapyanye prajnyaanamiti kechana ।
medheti braahmanaah’ kechiddri’sht’irityapare budhaah’ ॥ 21 ॥

dhri’tirityapare praajnyaa matirityapi kechana ।
maneesheti mahaapraajnyaa jootirityapare budhaah’ ॥ 22 ॥

smri’tirityaastikaah’ kechitsankalpa iti kechana ।
kraturityapare praajnyaah’ kaama ityapare janaah’ ॥ 23 ॥

vasha ityaastikaah’ kechitsarvaanyetaani santatam ।
prajnyaanasya shivasyaasya naamadhyeyaanyasamshayam ॥ 24 ॥

esha brahmaisha evendra esha eva prajaapatih’ ।
esha eva hi devaashcha bhootaani bhavanaani cha ॥ 25 ॥

and’ajaa jaarujaashchaiva svedajaa udbhijaa api ।
ashvaa gaavashcha martyaashcha hastipoorvaastathaiva cha ॥ 26 ॥

sthaavaram jangamam chaiva tathaa’nyadapi kinchana ।
sarvametadayam shambhuh’ prajnyaanaghanalakshanah’ ॥ 27 ॥

pratisht’haa sarvavastoonaam prajnyaishaa paarameshvaree ।
prajnyaanameva tadbrahma shivarudraadi sanjnyitam ॥ 28 ॥

evamroopaparijnyaanaadeva martyo’mri’to bhavet ।
na karmanaa na prajayaa na chaanyenaapi kenachit ॥ 29 ॥

brahmavedanamaatrena brahmaapnotyeva maanavah’ ।
atra naastyeva sandehastrirvah’ shapathayaamyaham ॥ 30 ॥

tadvidyaavishayam brahma satyajnyaanasukhaadvayam ।
samsaarake guhaavaachye maayaajnyaanaadisanjnyite ।
nihitam brahma yo veda paramavyomasanjnyite ॥ 31 ॥

so’shnute sakalaankaamaanakramena surarshabhaah’ ।
viditabrahmaroopena jeevanmukto na samshayah’ ॥ 32 ॥

pratyagajnyaanavijnyaanamaayaashaktestu saakshinam ।
ekam brahma cha sampashyansaakshaadbrahmaviduttamah’ ॥ 33 ॥

brahmaroopaatmanastasmaadetasmaachchhaktimishritaat ।
apancheekri’ta aakaashah’ sambhooto rajjusarpavat ॥ 34 ॥

aakaashaadvaayusanjnyastu sparsho’pancheekri’tah’ punah’ ।
vaayoragnistathaa chaagneraapa adbhyo vasundharaa ॥ 35 ॥

taani bhootaani sookshmaani pancheekri’tya shivaajnyayaa ।
tebhya eva suraa sri’sht’am brahmaand’aakhyamidam mayaa ॥ 36 ॥

bhuvanaani vishisht’aani nirmitaani shivaajnyayaa ।
brahmaand’asyodare devaa devaashcha vividhaa amee ॥ 37 ॥

devaadayo manushyaashcha tathaa pashvaadayo janaah’ ।
tattatkarmaanuroopena mayaa sri’sht’aah’ shivaajnyayaa ॥ 38 ॥

asthisnaayvaadiroopam yachchhareeram bhaati dehinaam ।
tasmaatpraanamayo hyaatmaa vibhinnashchaantaro yatah’ ॥ 39 ॥

yo’yam praanamayo hyaatmaa bhaati sarvashareerinaam ।
tato manomayo hyaatmaa vibhinnashchaantaratvatah’ ॥ 40 ॥

yo’yam manomayo hyaatmaa bhaati sarvashareerinaam ।
vijnyaanamaya aatmaa cha tato’nyashchaantaro yatah’ ॥ 41 ॥

vijnyaanamaya aatmaa yo vibhaati sakalaatmanaam ।
aanandamaya aatmaa cha tato’nyashchaantaro yatah’ ॥ 42 ॥

yo’yamannamayah’ so’yam poornah’ praanamayena tu ।
manomayena praano’pi tathaa poornah’ svabhaavatah’ ॥ 43 ॥

tathaa manomayo hyaatmaa poorno jnyaanamayena tu ।
aanandena sadaa poornastathaa jnyaanamayah’ suraah’ ॥ 44 ॥

tathaa”nandamayashchaapi brahmanaa’nyena saakshinaa ।
sarvaantarena sampoorno brahma naanyena kenachit ॥ 45 ॥

yadidam brahma puchchhaakhyam satyajnyaanaadvayaatmakam ।
sa rasah’ sarvadaa saakshaannaanyathaa surapungavaah’ ॥ 46 ॥

etameva rasam saakshaallabdhvaa dehee sanaatanam ।
sukhee bhavati sarvatra naanyathaa surasattamaah’ ॥ 47 ॥

asatyasminparaanande svaatmabhoote’khilaatmanaam ।
ko jeevati naro devaah’ ko vaa nityam vichesht’ate ॥ 48 ॥

tasmaatsarvaatmanaam chitte bhaasamaano raso harah’ ।
aanandayati duh’khaad’hyam jeevaatmaanam kri’paabalaat ॥ 49 ॥

yadaa hyevaisha etasminnadri’shyatvaadilakshane ।
nirbhedam paramekatvam vindate surasattamaah’ ॥ 50 ॥

tadaivaabhayamatyantam kalyaanam paramaamri’tam ।
svaatmabhootam param brahma sa yaati svargavaasinah’ ॥ 51 ॥

yadaa hyevaisha etasminnalpamatyantaram narah’ ।
vijaanaati tadaa tasya bhayam syaannaatra samshayah’ ॥ 52 ॥

sarveshaamaatmabhootam yadbrahma satyaadilakshanam ।
udaaste tatsurashresht’haa yathaajaatajanam prati ॥ 53 ॥

samyagjnyaanaikanisht’haanaam tadeva paramam padam ।
tadaa svaatmatayaa bhaati kevalam kri’payaa suraah’ ॥ 54 ॥

tattvevaadheetavedasya sahaangaih’ surapungavaah’ ।
mananena viheenasya bhayahetuh’ sadaa bhavet ॥ 55 ॥

bheeshaa’smaatpavate vaayurbheeshodeti divaakarah’ ।
bheeshaa’smaadagnirindrashcha mri’tyurdhaavati panchamah’ ॥ 56 ॥

asyaivaanandaleshena stambaantaa vishnupoorvakaah’ ।
bhavanti sukhino devaastaaratamyakramena tu ॥ 57 ॥

tattatpadaviraktasya shrotriyasya prasaadinah’ ।
svaroopabhoota aanandah’ svayam bhaati pade yathaa ॥ 58 ॥

ayameva shivah’ saakshaadaadityahri’daye tathaa ।
anyeshaam hri’daye chaiva bhaati saakshitayaa svayam ॥ 59 ॥

vihaaya saakshyam dehaadi maayaantam tu vivekatah’ ।
sarvasaakshinamaatmaanam yah’ pashyati sa pashyati ॥ 60 ॥

rudranaaraayanaadeenaam stambaantaanaam cha saakshinam ।
evam tarkapramaanaabhyaam yah’ pashyati sa pashyati ॥ 61 ॥

yasyaivam tarkamaanaabhyaamasti vijnyaanamaastikaah’ ।
sa lokaadakhilaadasmaadvibhidyaatmaanamaatmanaa ॥ 62 ॥

annaadeenakhilaankoshaanaabhaasena vibhaasitaan ।
upasankraamateeshasya prasaadaadeva kevalaat ॥ 63 ॥

yato vaacho nivartante nimittaanaamabhaavatah’ ।
nirvisheshe shive shabdah’ katham devaah’ pravartate ॥ 64 ॥

vishesham kanchidaashritya khalu shabdah’ pravartate ।
yasmaadetanmanah’ sookshmaam vyaavri’ttam sarvagocharam ॥ 65 ॥

yasmaachchhrotratvagakshyaadikhaani karmendriyaani cha ।
vyaavri’ttaani paraagvastuvishayaani surottamaah’ ॥ 66 ॥

tadbrahmaanandamadvandvam nirgunam satyachidghanam ।
viditvaa svaatmaroopena na bibheti kutashchana ॥ 67 ॥

evam yastu vijaanaati svagurorupadeshatah’ ।
sa saadhvasaadhukarmabhyaam sadaa na tapati prabhuh’ ॥ 68 ॥

tapyataapakaroopena vibhaatamakhilam jagat ।
pratyagaatmatayaa bhaati jnyaanaadvedaantavaakyajaat ॥ 69 ॥

kartaa kaarayitaa karma karanam kaaryamaastikah’ ।
sarvamaatmatayaa bhaati prasaadaatparameshvaraat ॥ 70 ॥

pramaataa cha pramaanam cha prameyam pramitistathaa ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 71 ॥

niyojyashcha niyogashcha saadhanaani niyojakah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 72 ॥

bhoktaa bhojayitaa bhogo bhogopakaranaani cha ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 73 ॥

graahakashcha tathaa graahyam grahanam sarvatomukham ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 74 ॥

anyathaajnyaanamajnyaanam samshayajnyaanameva cha ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 75 ॥

ghat’ajnyaanam pat’ajnyaanam kud’yaadijnyaanameva cha ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 76 ॥

ghat’ah’ kud’yam kusoolam cha pat’ah’ paatram cha parvatah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 77 ॥

paataalaadyaashcha lokaashcha satyalokaadayo’pi cha ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 78 ॥

brahmaand’am tatra klri’ptaanaamand’aanaam shatakot’ayah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 79 ॥

samudraashcha tat’aakaashcha nadyah’ sarvanadaa api ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 80 ॥

merumandaarapoorvaashcha parvataashcha mahattaraah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 81 ॥

vanaani vanadeshaashcha vanyaani vividhaani cha ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 82 ॥

vri’kshaashcha vividhaah’ kshudratri’nagulmaadayo’pi cha ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 83 ॥

aakaashaadeeni bhootaani bhautikaanyakhilaanyapi ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 84 ॥

shabdasparshaaditanmaatraroopaani sakalaani cha ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 85 ॥

kri’mikeet’apatangaashcha kshudraa api cha jantavah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 86 ॥

pashavashcha mri’gaashchaiva pannagaah’ paapayonayah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 87 ॥

manushyaashchaiva maatangaa ashvaa usht’raah’ kharaa api ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 88 ॥

yaksharaakshasagandharvapramukhaah’ siddhakinnaraah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 89 ॥

karmadevaashcha devaashcha devaraajo viraat’ svaraat’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 90 ॥

aham cha madvibhootishcha vishnubhaktaashcha dehinah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 91 ॥

vishnurvishnuvibhootishcha vishnubhaktaashcha dehinah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 92 ॥

rudro rudravibhootishcha rudrabhaktaashcha dehinah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 93 ॥

eeshvarastadvibhootishcha tadeeyaah’ sarvadehinah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 94 ॥

sadaashivasamaakhyastu shivastasya vibhootayah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 95 ॥

dishashcha vidishashchaiva saabhram nakshatramand’alam ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 96 ॥

vaasudevah’ sankarshanah’ pradyumnashchaaniruddhakah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 97 ॥

matsyah’ koormo varaahashcha naarasimho’tha vaamanah’ ।
tadbhaktaashcha tathaa bhaanti prasaadaatpaarameshvaraat ॥ 98 ॥

aashramaashcha tathaa varnaah’ sankaraa vividhaa api ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 99 ॥

nishiddham chaanishiddham cha nishedhaa vidhayo’pi cha ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 100 ॥

shareeramindriyam praano mano buddhirahankri’tih’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 101 ॥

kaamakrodhaadayah’ sarve tathaa shaantyaadayo’pi cha ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 102 ॥

yeevaatmaa paramaatmaa cha tayorbhedashcha bhedakah’ ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 103 ॥

yad’ashaktiprabhedaashcha chichchhaktistadbhidaa’pi cha ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 104 ॥

astishabdoditaa arthaa naastishabdoditaa api ।
sarvamaatmatayaa bhaati prasaadaatpaarameshvaraat ॥ 105 ॥

aatmaa naama suraah’ svena bhaasaa yo bhaati santatam ।
tameva tvamahamshabdapratyayaabhyaam tu jantavah’ ॥ 106 ॥

vyavahaare vijaananti na jaanantyeva te’rthatah’ ।
arthatashchaasya vettaaro na vidyante’dvayatvatah’ ॥ 107 ॥

evamaatmaanamadvaitamaatmanaa veda yah’ sthiram ।
so’yamarthamimam nityam gaayannaaste svabhaavatah’ ॥ 108 ॥

yathaa nartanameeshasya svabhaavaallokarakshakam ।
tathaa vidyaa vinodaakhyaa geetirlokopakaarinee ॥ 109 ॥

yathaivaadigurorgeetirlokaanaam hitakaarinee ।
tathaivaasya gurorgeetirlokaanaam hitakaamyayaa ॥ 110 ॥

aaptakaamasya rudrasya geetirvyaakhyaanalakshanaa ।
paropakaarinee tadvadgeetirasyaapi sadguroh’ ॥ 111 ॥

laukikeshvapi gaaneshu prasaadam kurute shivah’ ।
kim punarvaidike gaane tato gaanam samaashrayet ॥ 112 ॥

vyaakhyaagaaneshvashaktastu shivamuddishya bhaktitah’ ।
laukikeemapi vaa geetim kuryaannityamatandritah’ ॥ 113 ॥

geetijnyaanam shivapraapteh’ sutaraam kaaranam bhavet ।
geetijnyaanena yogah’ syaadyogaadeva shivaikyataa ॥ 114 ॥

geetijnyo yadi yogena na yaati parameshvaram ।
pratibandhakabaahulyaattasyaivaanucharo bhavet ॥ 115 ॥

kevalam laukikam gaanam na kuryaanmohato’pi vaa ।
yadi kuryaatpramaadena praayashchittee bhavedvijah’ ॥ 116 ॥

atastu samsaaravinaashane ratah’
shrutipramaanena cha tarkavartmanaa ।
prabodhamaasaadya shivasya tam punah’
sadaiva gaayanvicharedimaam maheem ॥ 117 ॥

ityupanishatparatattvavishayaa vah’
satyamuditaa sakaladuh’khanihantree ।
kasht’ahri’dayasya manujasya na deyaa
bhaktisahitasya tu shivasya khalu deyaa ॥ 118 ॥

iti brahmageetaasoopanishatsu
saakshishivasvaroopakathanam naama tri’teeyo’dhyaayah’ ॥ 3 ॥

॥ atha chaturtho’dhyaayah’ ॥

॥ talavakaaropanishadvyaakhyaakathanam ॥

brahmovaacha –
asti devah’ svatah’ siddhah’ saakshee sarvasya sarvadaa ।
samsaaraarnavamagnaanaam saakshaatsamsaaramochakah’ ॥ 1 ॥

sarveshaam tu manastena preritam niyamena tu ।
vishaye gachchhati praanashchesht’ate vaagvadatyapi ॥ 2 ॥

chakshuh’ pashyati roopaani shrotram shabdam shri’notyapi ।
anyaani khaani sarvaani tenaiva preritaani tu ॥ 3 ॥

svam svam vishayamuddishya pravartante nirantaram ।
pravartakatvam chaapyasya maayayaa na svabhaavatah’ ॥ 4 ॥

indriyaanaam tu sattaa cha naiva svaabhaavikee mataa ।
taptaayah’ pind’avattasya sattyayaiva surarshabhaah’ ॥ 5 ॥

shrotramaatmani chaadhyastam svayam devo maheshvarah’ ।
anupravishya shrotrasya dadaati shrotrataam harah’ ॥ 6 ॥

mana aatmani chaadhyastam pravishya parameshvarah’ ।
manastvam tasya sattvastho dadaati niyamena tu ॥ 7 ॥

vaacho vaaktvamanupraapya praanasya pranataam harah’ ।
dadaati niyamenaiva chakshusht’vam chakshushastathaa ॥ 8 ॥

anyeshaamindriyaanaam tu kalpitaanaamapeeshvarah’ ।
tattadroopamanupraapya dadaati niyamena tu ॥ 9 ॥

tatra chakshushcha vaakchaiva manashchaanyaani khaani cha ।
na gachchhanti svayanjyotih’svabhaave paramaatmani ॥ 10 ॥

sa devo viditaadanyastathaivaaviditaadapi.
vaachaa cha manasaa chaiva chakshushaa cha tathaiva cha ॥ 11 ॥

shrotrenaapi surashresht’haah’ praanenaanyena kenachit ।
na shakyo gochareekartum satyameva mayoditam ॥ 12 ॥

yasyedamakhilam nityam gocharam roopavadraveh’ ।
tadeva paramam brahma vitta yooyam sanaatanam ॥ 13 ॥

evam jaananti ye dheeraastarkatashcha pramaanatah’ ।
gurooktyaa svaanubhootyaa cha bhavanti khalu te’mri’taah’ ॥ 14 ॥

sujnyaatamiti tadbrahma manudhvam yadi he suraah’ ।
dabhrameva hi tatsaakshi brahma vedyam katham bhavet ॥ 15 ॥

yasya svaatmatayaa brahma viditam karmataam vinaa ।
tasya tajjnyaanakartri’tvaviheenasya matam hi tat ॥ 16 ॥

yasyaamatam tasya matam matam yasya na veda sah’ ।
avijnyaatam vijaanataam vijnyaatamavijaanataam ॥ 17 ॥

brahmajnyaane ghat’ajnyaane bhraantijnyaane’pi chaastikaah’ ।
naiva kartri’ na karmaapi brahma chitkevalam bhavet ॥ 18 ॥

yasya kartri’tayaa bhaatam brahmaakartri’ surottamaah’ ।
tasya brahmaamatam yasmaatkarma tasya matam hi tat ॥ 19 ॥

yasya karmatayaa bhaatam brahmaakarma surottamaah’ ।
tasya brahmaamatam yasmaatkarma tasya matam hi tat ॥ 20 ॥

akartravishayapratyakprakaashah’ svaatmanaiva tu ।
vinaa tarkapramaanaabhyaam brahma yo veda veda sah’ ॥ 21 ॥

evamroopaparijnyaanamapi dri’shyatayaiva tu ।
yasya bhaati sa tatsaakshee broota brahmaatmavitkatham ॥ 22 ॥

brahmaavidyaa’pi jnyaataa chedvedyaa bhavati kumbhavat ।
avedyam brahma vedyam syaadvedyavidyaabhisangamaat ॥ 23 ॥

vettaa’pi vidyaasambandhaatsavishesho bhaveddhruvam ।
nirvishesham param brahma tato vidvaanna chaatmavit ॥ 24 ॥

vidyaayaa aashrayatvena vishayatvena vaa bhavet ।
brahma naivaanyathaa tatra brahma brahma bhavetkatham ॥ 25 ॥

brahmasambandhaheenaa chedvidyaa brahma tu veditum ।
ashakyam tatra he devaah’ ko vaa brahmaatmavidbhavet ॥ 26 ॥

brahmanyadhyastamaayaadinivri’ttim kurute tu saa ।
vidyaa yadi na maayaayaah’ pratyagaatmanyasambhavaat ॥ 27 ॥

pratyagaatmaa param jyotirmaayaa saa tu mahattamah’ ।
tathaa sati katham maayaasambhavah’ pratyagaatmani ॥ 28 ॥

tasmaattarkapramaanaabhyaam svaanubhootyaa cha chidghane ।
svaprakaashaikasamsiddhernaasti maayaa paraatmani ॥ 29 ॥

vyaavahaarikadri’sht’yeyam vidyaa’vidyaa na chaanyathaa ।
tattvadri’sht’yaa tu naastyeva tattvamevaasti kevalam ॥ 30 ॥

vyaavahaarikadri’sht’istu prakaashaavyabhichaaratah’ ।
prakaasha eva satatam tasmaadadvaitameva hi ॥ 31 ॥

advaitamiti choktishcha prakaashaavyabhichaaratah’ ।
prakaasha eva satatam tasmaanmaunam hi yujyate ॥ 32 ॥

pratyakshaadi pramaanaishcha tarkaih’ shrutyaa tathaiva cha ।
svagurorupadeshena prasaadena shivasya tu ॥ 33 ॥

arjitairapi dharmaishcha kaalapaakena dhaarmikaah’ ।
artho mahaanayam bhaati shaankarah’ purushasya tu ॥ 34 ॥

yasya prakaashitah’ saakshaadayamartho mahattarah’ ।
tasya naasti kriyaah’ sarvaa jnyaanam chaapyadvayatvatah’ ॥ 35 ॥

ayamartho mahaanyasya svata eva prakaashitah’ ।
na sa jeevo na cha brahma na chaanyadapi kinchana ॥ 36 ॥

ayamartho mahaanyasya svata eva prakaashitah’ ।
na tasya varnaa vidyante naashramaashcha tathaiva cha ॥ 37 ॥

ayamartho mahaanyasya svata eva prakaashitah’ ।
na tasya dharmo’dharmashcha na nishedho vidhirna cha ॥ 38 ॥

etamartham mahaantam yah’ praaptah’ shambhoh’ prasaadatah’ ।
sa shambhureva naivaanya iti me nishchitaa matih’ ॥ 39 ॥

etamartham mahaantam yah’ praaptah’ shambhoh’ prasaadatah’ ।
tasyaaham vaibhavam vaktum na shaktah’ satyameeritam ॥ 40 ॥

etamartham mahaantam yah’ praaptah’ shambhoh’ prasaadatah’ ।
vaibhavam tasya vishnushcha na shakto vaktumaastikaah’ ॥ 41 ॥

etamartham mahaantam yah’ praaptah’ shambhoh’ prasaadatah’ ।
vaibhavam tasya rudrashcha na shakto vaktumaastikaah’ ॥ 42 ॥

etamartham mahaantam yah’ praaptah’ shambhoh’ prasaadatah’ ।
vaibhavam tasya vedaashcha na shaktaa vaktumaastikaah’ ॥ 43 ॥

asmindehe yadi jnyaatah’ purokto’rthomahaanayam ।
sa saakshaatsatyamadvaitam nirvaanam yaati maanavah’ ॥ 44 ॥

asmindehe na vijnyaatah’ purokto’rtho mahaanyadi ।
vinasht’ireva mahatee tasya naiva paraa gatih’ ॥ 45 ॥

svashareere’nyadeheshu samam nishchitya tam dri’d’ham ।
atha dheeraa na jaayante hyamri’taashcha bhavanti hi ॥ 46 ॥

baddho mukto mahaavidvaanajnya ityaadibhedatah’ ।
eka eva sadaa bhaati naaneva svapnavatsvayam ॥ 47 ॥

atah’ svamuktyaivaanyeshaamaabhaasaanaamapi dhruvam ।
muktim jaanaati he devaa aatmanaamaatmavidvarah’ ॥ 48 ॥

svasamsaaradashaayaam tu svabhraantyaa sarvadehinaam ।
aabhaasaanaam cha samsaaram veda muktim tathaiva cha ॥ 49 ॥

praarabdhakarmaparyantam kadaachitparamaatmavit.
yagajjeevaadikam veda kadaachinnaiva veda tat ॥ 50 ॥

kadaachidbrahma jaanaati prateetamakhilam suraah’ ।
kadaachinnaiva jaanaati svabhaavaadeva tattvavit ॥ 51 ॥

yagajjeevaadiroopena yadaa brahma vibhaasate ।
tadaa duh’khaadibhogo’pi bhaati chaabhaasaroopatah’ ॥ 52 ॥

yadaa brahmaatmanaa sarvam vibhaati svata eva tu ।
tadaa duh’khaadibhogo’yamaabhaaso na vibhaasate ॥ 53 ॥

yagajjeevaadiroopena pashyannapi paraatmavit ।
na tatpashyati tadroopam brahmavastveva pashyati ॥ 54 ॥

brahmano’nyatsadaa naasti vastuto’vastuto’pi cha ।
tathaa sati shivaadanyatkatham pashyati tattvavit ॥ 55 ॥

brahmaroopena vaa saakshaajjagajjeevaatmanaa’thavaa ।
yathaa yathaa prathaa saakshaadbrahma bhaati tathaa tathaa ॥ 56 ॥

yathaa yathaa’vabhaaso’yam svabhaavaadeva bhaasate ।
tathaa tathaa’nusandhaanam yoginah’ svaatmavedanam ॥ 57 ॥

naamatashchaarthatashchaapi mahaadevo yadi prabhuh’ ।
kim jahaati tadaa vidvaankim gri’hnaati surarshabhaah’ ॥ 58 ॥

graahyam vaa shankaraadanyattyaajyam vaa yadi vidyate ।
mahattvam tasya heeyeta svabhaavo na vihanyate ॥ 59 ॥

mahattvam naiva dharmo’sya bhedaabhaavaatparaatmanah’ ।
dharmadharmitvavaartaa cha bhede sati hi vidyate ॥ 60 ॥

bhedo’bhedastathaa bhedaabhedah’ saakshaatparaatmanaa ।
naasti svaatmaatirekena svayamevaasti sarvadaa ॥ 61 ॥

brahmaiva vidyate saakshaadvastuto’vastuto’pi cha ।
tathaa sati shivajnyaanee kim gri’hnaati jahaati kim ॥ 62 ॥

maayayaa vidyate sarvamiti kechana mohitaah’ ।
shivaroopaatirekena naasti maayaa cha vastutah’ ॥ 63 ॥

maayayaa vaa shivaadanyadvidyate chechchhivasya tu ।
mahattvam paramam saakshaaddheeyate surapungavaah’ ॥ 64 ॥

mahattvasya tu sankocho naasti samyangniroopane ।
asti chedapramaanam syaachchhrutih’ satyaarthavaadinee ॥ 65 ॥

tasmaadasti mahaadeva eva saakshaatsvayamprabhuh’ ।
aanandaroopah’ sampoorno na tato’nyattu kinchana ॥ 66 ॥

iyameva tu tarkaanaam nisht’haakaasht’haa surottamaah’ ।
pratyakshaadipramaanaanaam vedaantaanaamapeeshvaraah’ ॥ 67 ॥

smri’teenaam cha puraanaanaam bhaaratasya tathaiva cha ।
vedaanusaarividyaanaamanyaasaamaastikottamaah’ ॥ 68 ॥

shaivaagamaanaam sarveshaam vishnuproktaagamasya cha ।
asmaduktaagamasyaapi suraah’ sookshmaniroopane ॥ 69 ॥

buddhaagamaanaam sarveshaam tathaivaarhaagamasya cha ।
yakshagandharvasiddhaadinirmitasyaagamasya cha ॥ 70 ॥

paramaadvaitavijnyaanam kasya martyasya sidhyati ।
kasya devasya vaa saakshaachchhivasyaiva hi sidhyati ॥ 71 ॥

paramaadvaitavijnyaanam shivasyaamitatejasah’ ।
svabhaavasiddham devyaashcha shivaayaa aastikottamaah’ ॥ 72 ॥

prasaadaadeva rudrasya shivaayaashcha tathaiva cha ।
paramaadvaitavijnyaanam vishnoh’ saakshaanmamaapi cha ॥ 73 ॥

viraat’sanjnyasya devasya svaraat’sanjnyasya chaatmanah’ ।
samraat’sanjnyasya chaanyeshaam prasaaddaaeva vedanam ॥ 74 ॥

yushmaakamapi sarveshaam shivasya paramaatmanah’ ।
paramaadvaitavijnyaanam prasaadaadeva naanyathaa ॥ 75 ॥

yaksharaakshasagandharvasiddhaadeenaamapeeshvaraah’ ।
paramaadvaitavijnyaanam prasaadaadeva shoolinah’ ॥ 76 ॥

manushyaanaam cha sarveshaam pashvaadeenaam tathaiva cha ।
paramaadvaitavijnyaanam prasaadaadeva shoolinah’ ॥ 77 ॥

prasaade sati keet’o vaa patango vaa naro’tha vaa ।
devo vaa daanavo vaa’pi labhate jnyaanamuttamam ॥ 78 ॥

esha eva hi jantoonaam parajnyaanam dadaati cha ।
na vishnurnaahamanyashcha satyameva mayoditam ॥ 79 ॥

aadaane cha tathaa daane na svatantro mahaan harih’ ।
tathaivaaham surashresht’haah’ satyameva mayoditam ॥ 80 ॥

svatantrah’ shiva evaayam sa hi samsaaramochakah’ ।
tam vinaa na mayoddhartum shakyate samsri’terjanah’ ॥ 81 ॥

vishnunaa cha parenaapi mahaadevam ghri’naanidhim ।
vinaa jantum samuddhartum shakyate na hi sattamaah’ ॥ 82 ॥

darveenyaayena samsaaraaduddharaami janaanimaan ।
na svaatantryena he devaah’ saakshaadvishnustathaiva cha ॥ 83 ॥

devadevasya rudrasya svaroopam tasya vaibhavam ।
ko vaa jaanaati naastyeva svayam jaanaati vaa na vaa ॥ 84 ॥

durvijnyeyo mahaadevo mahataamapi dehinaam ।
prasaadena vinaa devaah’ satyameva mayoditam ॥ 85 ॥

puraa suraanaam sarveshaamasuraanaam duraatmanaam ।
mahaamohena sangraamah’ sanjaato durnivaarakah’ ॥ 86 ॥

asuraih’ peed’itaa devaa balavadbhih’ suraa bhri’sham ।
taandri’sht’vaa bhagavaaneeshah’ sarvajnyah’ karunaakarah’ ॥ 87 ॥

devaanaam vijayam devaa asuraanaam paraajayam ।
dadau tena suraih’ sheeghramasuraastu paraajitaah’ ॥ 88 ॥

avijnyaaya mahaadevavaibhavam parimohitaah’ ।
vayam vijayamaapannaa asuraashcha paraajitaah’ ॥ 89 ॥

ityahammaanasanchhannaah’ sarve devaah’ puraatanaah’ ।
ateeva preetimaapannaa abhavansurapungavaah’ ॥ 90 ॥

punarvishvaadhiko rudro bhagavaankarunaanidhih’ ।
svasya darshayitum teshaam durjnyeyatvam tathaiva cha ॥ 91 ॥

teshaam bhraantinivri’tyarthamapi saakshaanmaheshvarah’ ।
aavirbabhoova sarvajnyo yaksharoopena he suraah’ ॥ 92 ॥

tam dri’sht’vaa yakshamatyantam vismayena sahaamaraah’ ।
vichaarya sarve sambhooya kimidam yakshamityapi ॥ 93 ॥

punaragnim samaahooya devaah’ sarve vimohitaah’ ।
abruvamstvam vijaaneehi kimetadyakshamityapi ॥ 94 ॥

agnistathaa karomeeti prochya yaksham gato’bhavat ।
yaksharoopo mahaadevah’ ko’seetyaahaanalam prati ॥ 95 ॥

agnirvaa ahamasmeeti yaksham pratyaaha so’pi cha ।
so’pi provaacha bhagavaamstvayi kim veeryamityapi ॥ 96 ॥

idam sarvam daheyam yadidam bhoomyaam vyavasthitam ।
ityaahaagnistri’nam tasmai nidhaaya parameshvarah’ ॥ 97 ॥

etaddaheti bhagavaansmayamaano’bhyabhaashata ।
agnih’ sarvajavenaiva taddagdhum tri’namaastikaah’ ॥ 98 ॥

ashakto lajjayaa yukto bheeto’gachchhatsuraanprati ।
maayaa tasyaiva vijnyaatum na shakyam vaibhavam suraah’ ॥ 99 ॥

vitta yooyam mahaayaasaadityaahaagnih’ suraanprati ।
tachchhrutvaa vaayumaahooya vijaaneeheeti chaabruvan ॥ 100 ॥

so’pi gatvaa tathaa tena yaksharoopena shambhunaa ।
bhri’sham pratihato bhootvaa tathaa’gachchhatsuraanprati ॥ 101 ॥

punarindrah’ svayam mohaadahantaakanchukaavri’tah’ ।
vijnyaatum yakshamagamatsa tatraiva tirodadhe ॥ 102 ॥

indro’teeva vishannastu mahaataapasamanvitah’ ।
vidyaaroopaamumaam deveem dhyaatvaa kaarunikottamaam ॥ 103 ॥

laukikairvaidikaih’ stotraistusht’aava parameshvareem ।
saa shivaa karunaamoortirjaganmaataa trayeemayee ॥ 104 ॥

shivaabhinnaa paraanandaa shankarasyaapi shankaree ।
svechchhayaa himavatputree svabhaktajanavatsalaa ॥ 105 ॥

mahaadevasya maahaatmyam durjnyeyam sarvajantubhih’ ।
iti darshayitum devee tatraivaavirabhootsvayam ॥ 106 ॥

taamaaraadhya shivaamindrah’ shobhamaanaam tu sarvatah’ ।
umaam parvataraajendrakanyakaamaaha vajrabhri’t ॥ 107 ॥

kimetadyakshamatraiva praadurbhootam tirohitam ।
vaktumarhasi deveshi mama kaarunikottame ॥ 108 ॥

devee paramakaarunyaadbrahma me patiratra tu ।
praadurbhootam tirobhootamityaahaadeshanaayikaa ॥ 109 ॥

durvijnyeyo mahaadevo vishnoh’ saakshaadajasya cha ।
anyeshaamapi devaanaam tavaapi maghavanbhri’sham ॥ 110 ॥

pradarshayitumeeshaano durjnyeyatvam svakam param ।
aavirbhooto na chaanyena kaaranena suraadhipa ॥ 111 ॥

sa eva sarvadevaanaam tavaapi vijayapradah’ ।
paraajayakaro’nyeshaam tameva sharanam vraja ॥ 112 ॥

ityuktvaa saa mahaadevee chidroopaa sarvasaakshinee ।
bhaktaanaam paashahantree tu tatraivaantarhitaa’bhavat ॥ 113 ॥

punardevaa mahaadevam mahaakaarunikottamam ।
durvijnyeyam surashresht’haah’ svatantram bhaktimuktidam । bhuktimuktidam?
viduh’ sunishchitam tyaktvaa maatsaryam bhavakaaranam ॥ 114 ॥

prasaade sati vijnyaatum shakyate parameshvarah’ ।
prasaadena vinaa naiva shakyate sarvajantubhih’ ॥ 115 ॥

prasaadena vinaa vishnurna jaanaati maheshvaram ।
tathaa chaaham na jaanaami devataah’ sakalaa api ॥ 116 ॥

prasaadasya tu siddhyartham khalu sarvam surarshabhaah’ ।
prasaadena vinaa devam ye jaananti surarshabhaah’ ॥ 117 ॥

te jaananti vinaa ghraanam gandham hastena kevalam ।
prasaado naama rudrasya karmasaamye tu dehinaam ॥ 118 ॥

deshikaalokanaajjaato vishisht’aatishayah’ suraah’ ।
prasaadasya svaroopam tu mayaa naaraayanena cha ॥ 119 ॥

rudrenaapi suraa vaktum na shakyam kalpakot’ibhih’ ।
kevalam lingagamyam tu na pratyaksham shivasya cha ॥ 120 ॥

shivaayaashcha hareh’ saakshaanmama chaanyasya chaastikaah’ ।
praharshah’ svaranetraangavikriyaa kampanam tathaa ॥ 121 ॥

stobhah’ shareerapaatashcha bhramanam chodgatistathaa ।
aakaashe’vasthitirdevaah’ shareeraantarasamsthitih’ ॥ 122 ॥

adarshanam cha dehasya prakaashatvena bhaasanam ।
anadheetasya shaastrasya svata eva prakaashanam ॥ 123 ॥

nigrahaanugrahe shaktih’ parvataadeshcha bhedanam ।
evamaadeeni lingaani prasaadasya surarshabhaah’ ॥ 124 ॥

teevraatteevratarah’ shambhoh’ prasaado na samo bhavet ।
evamroopah’ prasaadashcha shivayaa cha shivena cha ॥ 125 ॥

nyaayate na mayaa naanyairnaiva naaraayanena cha ।
atah’ sarvam parityajya shivaadanyattu daivatam ॥ 126 ॥

tameva sharanam gachchhetsadyo muktim yadeechchhati ।
vishnubhaktyaa cha madbhaktyaa naasti naasti paraa gatih’ ॥ 127 ॥

shambhubhaktyaiva sarveshaam satyameva mayoditam ।
shambhubhaktasya dehe’sminprasaado gamyate yathaa ॥ 128 ॥

na tathaa vishnubhaktasya na madbhaktasya dehinah’ ।
tasmaanmumumukshurmaam vishnumapi tyaktvaa maheshvaram ॥ 129 ॥

aashrayetsarvabhaavena prasaadam kurute hi sah’ ।
prasaade sati devesho durjnyeyo’pi surarshabhaah’ ॥ 130 ॥

shakyate manujairdrasht’um pratyagaatmatayaa sadaa ।
prasaade sati devesho durjnyeyo’pi surarshabhaah’ ॥ 131 ॥

shakyate manujairdrasht’um sadaa moortyaatmanaiva tu ।
prasaade sati devesho durjnyeyo’pi surarshabhaah’ ॥ 132 ॥

shakyate manujairdrasht’um sadaa sarvaatmaroopatah’ ।
sarvasaakshinamaatmaanam viditvaa sakalam jagat ॥ 133 ॥

saakshimaatratayaa nityam yah’ pashyati sa pashyati ।
paramaadvaitanisht’haa hi nisht’haakaasht’haa sudurlabhaa ॥ 134 ॥

shivaadanyatayaa bhraantyaa dvaitam vaa veda chetpashuh’ ।
paramaadvaitavijnyaanee svayam tu paradevataa ॥ 135 ॥

tasyaiva paramaa muktirna hi samshayakaaranam ।
gautamasya muneh’ shaapaaddadheechasya cha shaapatah’ ॥ 136 ॥

yanmaantarakri’taatpaapaadayamartho na rochate ।
mahaapaapavataam nree’naam paramaadvaitavedane ॥ 137 ॥

pradvesho jaayate saakshaadvedajanye shive’pi cha ।
mahaapaavataam nree’naam shivajnyaanasya saadhane ॥ 138 ॥

sarvaangoddhoolane tiryaktripund’rasya cha dhaarane ।
rudraakshadhaarane rudralingasyaiva tu poojane ॥ 139 ॥

pradvesho jaayate nityam shivashabdajape’pi cha ।
anekajanmasiddhaanaam shrautasmaartaanuvartinaam ॥ 140 ॥

paramaadvaitavijnyaanam jaayate surapungavaah’ ।
paramaadvaitavijnyaanee mayaa”raadhyah’ sadaiva tu ॥ 141 ॥

naaraayanena rudrena tathaa devairvisheshatah’ ।
paramaadvaitavijnyaanee yatra kutra sthitah’ suraah’ ॥ 142 ॥

tatra sannihitaa muktirnaatra kaaryaa vichaaranaa ।
paramaadvaitavijnyaananisht’hasyaiva mahaatmanah’ ॥ 143 ॥

shushrooshaa kriyate yena tatpaadau mama mastake ।
paramaadvaitavijnyaananisht’hasya parayoginah’ ॥ 144 ॥

samam devaa na pashyaami na harirna maheshvarah’ ।
paramaadvaitavijnyaananisht’haaya parayogine ॥ 145 ॥

shareeramartham praanaamshcha pradadyaachchhraddhayaa saha ।
paramaadvaitavijnyaananisht’hasya parayoginah’ ॥ 146 ॥

shushrooshaa shuddhavidyaayaah’ saadhanam hi na samshayah’ ।
vedabaahyeshu tantreshu naraanaam vaasanaa’pi cha ॥ 147 ॥

kutarkavaasanaa lokavaasanaa cha surarshabhaah’ ।
putramitrakalatraadau vaasanaa chaarthavaasanaa ॥ 148 ॥

dehendriyamanobuddhipraanaadaavapi vaasanaa ।
paand’ityavaasanaa bhogavaasanaa kaantivaasanaa ॥ 149 ॥

pradveshavaasanaa rudravedanaaraayanaadishu ।
nyaanasaadhanabhooteshu tripund’roddhalanaadishu ॥ 150 ॥

pradveshavaasanaa paapavaasanaa surapungavaah’ ।
paramaadvaitavijnyaanajanmanah’ pratibandhakam ॥ 151 ॥

tasmaanmumukshuh’ shraddhaalurvaasanaamakhilaamimaam ।
visri’jya paramaadvaitajnyaananisht’ho bhavetsadaa ॥ 152 ॥

vedoditamahaadvaitaparijnyaanasya vaibhavam ।
na shakyam vaktumasmaabhistasmaadevoparamyate ॥ 153 ॥

kathitamakhiladuh’khadhvamsakam vah’ samastam
paramasukhashivaatmapraapakam sadya eva ।
vigatasakaladoshaa vedavedaantanisht’haa
hri’dayakuharanisht’ham kartumarhanti chaitat ॥ 154 ॥

iti brahmageetaasoopanishatsu
talavakaaropanishadvyaakhyaakathanam
naama chaturtho’dhyaayah’ ॥ 4 ॥

॥ atha panchamo’dhyaayah’ ॥

॥ aadeshakathanam ॥

brahmovaacha ।
ateevaguhyamaadeshamanantaarthaprakaashakam ।
vakshye yushmaakamadyaaham shri’nuta shraddhayaa saha ॥ 1 ॥

yasya shravanamaatrena shrutamevaashrutam bhavet ।
amatam cha matam jnyaatamavijnyaatam cha sattamaah’ ॥ 2 ॥

ekenaiva tu pind’ena mri’ttikaayaa yathaa suraah’ ।
vijnyaatam mri’nmayam sarvam mri’dabhinnatvatah’ sadaa ॥ 3 ॥

ekena lohamaninaa sarvam lohamayam yathaa ।
vijnyaatam syaadyathaikena nakhaanaam kri’ntanena cha ॥ 4 ॥

sarvam kaarshnaayasam jnyaatam tadabhinnatvatah’ suraah’ ।
kaaryam tu kaaranaabhinnam na bhinnam nobhayaatmakam ॥ 5 ॥

bhinnapakshe tu sadvaa’satkaaryam sadasadeva vaa ।
sachchetkaaranasattaa vaa kaaryasattaa’thavaa paraa ॥ 6 ॥

yadi kaaranasattaiva kaaryasattaa na chaaparaa ।
tarhi kaaranasattaikaa katham sattaabhidaa bhavet ॥ 7 ॥

sattaikaa’pi bhavedbhinnam kaaranaatkaaryasanjnyitam ।
iti vaartaa cha vaartaiva kaaryasanjnyamasatkhalu ॥ 8 ॥

sattaaheenasya kaaryasyaasattvameva hi yujyate ।
praapte’sattve tu kaaryasya satkaaryoktirvri’thaa bhavet ॥ 9 ॥

naiva kaaranasattaiva kaaryasattaa’paraiva chet ।
tarhi saa kaaryasattaa tu tayaa kaaranasattayaa ॥ 10 ॥

sadroopenaiva bhinnaa syaadasadroopena vaa bhavet ।
sadroopeneti chedekaa sattaa bhinnaa na saa bhavet ॥ 11 ॥

asadroopena saa bhinnaa kaaryasattaa tayaa yadi ।
tarhi saa naiva sattaa syaadasattvaadeva shoonyavat ॥ 12 ॥

yadyasatkaaryamishyeta na kaaryam tarhi tadbhavet ।
vandhyaaputro na kasyaapi vastunah’ kaaryamishyate ॥ 13 ॥

pradhvamso’pi na kaaryam syaattasyotpatterasambhavaat ।
naasti kaarakasambandhah’ pradhvamsasya surottamaah’ ।
shoonyavannirupaakhyatvaattato naasti janikriyaa ॥ 14 ॥

asattve’pi vishesho’sti kaaryasyeti matiryadi ॥ 15 ॥

ko vishesho’sya sambandhah’ kaarakairyadi tanna hi ।
visheshe sati sambandhah’ sambandho’sya sa eva hi ॥ 16 ॥

yanikriyaashrayatvam chedvishesho’sya tadaa’pi tu ।
poorvoktadoshah’ sampraaptastasya naasti nivaarakah’ ॥ 17 ॥

sattaasambandhavattvam chedvishesho’sya na tatpat’u ।
tadaa’pi doshah’ poorvoktah’ praapnotyeva na samshayah’ ॥ 18 ॥

ato’sato na kaaryatvam sadasattvam na sangatam ।
uktadoshadvayaapatteratah’ kaaryam tu kaaranaat ।
abhinnameva bhedasyaasambhavaadeva vastutah’ ॥ 19 ॥

bhedaabhedasamaakhyaa tu sutaraam naiva sidhyati ।
kaaranaatkaaryajaatasya bhedaabhaavaachcha vastutah’ ॥ 20 ॥

kaaryakaaranabhedashcha kaarakavyaavri’tistathaa ।
utpattishcha vinaashashcha tathaivaarthakriyaa’pi cha ॥ 21 ॥

naamaroopavisheshashcha sarvam bhraantyaa prasidhyati ॥ 22 ॥

atah’ sarvo vikaarashcha vaachaa kevalamaastikaah’ ।
asteetyaarabhyate naamadheyamaatram hi satsadaa ॥ 23 ॥

praateetikena roopena vikaaro’satya eva hi ।
kaaranaakaara evaasya satyah’ saakshaatsadaa suraah’ ॥ 24 ॥

kaaranaabhinnaroopena kaaryam kaaranameva hi ।
sadroopena sadaa satyam bhedenoktirmri’shaa khalu ॥ 25 ॥

atah’ kaaranavijnyaanaatsarvavijnyaanamaastikaah’ ।
sutaraamupapannam hi na sandeho’sti kashchana ॥ 26 ॥

tachcha kaaranamekam hi na bhinnam nobhayaatmakam ।
bhedah’ sarvatra mithyaiva dharmyaaderaniroopanaat ॥ 27 ॥

bhede jnyaate hi dharmyaadivibhaagasya cha vedanam ।
vibhedenaiva dharmyaadau vijnyaate bhedavedanam ॥ 28 ॥

bhedaaniroopanaadeva bhedaabhedo na sangatah’ ।
atashcha kaaranam nityamekamevaadvayam suraah’ ॥ 29 ॥

kulaalaadermri’daadeshcha bhede dri’sht’e’pi bhootale ।
achaitanyaanmri’daadestu kulaalaadirapekshyate ॥ 30 ॥

atra kaaranamadvaitam shuddham chaitanyameva hi ।
tena naapekshate hyanyatkaaranam chetanaatmakam ॥ 31 ॥

svayam chetanamapyetatkaaranam na kulaalavat ।
apekshate mri’daa tulyamachidroopam tu kaaranam ॥ 32 ॥

prateetyaa kevalam shaktirachidroopaa tamomayee ।
sarvaprakaarairvidvadbhiraniroopyaa’sti shaankaree ॥ 33 ॥

tayaa durghat’akaarinyaa taadaatmyenaiva sangatam ।
kaaranam sakalasrasht’ri’ sarvasamhartri’ chaastikaah’ ॥ 34 ॥

paalakam cha sadaa sachcha chidroopatvaatsurottamaah’ ।
chidroopasya tu satyatvam yuktamevaastikaah’ sadaa ॥ 35 ॥

achidroopaahirajjvaadermri’shaatvam sammatam khalu ।
atastatkaaranam devaah’ sadevaikam cha shaashvatam ॥ 36 ॥

idam sarvam jagatpoorvam sadevaa’seetsurarshabhaah’ ।
asadaaseediti bhraantaa vadanti surapungavaah’ ॥ 37 ॥

asanna kaaranam yuktam vastutattvaniroopane ।
vandhyaaputro’pi sarveshaam kaaranam syaatsvayam khalu ॥ 38 ॥

svashaktyaa’sachcha sarveshaam kaaranam bhavateeti chet ।
shaktirapyasato naasti sato beejasya darshanaat ॥ 39 ॥

ankurotpaadikaa shaktih’ sadroopasyaiva dri’shyate ।
khalu beejasya sarvatra naasatastadadarshanaat ॥ 40 ॥

saa’pi shaktih’ satee kimvaa’satee sadasatee tu vaa ।
satee chetsaa satee shaktih’ katham vandhyaasutaashrayaa ।
aashrayatvam sato dri’sht’am khalu loke na chaasatah’ ॥ 41 ॥

saa’satee chetkatham shaktih’ kaaryanirvaahikaa’satee ॥ 42 ॥

vandhyaaputrah’ svayam naiva kaaryanirvaahakah’ khalu ।
nirvaahakatvadharmashcha sata eva hi dri’shyate ॥ 43 ॥

shaktih’ sadasatee saa cheddoshadvayasamaagamah’ ।
atah’ svashaktyaa chaasattu sarveshaam naiva kaaranam ॥ 44 ॥

tasmaatso’yamasadvaado jalpamaatram na yuktimaan ।
atah’ sadeva sarveshaam kaaranam naasadaastikaah’ ॥ 45 ॥

sri’sht’estu praagidam sarvam sadevaa”seettu kaaranam ।
tachcha kaaranamaadyantavinirmuktam sadadvayam ॥ 46 ॥

poorvakalpaprapanchotthasamskaarenaanuranjitam ।
kaalakarmavipaakena sattvavri’ttisamaashritam ॥ 47 ॥

sri’sht’yarthamaikshata praajnyaa bahu syaamiti shaktimat ।
punastatpoorvasamskaaraadaakaasham vaayumaaditah’ ॥ 48 ॥

sri’sht’vaa tejastatah’ sri’sht’vaa punah’ sri’sht’vaa tvapastatah’ ।
annashabdoditaam devaah’ sasarja pri’thiveem paraam ॥ 49 ॥

tatpunah’ kaaranam brahma taani bhootaani pancha cha ।
ekaikam dvividham kri’tvaa teshaam madhye surottamaah’ ॥ 50 ॥

amshaanpancha samaadaaya teshaamekaikamaastikaah’ ।
kri’tvaa chaturdhaa teshvamshaanaadaaya chaturah’ suraah’ ॥ 51 ॥

yathaakramena bhootaanaam chaturastaamshcha kaaranam ।
yathaakramena bhootaardhenaikenaikam karoti tat ॥ 52 ॥

evamamshaantaraanetaanaadaaya chaturah’ svayam ।
ekam bhootaantaraardhena karoti kramashah’ suraah’ ॥ 53 ॥

evam bhootaani sarvaani pancheekri’tya surarshabhaah’ ।
and’aani bhuvanaanyaashu karoti brahma kaaranam ॥ 54 ॥

and’ajam jaarajam chaiva svedajam chodbhijam tathaa ।
karoti kaalapaakena praanikarmavashena cha ॥ 55 ॥

brahma sarvatra chidroopenaivaanupraapya saattvikaah’ ।
pri’thangnaamaani roopaani kurute poorvakalpavat ॥ 56 ॥

idam sarvam jagatsatyamiva bhaatamapi svatah’ ।
kaaranavyatirekena naastyevaatra na samshayah’ ॥ 57 ॥

yadgne rohitam roopam tadroopam tejasah’ sadaa ।
yachchhuklam tadapaam roopam yatkri’shnam bhaumameva tat ॥ 58 ॥

naasti roopaatirekena sadaa so’gnih’ surarshabhaah’ ।
vaachaarambhanamaatro hi vikaaro vahnisanjnyitah’ ॥ 59 ॥

treeni roopaani he devaa eva satyam na chaanalah’ ।
yadbhaano rohitam roopam tadroopam tejasah’ sadaa ॥ 60 ॥

yachchhuklam tadapaam roopam yatkri’shnam bhaumameva tat ।
naasti roopaatirekena sadaa”dityo na samshayah’ ॥ 61 ॥

bhraantyaa kevalamaaditya ityaahuravivekinah’ ।
evam chandrashcha vijnyeyo vidyuchcha surapungavaah’ ॥ 62 ॥

ghat’akud’yaadayo bhaavaa bhootaani bhuvanaani cha ।
sarvam brahmaatirekena naasti brahmaiva satsadaa ॥ 63 ॥

poorvapoorvabhramotpannavaasanaayaa balena tu ।
dehendriyaadisanghaate’hammatirjaayate dri’d’ham ॥ 64 ॥

dehendriyaadayo bhaavaa naahamarthaa niroopane ।
bhautikatvaachcha bhootaamshaih’ sadaivaapyaayitatvatah’ ॥ 65 ॥

mri’dambhasaa yathaa bhittirnirmitaa vai mri’dambhasaa ।
aapyaayate tathaa bhuktairbhootairdehaadayo’pi cha ॥ 66 ॥

ato dehaadisanghaate’hammametyaadikaam matim ।
visri’jya saakshichaitanye vidvaankuryaadahammatim ॥ 67 ॥

dadhnah’ sarpiryathaa jaatam manthanena surarshabhaah’ ।
tathaa buddhyaadayo bhaavaa bhootebhyashchodbhavanti hi ॥ 68 ॥

bhautikam dehasanghaatam visri’jya matimaanpunah’ ।
sarvasaakshini chidroope kuryaannityamahammatim ॥ 69 ॥

annenaapyaayate’bhukte naadheetam tasya bhaasate ।
tato’pi buddhirannasya kaaryameva na samshayah’ ॥ 70 ॥

ato’pi buddhimannasya kaaryam tyaktvaa viviktadheeh’ ।
sarvasaakshini chidroope kuryaannityamahammatim ॥ 71 ॥

dehendriyaadisanghaate’hammametyaadikaam matim ।
tyaktvaa svaatmani chidroope yadaa’peeto bhavatyayam ॥ 72 ॥

tadaa svapiti duh’khaadidarshanam cha na vidyate ।
svaatmaroopasukhapraaptirevam dri’sht’aa’sya dehinah’ ॥ 73 ॥

ato’pi matimaannityam tyaktvaa dehaadigaam dhiyam ।
sarvasaakshini chidroope saakshaatkuryaadahammatim ॥ 74 ॥

yadidam saakshinaa vedyam tatsarvam brahma kevalam ।
tatsatyam poornachaitanyam tattvamartho na samshayah’ ॥ 75 ॥

tvamshabdaartho ya aabhaati so’hamshabdaartha eva hi ।
yo’hamshabdaartha aabhaati sa tvamshabdaartha eva hi ॥ 76 ॥

tvamahamshabdalakshyaarthah’ saakshaatpratyakchitih’ paraa ।
tachchhabdasya cha lakshyaarthah’ saiva naatra vichaaranaa ॥ 77 ॥

tvamahamshabdavaachyaarthasyaiva dehaadivastunah’ ।
na tachchhabdaarthataam vakti shrutistattvamaseeti saa ॥ 78 ॥

tadarthaikyaviruddhaamsham tyaktvaa vaachyagatam shrutih’ ।
aviruddhachidaakaaram lakshayitvaa braveeti hi ॥ 79 ॥

tadarthe cha tvamarthaikyaviruddhaamsham vinaiva tu ।
kaaranatvaadivaachyastham lakshayitvaa tu kevalam ॥ 80 ॥

chidaakaaram punastasya tvamarthaikyam braveeti cha ।
tattvamshabdaarthalakshyasya chinmaatrasya paraatmanah’ ॥ 81 ॥

ekatvam yatsvatah’siddham sa hi vaakyaartha aastikaah’ ।
ito’nyathaa yo vaakyaarthah’ so’vaakyaartho na samshayah’ ॥ 82 ॥

ekatvapramitim vaakyam na karoti surarshabhaah’ ।
vyaavahaarikamajnyaanam baadhate vidyayaiva tu ॥ 83 ॥

sadaa pramitamekatvam svata eva na chaanyatah’ ।
ato na pramitim vaakyam kurute’jnyaanabaadhakam ॥ 84 ॥

vastuto naasti chaajnyaanam chitprakaashavirodhatah’ ।
ato vaakyam na chaajnyaanabaadhakam cha niroopane ॥ 85 ॥

ekatvam yatpuraa proktam tatsvayam seddhumarhati ।
na pramaanena maanaani tasminkunt’heebhavanti hi ॥ 86 ॥

vyaavahaarikamajnyaanamapi brahmaiva vastutah’ ।
ajnyaanamiti vaartaa’pi tvarthasadbhaava eva hi ॥ 87 ॥

sata eva hi sadbhaavo naasatah’ sookshmadarshane ।
sadasatkot’inirmuktamityuktishchaarthabhaasane ।
khalu naabhaasate bhaanam brahma vastveva kevalam ॥ 88 ॥

bhaanasambandhato’bhaanamiti vaartaa’pyasangataa ॥ 89 ॥
sambandhiroopasadbhaave sati sambandhasambhavah’ ।
sadbhaave sati sambandhiroopam brahmaiva kevalam ॥ 90 ॥

aniroopitaroopena sadbhaava iti chenmatam ।
aniroopitaroopasya roopam tu brahma kevalam ।
brahmaiva roopam naivaanyanna roopamaparasya hi ॥ 91 ॥

asti chedaparasyaapi roopam tarhi surottamaah’ ।
rooparoopena roopam cha brahmaroopam bhavetkhalu ॥ 92 ॥

brahmaroopena naanyasya roopam roopaantarena chet ॥ 93 ॥

tarhi roopaantaram roopaadbhinnam vaa’bhinnameva vaa ।
bhinnaabhinnam na vaa bhinnam yadi roopaadvibhedatah’ ॥ 94 ॥

tuchchhavattadaroopam syaadabhinnam chettadeva tat ।
uktadoshadvayaapatterbhinnaabhinnam na tadbhavet ॥ 95 ॥

ata eva surashresht’haa aniroopitaroopatah’ ।
sadbhaava iti vaartaa cha vaartaiva khalu kevalam ॥ 96 ॥

tasmaadajnyaanamevaitadbrahmaiva satatoditam ।
ajnyaanamayamevedam sarvamityapi bhaashanam ।
naiva bhaashanamajnyaanaabhaavaadeva shivam vinaa ॥ 97 ॥

tasmaadajnyaanamajnyaanakaaryam cha surapungavaah’ ॥ 98 ॥

ekam brahmaiva naivaanyaditi me nishchitaa matih’ ।
aitadaatmyamidam sarvamityaaha hi paraa shrutih’ ॥ 99 ॥

saakshaadarthasvabhaavena shrutih’ seyam pravartate ।
shrotushchittaavipaakena vishannaa vivashaa shrutih’ ॥ 100 ॥

kvachitkadaachidanyaartham vakti cha brahmanah’ pri’thak ।
saadhyasaadhanasambandhakathanam phalabhaashanam ॥ 101 ॥

yagadvaichitryanirdesho dharmaadharmaarthabhaashanam ।
varnaashramavibhaagoktistaddharmoktistathaiva cha ॥ 102 ॥

shobhanaashobhanoktishcha bhootabhautikabhaashanam ।
shabdaanaam bhedanirdeshastathaa’rthaanaam cha bhaashanam ॥ 103 ॥

aatmano’nyasya sarvasya sadbhaavoktih’ surarshabhaah’ ।
mithyaatvabhaashanam tasya maayaasadbhaavabhaashanam ॥ 104 ॥

maayaatvoktishcha maayaayaa bandha ityabhibhaashanam ।
gurushishyakathoktishcha brahmavidyaabhibhaashanam ॥ 105 ॥

shaastraanaamapi nirdeshastarkaanaamapi bhaashanam ।
anyadvitarkajaalam yattaduktishcha samaasatah’ ।
anyaarthena param brahma shrutih’ saadhvee na tatparaa ॥ 106 ॥

chittapaakaanugunyena shrotree’naam paramaa shrutih’ ।
sopaanakramato devaa mandam mandam hitam nri’naam ॥ 107 ॥

upadishya vishannaa’pi punah’ pakvaadhikaarinah’ ।
aitadaatmyamidam sarvamityaaha paramaadvayam ॥ 108 ॥

yagajjeeveshvaratvaadivichitravibhavam vinaa ।
kevalam chitsadaanandabrahmaatmaikyaparaa shrutih’ ॥ 109 ॥

yagajjeeveshvaratvaadi sarvam brahmaiva kevalam ।
iti svapoornataajnyaanam paramaadvaitavedanam ॥ 110 ॥

ito’nyadyatparijnyaanam tadajnyaanam na samshayah’ ।
vichaarenaayamevaarthastvayamevaavichaarane ॥ 111 ॥

na kadaachidvishesho’steetyetajjnyaanam sudurlabham ॥ 112 ॥

yathaa yathaa svabhaavena yadyadbhaati surarshabhaah’ ।
tathaa tathaa shivo bhaati svayameva na chaaparah’ ॥ 113 ॥

yathaa yathaa prabhaa saakshaachchhaambhavee saa na chaaparaa ।
iti nishchayavijnyaanam paramaadvaitavedanam ॥ 114 ॥

yathaa yathaa’vabhaaso’yam shiva eveti pashyati ।
tathaa tathaa mahaadevam bhajate’yatnatastu sah’ ॥ 115 ॥

yathaa yathaa prathaa pumsastadvastushvanavasthitaa ।
tathaa tathaa’nusandhaanam svabhaavenaiva poojanam ॥ 116 ॥

shivaroopatayaa sarvam yo veda sa hi tattvavit ।
ashivam veda yatkinchitsa eva parimohitah’ ॥ 117 ॥

shivaadanyatayaa kinchidapi yo veda so’dhamah’ ।
shivasyaivaapachaaram hi kurute sa pashurnarah’ ॥ 118 ॥

shivaroopatayaa sarvam yasya bhaati svabhaavatah’ ।
svechchhaachaarah’ samaachaarastasya chaarchaa cha shoolinah’ ॥ 119 ॥

yathaa yathaa prabhaa shambhoh’ prathaa saa saa tadarchanam ।
ityayatnena vijnyaanaatpoojyate parameshvarah’ ॥ 120 ॥

kreed’ayaa jagadaakaaraa naanyatashchaatmadevataa ।
kreed’ayaivaatmanaa”tmaanam bhunkte saa taddhi vedanam ॥ 121 ॥

indriyaakaarabhaasaa saa vishayaakaarabhaasanam ।
kreed’ayaa devataa bhunkte svata ityarchanam matam ॥ 122 ॥

paramaadvaitavijnyaanamidam bhavabhayaapaham ।
bhavaprasaadato labhyam bhaavanaarahitam param ॥ 123 ॥

yathaa naktandri’shah’ sooryaprakaasho naavabhaasate ।
tathedam paramaadvaitam manushyaanaam na bhaasate ॥ 124 ॥

prasaadaadeva rudrasya shraddhayaa svasya dhairyatah’ ।
deshikaalokanaachchaiva karmasaamye prakaashate ॥ 125 ॥

bahuprakaaram bahushah’ shrutih’ saadhvee sanaatanee ।
evametam mahaayaasaadartham vadati duh’khinaam ॥ 126 ॥

shiva evaasti naivaanyaditi yo nishchayah’ sthirah’ ।
sadaa sa eva siddhaantah’ poorvapakshaastathaa pare ॥ 127 ॥

ayameva hi vedaartho naaparah’ paramaastikaah’ ।
gri’hnaami parashum taptam satyameva na samshayah’ ॥ 128 ॥

ayameva hi satyaartho naaparah’ paramaastikaah’ ।
vishvaasaartham shivam spri’sht’vaa trirvah’ shapathayaamyaham ॥ 129 ॥

ayameva hi vedaartho naaparah’ paramaastikaah’ ।
anyathaa chetsuraah’ satyam moordhaa me’tra patishyati ॥ 130 ॥

ayameva hi satyaartho naaparah’ paramaastikaah’ ।
atraiva sannidhim devo vishvaasaartham karishyati ॥ 131 ॥

soota uvaacha –
evamuktvaa tu bhagavaanbrahmaa sarvahite ratah’ ।
pranamya dand’avadbhoomau bhaktyaa paravasho’bhavat ॥ 132 ॥

asminnavasare shreemaanjshankarah’ shashishekharah’ ।
neelakant’ho viroopaakshah’ saambah’ saakshaadghri’naanidhih’ ॥ 133 ॥

brahmavishnumaheshaadyairupaasyo gunamoortibhih’ ।
aavirbabhoova sarvajnyastatraiva surasannidhau ॥ 134 ॥

aasanam vimalam divyam shivaarham haimamadbhutam ।
aagatam tatra bhagavaanaaste tasminyathaasukham ॥ 135 ॥

vishnurvishvajagatkartaa shivasyaamitatejasah’ ।
buddhvodyogam mahaapreetastatra sannihito’bhavat ॥ 136 ॥

pushpavri’sht’irabhavatpunah’ punah’
shabditam cha munibhih’ sanaatanaih’ ।
shuddhavedavachanaih’ sushobhanai-
rbhaktimadbhirapi poojanam kri’tam ॥ 137 ॥

uchchamandamri’duteevrakaahalaih’
shabditam cha pat’ahaadibhistathaa ।
taalamaanakushalaistathaa parai-
rbherikaadikushalaih’ sughoshitam ॥ 138 ॥

apsarobhirapi nartanam kri’tam
gaayanaishcha sahitairmahattaraih’ ।
geetamaashu kavibhishcha keertitam
sthaanameeshadri’shigocharam dvijaah’ ॥ 139 ॥

vismitaashcha munayashcha kechana
shraddhayaiva shirasaa cha nartitaah’ ।
musht’iyuddhamapi kuryuraastikaah’
shraddhayaiva parayaa cha kechana ॥ 140 ॥

mastakena manujaanatipriyaan
pri’sht’hatashcha charanena paaninaa ।
dand’arajjushibikaadibhistathaa
kechidashvanikarairvahanti cha ॥ 141 ॥

bandhanam cha nigad’aishcha garvitaa
mochanam cha manujaanatipriyaan ।
kuryurastranikaraishcha kechana
chchhedanam cha vivashaashcha kechana ॥ 142 ॥

anyonyamaalinganamaacharanti
priyena kechinmunayashcha kechit ।
dhaavanti vegena pat’am visri’jya
priyena chaanyaanapi taad’ayanti ॥ 143 ॥

vilokya sarvam shivayaa shivo’pi
prahri’sht’achittastu nivaarya sarvaan ।
harim viranchim cha suraanasheshaa-
natipriyenaiva nireekshya vipraah’ ॥ 144 ॥

uvaacha satyam karunaanidhaanah’
shrutipramaanaikasunishchitaarthah’ ।
hitaaya lokasya suraasuraadyaih’
prapoojaneeyashcha sadaa maheshah’ ॥ 145 ॥

eeshvara uvaacha :
aham hi sarvam na cha kinchidanya-
nniroopanaayaamaniroopanaayaam ।
iyam hi vedasya paraa hi nisht’haa
mamaanubhootishcha na samshayashcha ॥ 146 ॥

aham sadaa’dhashcha yathaa’hamoordhvam
tvaham purastaadahameva pashchaat ।
aham cha savyetaramaastikaastathaa
tvaham sadaivottarato’ntaraalam ॥ 147 ॥

paroksharoopena susamsthito’ham
tathaa’parokshena susamsthito’ham ।
anaatmaroopena susamsthito’ham
sadaatmaroopena susamsthito’ham ॥ 148 ॥

yaivena roopena susamsthito’ham
tathesharoopena susamsthito’ham ।
ajnyaanaroopena susamsthito’ham
vijnyaanaroopena susamsthito’ham ॥ 149 ॥

samsaararoopena susamsthito’ham
kaivalyaroopena susamsthito’ham ।
shishyaadiroopena susamsthito’ham
gurvaadiroopena susamsthito’ham ॥ 150 ॥

vedaadiroopena susamsthito’ham
smri’tyaadiroopena susamsthito’ham ।
puraanaroopena susamsthito’ham
kalpaadiroopena susamsthito’ham ॥ 151 ॥

pramaatri’roopena susamsthito’ham
pramaanaroopena susamsthito’ham ।
prameyaroopena susamsthito’ham
mitisvaroopena susamsthito’ham ॥ 152 ॥

kartri’svaroopena susamsthito’ham
kriyaasvaroopena susamsthito’ham ।
taddheturoopena susamsthito’ham
phalasvaroopena susamsthito’ham ॥ 153 ॥

bhoktri’svaroopena susamsthito’ham
bhogasvaroopena susamsthito’ham ।
taddhetusvaroopena susamsthito’ham
bhogyasvaroopena susamsthito’ham ॥ 154 ॥

punyasvaroopena susamsthito’ham
paapasvaroopena susamsthito’ham ।
sukhasvaroopena susamsthito’ham
duh’khasvaroopena susamsthito’ham ॥ 155 ॥

rudraprabhedena susamsthito’ham
vishnuprabhedena susamsthito’ham ।
brahmaprabhedena susamsthito’ham
devaprabhedena susamsthito’ham ॥ 156 ॥

martyaprabhedena susamsthito’ham
tiryakprabhedena susamsthito’ham
kri’miprabhedena susamsthito’ham
keet’aprabhedena susamsthito’ham ॥ 157 ॥

vri’kshaprabhedena susamsthito’ham
gulmaprabhedena susamsthito’ham ।
lataaprabhedena susamsthito’ham
tri’naprabhedena susamsthito’ham ॥ 158 ॥

kalaaprabhedena susamsthito’ham
ghat’aprabhedena susamsthito’ham ।
pat’aprabhedena susamsthito’ham
kud’yaadibhedena susamsthito’ham ॥ 159 ॥

annaprabhedena susamsthito’ham
paanaprabhedena susamsthito’ham ।
vanaprabhedena susamsthito’ham
giriprabhedena susamsthito’ham ॥ 160 ॥

nadeeprabhedena susamsthito’ham
nadaprabhedena susamsthito’ham ।
samudraprabhedena susamsthito’ham
tat’aprabhedena susamsthito’ham ॥ 161 ॥

tad’aagabhedena susamsthito’ham
abhraprabhedena susamsthito’ham ।
nakshatrabhedena susamsthito’ham
grahaprabhedena susamsthito’ham ॥ 162 ॥

meghaprabhedena susamsthito’ham
vidyutprabhedena susamsthito’ham ।
yakshaprabhedena susamsthito’ham
rakshah’prabhedena susamsthito’ham ॥ 163 ॥

gandharvabhedena susamsthito’ham
siddhaprabhedena susamsthito’ham ।
and’aprabhedena susamsthito’ham
lokaprabhedena susamsthito’ham ॥ 164 ॥

deshaprabhedena susamsthito’ham
graamaprabhedena susamsthito’ham ।
gri’haprabhedena susamsthito’ham
mat’haprabhedena susamsthito’ham ॥ 165 ॥

kat’aprabhedena susamsthito’ham
praakaarabhedena susamsthito’ham ।
puraprabhedena susamsthito’ham
pureeprabhedena susamsthito’ham ॥ 166 ॥

vyomaadibhedena susamsthito’ham
shabdaadibhedena susamsthito’ham ।
shareerabhedena susamsthito’ham
praanaprabhedena susamsthito’ham ॥ 167 ॥

shrotraadibhedena susamsthito’ham
padaadibhedena susamsthito’ham ।
manah’prabhedena susamsthito’ham
buddhiprabhedena susamsthito’ham ॥ 168 ॥

ahamprabhedena susamsthito’ham
chittaprabhedena susamsthito’ham ।
sanghaatabhedena susamsthito’ham
janmaadibhedena susamsthito’ham ॥ 169 ॥

yaagratprabhedena susamsthito’ham
svapnaprabhedena susamsthito’ham ।
sushuptibhedena susamsthito’ham
tureeyabhedena susamsthito’ham ॥ 170 ॥

dri’shyaprabhedena susamsthito’ham
drasht’ri’prabhedena susamsthito’ham ।
saakshisvaroopena susamsthito’ham
sarvasvaroopena susamsthito’ham ॥ 171 ॥

astinaastivachanena bhaashitam
bhaatishabdaparibhaashitam tathaa ।
bhaanaheenaparibhaashitam cha me
roopameva hi na samshayah’ kvachit ॥ 172 ॥

shabdagocharatayaa sthitam sadaa
shabdagocharaviheenaroopatah’ ।
yatsthitam tadahameva santatam
pratyaye’pi gatirevameva hi ॥ 173 ॥

nityashuddhaparibuddhamuktataam
yasya nityamiti vakti vaak shruteh’ ।
tasya satyasukhabodhapoornataa
tathyameva mama naasti samshayah’ ॥ 174 ॥

yatsvaroopamahamaatmanaa tathaa
yatsvaroopamidamaatmanaiva tu ।
bhaati tattu mama chidvapuh’ sadaa
bhaati naanyaditi nishchayo mama ॥ 175 ॥

aham samastam mama roopatah’ pri’thang
na kinchidasteeti sunishchayah’ kri’tah’ ।
mayaa tu vedaantavachobhiranjasaa
pitaamahenaapi cha satyameeritam ॥ 176 ॥

atra samshayamatirvinashyati
bhrasht’a eva paramaarthadarshanaat ।
atra nishchayamatistu muchyate
kasht’aroopabhavapaashabandhanaat ॥ 177 ॥

soota uvaacha ।
evamuktvaa mahaadevah’ saambah’ samsaaramochakah’ ।
samaalingya mahaavishnum brahmaanamapi saadaram ॥ 178 ॥

vilokya devaanakhilaanvishuddhenaiva chetasaa ।
bhadramastu surashresht’haa yushmaakamiti chaabraveet ॥ 179 ॥

devaashcha devadevesham prasannam karunaanidhim ।
poojayaamaasuraahlaadaatpatrapushpaphalaadibhih’ ॥ 180 ॥

vishnurvishvajagatkartaa vishveshaanghrisaroruham ।
svamoordhni bhaktyaa nikshipya punah’ paravasho’bhavat ॥ 181 ॥

pitaamaho’pi sarvaatmaa shivapaadaambujadvayam ।
svamoordhni bhaktyaa nikshipya punah’ paravasho’bhavat ॥ 182 ॥

devadevo mahaadevah’ saambah’ samsaaramochakah’ ।
nanarta paramam bhaavamaishvaram sampradarshayan ॥ 183 ॥

karataalam mahaadevee karunaasaagaraa paraa ।
chakaara paramapreetyaa samaalokya maheshvaram ॥ 184 ॥

vishnurbrahmaa suraah’ sarve tatra sannihitaa janaah’ ।
sarve santoshatastatra nri’tyanti sma yathaabalam ॥ 185 ॥

devadevo mahaadevo mahaanandodadhirdvijaah’ ।
vilokya sarvaansupreetastatraivaantarhito’bhavat ॥ 186 ॥

vishnurbrahmaanamaalingya vilokya sakalaansuraan ।
prasannah’ padmayaa saardham vaikunt’hamagamatprabhuh’ ॥ 187 ॥

brahmaa’pi vismayaapanno vilokya sakalaansuraan ।
avashah’ sanpunashchaaha shraddhayaiva tu kevalam ॥ 188 ॥

brahmovaacha ।
vidyaah’ sarvaa nri’naam saakshaatsamsaarasya pravartikaah’ ।
aatmavidyaa tu samsaaratamasah’ pratighaatinee ॥ 189 ॥

aatmavidyaaviheenasya shokasaagara eva hi ।
muktirevaatmanisht’hasya naasti samshayakaaranam ॥ 190 ॥

yatraanyatpashyati praanee shri’notyanyattathaiva cha ।
anyajjaanaati chaalpam tadyadalpam martyameva tat ॥ 191 ॥

yatra pashyati naanyachcha na shri’notyanyadaastikaah’ ।
anyachcha na vijaanaati sa bhoomaa surapungavaah’ ॥ 192 ॥

yo vai bhoomaa sukham taddhi taddhi kaivalyamuttamam ।
naalpe chaasti sukham tasmaanmahaadvaitaparo bhavet ॥ 193 ॥

mahaadvaitaparasyaasya na naasho janma naiva cha ।
naiva gatyaagatee naanyadbandhanam na vimochanam ॥ 194 ॥

atraiva leeyate samyaksarvamaatmatayaa svatah’ ।
ghri’takaat’hinyavatsvapnaprapanchapratibhaasavat ॥ 195 ॥

sarvametadatishobhanam param kevalam karunayaiva bhaashitam ।
devadevacharanaprasaadato netaraddhi kathaneeyamasti vah’ ॥ 196 ॥

iti brahmageetaasoopanishatsu
aadeshakathanam naama panchamo’dhyaayah’ ॥ 5 ॥

॥ atha shasht’ho’dhyaayah’ ॥

॥ daharopaasanavivaranam ॥

brahmovaacha ।
asminbrahmapure veshma daharam yadidam suraah’ ।
pund’areekam tu tanmadhya aakaasho daharo’sti tu ॥ 1 ॥

sa shivah’ sachchidaanandah’ so’nvesht’avyo mumukshibhih’ ।
sa vijijnyaasitavyashcha vinaa sankochamaastikaah’ ॥ 2 ॥

svaabhivyanjakasankochatsankochapratibhaa”tmanah’ ।
na svaroopena chidroopam sarvavyaapi sadaa khalu ॥ 3 ॥

nyaataroopena chaajnyaatasvaroopena cha saakshinah’ ।
sarvam bhaati tadaabhaati tatastadvyaapi sarvadaa ॥ 4 ॥

svayam seddhumashakyam hi jad’aatmakamidam jagat ।
chitsambandhabalenaiva khalu bhaati na chaanyathaa ॥ 5 ॥

ato’vabhaasyam sakalam vyaapya tadbhaasakah’ shivah’ ।
svato vyaapee na chaavyaapee sankochashchaanyasangamaat ॥ 6 ॥

yaavaanvaa ayamaakaashastaavaanaakaasha aantarah’ ।
dyaavaapri’thvee ubhe asminnantareva samaahite ॥ 7 ॥

ubhaavagnishcha vaayushcha sooryaachandramasaavubhau ।
nakshatraani cha vidyuchcha yachchaastitvena bhaasate ॥ 8 ॥

yachcha naastitayaa bhaati sarvam tasminsamaahitam ।
atah’ sarvaashrayah’ shambhuh’ sarvavyaapee svabhaavatah’ ॥ 9 ॥

esha aatmaa paro vyaapee paapmabhih’ sakalaih’ sadaa ।
asau chaa(naa)pahatah’ saakshee vimri’tyurvijarah’ suraah’ ॥ 10 ॥

vishoko vijighatso’pipaasah’ satyaadilakshanah’ ।
satyakaamastathaa satyasankalpashcha surarshabhaah’ ॥ 11 ॥

yathaa karmajitaa lokaah’ ksheeyante bhuvi sattamaah’ ।
tathaa punyajitaa lokaah’ ksheeyante hi paratra cha ॥ 12 ॥

ye’viditvaa paraatmaanam vrajanti sakalaah’ kriyaah’ ।
teshaam sarveshu lokeshu kaamachaaro na vidyate ॥ 13 ॥

ye viditvaa paraatmaanam vrajanteeva kriyaah’ sthitaah’ ।
teshaam sarveshu lokeshu kaamachaarastu vidyate ॥ 14 ॥

yathaa hiranyam nihitam kshetrajnyaanavivarjitaah’ ।
uparyupari gachchhantyo na vindeyuh’ prajaa imaah’ ॥ 15 ॥

tathaa sushuptau gachchhanto brahmalokam svayamprabham ।
na vindanti mahaamohaadaho mohasya vaibhavam ॥ 16 ॥

ayam hri’di sthitah’ saakshee sarveshaamavisheshatah’ ।
tenaayam hri’dayam proktam shivah’ samsaaramochakah’ ॥ 17 ॥

ya evam veda sa svargam lokameti na samshayah’ ।
asmaachchhareeraadutthaaya sushuptau yah’ surarshabhaah’ ॥ 18 ॥

param jyotih’svaroopam tam shivam sampadyate suraah’ ।
abhinishpadyate svena roopenaiva svabhaavatah’ ॥ 19 ॥

esha aatmaa na chaivaanyah’ satyameva mayoditam ।
etadevaamri’tam saakshaadabhayam brahma he suraah’ ॥ 20 ॥

ya aatmaa daharaakaashah’ sa seturvidhri’tih’ suraah’ ।
asambhedaaya lokaanaameshaametam maheshvaram ॥ 21 ॥

ahoraatre na tarato na mri’tyurna jaraa’pi cha ।
na shoko naiva sukri’tam na dushkri’tamapeeshvaraah’ ॥ 22 ॥

atah’ sarve nivartante paapmaanah’ surapungavaah’ ।
esho’pahatapaapmaa hi brahmalokah’ svayamprabhah’ ॥ 23 ॥

tasmaadvai setumetam tu teertvaa’ndhah’ sansurarshabhaah’ ।
bhavatyanandho viddhah’ sannaviddhastadvadeva tu ॥ 24 ॥

ya esho daharaakaasha ityuktah’ parameshvarah’ ।
sa dehaadivisheshebhyah’ pri’thagbhootah’ sanaatanah’ ॥ 25 ॥

yaagratsvapnasushuptaakhyaa’vasthaa yaa bhaati dehinaam ।
tasyaa api mahaadevah’ saakshee bhinnah’ svayamprabhah’ ॥ 26 ॥

tasminnadhyastaroopena saa vibhaati na bhaati cha ॥ 27 ॥

svadri’shyena shareerena sashareerasya sarvadaa ।
priyaapriyaabhyaam sambandho bhavatyeva na samshayah’ ॥ 28 ॥

ashareeram vaava santam vidyayaa na priyaapriye ।
spri’shatah’ satyamevoktam naatra sandehakaaranam ॥ 29 ॥

ya esha daharaakaashah’ sa eva surapungavaah’ ।
naamaroopasya nirmaataa tadeva brahma shaashvatam ॥ 30 ॥

amri’tam cha tadevaitatsa aatmaa sarvadehinaam ।
tato naanyatparam kinchinnaaparam chaasti kinchana ॥ 31 ॥

sa eva sarvaroopena vibhaati na vibhaati cha ।
aho rudrasya devasya poornataa ko nu veda taam ॥ 32 ॥

yathaa mri’tsvavikaareshu tattadroopena samsthitaa ।
tathaa sarvatra tatsaakshee tattadroopena samsthitah’ ॥ 33 ॥

yathaa vaarivikaareshu jalam tattatsvaroopatah’ ।
tathaa sarvatra tatsaakshee tattadroopena samsthitah’ ॥ 34 ॥

yathaa’gnih’ svavikaareshu tattadroopena samsthitah’ ।
tathaa sarvatra tatsaakshee tattadroopena samsthitah’ ॥ 35 ॥

yathaa vaa svavikaareshu vaayustattatsvaroopatah’ ।
tathaa sarvatra tatsaakshee tattadroopena samsthitah’ ॥ 36 ॥

yathaa vaa sarvagam vyoma svaakaaraanaiva samsthitam ।
tathaa sarvaatmakah’ saakshee saakshiroopena samsthitah’ ॥ 37 ॥

ghat’aakaashaadibhedena vibhinno’pyavibhaagavaan ।
aakaashastadvadeeshaano vibhinno’pyavibhaagavaan ॥ 38 ॥

mahaadevo’vibhaagena vibhaagena cha bhaasate ।
anyathaa chenmahaadevo mahaadevah’ katham bhavet ॥ 39 ॥

mahaadevo mahaadeva eva naivaamahaanayam ।
tathaa sati mahaadeva eva sarvam na chaaparam ॥ 40 ॥

yena kenaapi roopena yadyadbhaati na bhaati cha ।
tena tenaiva roopena shiva evaavabhaasate ॥ 41 ॥

yathaabhaatena roopena shiva eveti yaa matih’ ।
saa shivaa paramaa samvinnaaparaa na hi samshayah’ ॥ 42 ॥

ahamiti shivasatyachidghanah’
sphurati sadaa pri’thagasti naiva vastu ।
idamiti vapushaa cha tena bandhanam
na hi manujasya vimochanam cha kinchit ॥ 43 ॥

shiva iti sakalam yadaa vibhaasate
na cha maranam jananam tadaa’sti kinchit ।
iti hri’daye vachanam madeeyameta-
nnishitamatih’ satatam nidhaaya tisht’het ॥ 44 ॥

paramashivah’ parameshvarah’ prasanno
yadi vimalaa paramaanubhootireshaa ।
na hi sakalairvimalairupaayavri’ndai-
rna cha harinaa na mayaa na chaaparena ॥ 45 ॥

paramashivah’ parameshvarah’ svatantro
yadi kurute manujasya vedanam hi tat ।
paramapadam vimalam prayaati martyo
yadi kurute na shivah’ prayaati bandham ॥ 46 ॥

dinakarakiranairhi shaarvaram tamo
nibid’ataram jhat’iti pranaashameti ।
ghanatarabhavakaaranaantaram tamah’
shivadinakri’tprabhayaa na chaaparena ॥ 47 ॥

harirahamapyapare suraasuraadyaah’
paramashivaprabhayaa tiraskri’taashcha ।
ravikiranairakhilaanyahaani yadvat
paramashivah’ svata eva bodhakaaree ॥ 48 ॥

shivacharanasmaranena poojayaa cha
svakatamasah’ parimuchyate hi jantuh’ ।
na hi maranaprabhavapranaashahetuh’
shivacharanasmaranaadri’te’sti kinchit ॥ 49 ॥

paramashivah’ khalu nah’ samastahetuh’
paramashivah’ khalu nah’ samastametat ।
paramashivah’ khalu nah’ sbaroopabhootah’
paramashivah’ khalu nah’ pramaanabhootah’ ॥ 50 ॥

paramashivah’ sakalaagamaadinisht’hah’
paramashivah’ paramaanubhootigamyah’ ।
paramashivah’ paramaanubhootiroopah’
paramashivah’ paramaanubhootidashcha ॥ 51 ॥

paramashivasamudre’ham harih’ sarvadevaa
manujapashumri’gaadyaah’ sheekaraa eva satyam ।
vimalamatibhirevam vedavedaantanisht’hai-
rhri’dayakuharanisht’ham veditum shakyate hi ॥ 52 ॥

maayaabalenaiva harim shivena
samaanamaahuh’ purushaadhamaashcha ।
mohena kechinmama saamyamaahu-
rmaayaa tu shaivee khalu dustareyam ॥ 53 ॥

khadyoto yadi chand’abhaanusadri’shastulyo harih’ shambhunaa
kimpaako yadi chandanena sadri’shastulyo’hameeshena cha ।
ajnyaanam yadi vedanena sadri’sham devena tulyaa janaah’
kim vakshye surapungavaa ahamaho mohasya dushchesht’itam ॥ 54 ॥

atah’ shivenaiva samastameta-
dbhavatyanantena na chaaparena ।
shivasvabhaavena shivah’ samastam
shivaprabhaavena jagadvichitram ॥ 55 ॥

tattvadri’ksakalamadvayam sadaa
pashyati sma parimohitah’ pumaan ।
kasht’ashisht’aghat’akud’yaroopatah’
kasht’ameva khalu tasya vedanam ॥ 56 ॥

idam jagaditi svatah’ sakalajantoh’ prateetirdri’d’haa
param jagaditi sphuratyamalabodhasvabhaavena cha ।
idam hi parivedanam vimalachittasya pumsah’ sadaa
bhavam tarati maanavah’ paramabodhena chaitena hi ॥ 57 ॥

chhandogashrutimastake vinihitam vijnyaanametanmayaa
jantoonaamavivekinaamatitaraamajnyaanavidhvastaye ।
kaarunyaadamaraadhipaa atishubhabrahmaamri’taavaaptaye
devaanaamadhipaadhipasya vachanaaduktam maheshasya cha ॥ 58 ॥

iti brahmageetaasoopanishatsu daharopaasanavivaranam
naama shasht’ho’dhyaayah’ ॥ 6 ॥

॥ atha saptamo’dhyaayah’ ॥

॥ vastusvaroopavichaarah’ ॥

brahmovaacha ।
asti tattvam param saakshaadaksharam ksharavastunaam ।
adhisht’haanamanaupamyamavaangmanasagocharam ॥ 1 ॥

tasminsuvidite sarvam vijnyaatam syaadidam suraah’ ।
tadaatmakatvaatsarvasya naastyeva hi bhidaa svatah’ ॥ 2 ॥

dve vidye veditavye hi paraa chaivaaparaapi cha ।
tatraaparaa tu vidyaishaa ri’gvedo yajureva cha ॥ 3 ॥

saamavedastathaa’tharvavedah’ shikshaa surarshabhaah’ ।
kalpo vyaakaranam chaiva niruktam chhanda eva cha ।
jyotisham cha tathaa’naatmavishayaa api buddhayah’ ॥ 4 ॥

athaishaa paravidyaa saa yayaa tatparamaksharam ।
gamyate sudri’d’ham praajnyaih’ saakshaachchhambhoh’ prasaadibhih’ ॥ 5 ॥

yattadadreshyamagraahyamagotram roopavarjitam ।
achakshuh’ shrotramatyartham tadapaanipadam sadaa ॥ 6 ॥

nityam vibhum sarvagatam susookshmam cha tadavyayam ।
yadbhootayonim dheemantah’ paripashyanti chaatmanaa ॥ 7 ॥

yathornanaabhih’ sri’jate gri’hnate cha surarshabhaah’ ।
yathaa pri’thvyaamoshadhayah’ sambhavanti yathaa satah’ ॥ 8 ॥

purushaatkeshalomaani tathaa chaivaaksharaatsuraah’ ।
vishvam sambhavateehaiva tatsarvam svapanopamam ॥ 9 ॥

tapasaa cheeyate brahma tadannamabhijaayate ।
annaatpraano manah’ satyam lokaah’ karmasu chaamri’tam ॥ 10 ॥

yah’ sarvajnyah’ sarvavidyo yasya jnyaanamayam tapah’ ॥ 11 ॥

tasmaadetatsuraa brahma naamaroopaannapoorvakam ।
yaayate satyavatsvapnaprapanchopamameva tat ॥ 12 ॥

tadetadaksharam satyam tadvijnyaaya vimuchyate ।
karmanaa naasti tatpraaptih’ samsaarasya vinaashanam ।
plavaa hyete suraa yajnyaa adri’d’haashcha na samshayah’ ॥ 13 ॥

ebhireva param shreya iti jaananti ye janaah’ ।
te mood’haa anisham mri’tyum jaraam chaivaapiyanti hi ॥ 14 ॥

karmanisht’haah’ svayam dheeraa martyaah’ pand’itamaaninah’ ॥ 15 ॥

mood’haa eva na vidvaamsasteshaam naasti paraa gatih’ ।
andhenaiva yathaa chaandhaa neeyamaanaah’ sudaarune ॥ 16 ॥

andhakoope patantyeva tathaa karmarataa janaah’ ।
karmanisht’haa svayam sarve kri’taarthaa iti mohitaah’ ॥ 17 ॥

abhimanyanti te karmakshaye vashyam patanti hi ।
vinaa naasti param jnyaanam teshaam kaivalyamuttamam ॥ 18 ॥

isht’aapoortam manyamaanaa varisht’hamiti ye janaah’ ।
te mood’haah’ paramam shreyo naiva yaanti na samshayah’ ॥ 19 ॥

anekajanmasamsiddhah’ shrautasmaartaparaayanah’ ।
anityamiti vijnyaaya jagadvairaagyamaapnuyaat ॥ 20 ॥

nyaanaadeva hi samsaaravinaasho naiva karmanaa ।
iti jnyaatvaa shivajnyaanasiddhyartham punaraastikaah’ ॥ 21 ॥

shrotriyam brahmanisht’ham cha gurum gachchhetpriyena cha ।
gurustasmai paraam vidyaam dadyaachcha surapungavaah’ ॥ 22 ॥

visphulingaa yathaa chaagneh’ sudeeptaatprabhavanti cha ।
apiyanti tathaa bhaavaa akshare shivasanjnyake ॥ 23 ॥

divyo hyamoortah’ purushah’ sabaahyaabhyantaro hyajah’ ।
apraano hyamanaah’ shubhro maayaayaa jeevatah’ parah’ ॥ 24 ॥

etasmaajjaayate praano manah’ sarvendriyaani cha ।
kham vaayurjyotiraapashcha bhoomirvishvasya dhaarinee ॥ 25 ॥

agnirmoordhaa chakshushee chandrasooryau
dishah’ shrotre vaagvivri’taashcha vedaah’ ।
vaayuh’ praano hri’dayam vishvamasya
padbhyaam bhoomih’ shankaro’yam hi satyah’ ॥ 26 ॥

tasmaadagnih’ samidho yasya sooryah’
somaadvri’sht’ishchaushadhayah’ pri’thivyaam ।
pumaan retah’ sinchati yoshitaayaam
bahveeh’ prajaa bahudhaa samprasootaah’ ॥ 27 ॥

tasmaadri’chah’ saama yajoomshi deekshaa
yajnyaashcha sarve kratavo dakshinaashcha ।
samvatsaro yajamaanashcha lokah’
somo yatra pavate yatra sooryah’ ॥ 28 ॥

tasmaaddevaa bahudhaa samprasootaah’
saadhyaa martyaah’ pashavah’ pakshinashcha ।
praanaapaanau vreehiyavau tapashcha
shraddhaa satyam brahmacharyam vidhishcha ॥ 29 ॥

tasmaatpraanaa archishah’ sapta homaah’
surashresht’haah’ samidhah’ sapta chaiva ।
lokaah’ sarve chodbhavantyaashu poorvam
yathaa tadvatsvapnatulyam tathaa’pi ॥ 30 ॥

atah’ samudraa girayashcha nadya-
stathaa sarvaa oshadhayo rasaashcha ।
sarvasyaatmaa sarvasaakshee paraatmaa
nityaanando’yam puraanah’ supoornah’ ॥ 31 ॥

idam sakalamaastikaah’ purusha eva naivaaparam
na kinchidaparam tatah’ sakalamasti satyam hi tat ।
idam hi mama vedanam muniganasya shambhorhare-
rna kashchidapi samshayah’ shrutimatasya yuktah’ khalu ॥ 32 ॥

aho vishayamaayayaa maranapoorvaduh’khodadhau
patanti manujaa amee parashivasya vidyaam vinaa ।
taranti jananaarnavam parashivasya vidyaabalaa-
didam tu shivavedanam shivapadasya devaabalaat ॥ 33 ॥

guhaayaam nihitam saakshaadaksharam veda chennarah’ ।
chhittvaa’vidyaamahaagranthim shivam gachchhetsanaatanam ॥ 34 ॥

tadetadaksharam brahma sa praanastadu vaangmanah’ ।
tadetadamri’tam satyam tadveddhavyam maneeshibhih’ ॥ 35 ॥

dhanustaaram sharo hyaatmaa brahma tallakshyamuchyate ।
apramattena veddhavyam sharavattanmayo bhavet ॥ 36 ॥

lakshyam sarvagatam chaiva sharo’yam sarvatomukhah’ ।
veddhaa sarvagatashchaiva viddham lakshyam na samshayah’ ॥ 37 ॥

aatmaanamaranim kri’tvaa pranavam chottaraaranim ।
dhyaananirmathanaabhyaasaaddeva pashyennigood’havat ॥ 38 ॥

dyaurantariksham bhoomishcha manah’ praanah’ surottamaah’ ।
yasminnotam tamevaikam vidyaatpraajnyah’ samaahitah’ ॥ 39 ॥

brahmaikavishayaam vaacham vadetsatatamaastikaah’ ।
anyaa vaachastyajedesha seturevaamri’tasya cha ॥ 40 ॥

yah’ sarvajnyah’ sarvavidyo yasyaisha mahimaa bhuvi ।
divye brahmapure vyomni shivah’ saakshaatpratisht’hitah’ ॥ 41 ॥

manomayah’ praanashareeranetaa
pratisht’hitah’ sarvahri’dambujaantah’ ।
tadvijnyaanena parimuchyanti dheeraa
yadbhaati chaanandavapuh’ svabhaavaat ॥ 42 ॥

bhidyate hri’dayagranthishchhidyante sarvasamshayaah’ ।
ksheeyante chaasya karmaani tasmindri’sht’e paraavare ॥ 43 ॥

hiranmaye pare koshe virajam brahma nishkalam ।
tachchhubhram jyotishaam jyotistadyadaatmavido viduh’ ॥ 44 ॥

na tatra sooryashchandrashcha taarakaa vidyuto’nalah’ ।
vibhaanti shankare saakshaatsvayambhaane chidaatmake ॥ 45 ॥

tameva sakalam bhaantamanubhaati svabhaavatah’ ।
tasya bhaasaa sarvamidam vibhaati tata eva hi ॥ 46 ॥

na tatra chandraarkavapuh’ prakaashate
na vaanti vaataah’ sakalaashcha devataah’ ।
sa esha devah’ kri’tabhootabhaavanah’
svayam vishuddho virajah’ prakaashate ॥ 47 ॥

brahmaivedamamri’tam tatpurastaa-
dbrahmaanantam paramam chaiva pashchaat ।
brahmaanantam paramam dakshine cha
brahmaanantam paramam chottare cha ॥ 48 ॥

dvau suparnau shareere’smin
jeeveshaakhyau saha sthitau ।
tayorjeevah’ phalam bhunkte
karmano na maheshvarah’ ॥ 49 ॥

kevalam saakshiroopena vinaa bhogam maheshvarah’ ।
prakaashate svayambhedah’ kalpito maayayaa tayoh’ ॥ 50 ॥

yathaakaasho ghat’aakaashamahaakaashamabhedatah’ ।
kalpitah’ parachijjeevah’ shivaroopena kalpitah’ ॥ 51 ॥

tattvatashchichchhivah’ saakshaachchijjeevashcha tatah’ sadaa ।
chichchidaakaarato’bhinnaa na bhinna chittvahaanitah’ ॥ 52 ॥

chitashchinna chidaakaaraadbhidyate jad’aroopatah’ ।
bhidyate chejjad’e bhedashchidekaa sarvadaa khalu ॥ 53 ॥

tarkatashcha pramaanaachcha chidekatve vyavasthite ।
api paapavataam pumsaam vipareetaa matirbhavet ॥ 54 ॥

shrautasmaartasamaachaarairvishuddhasya mahaatmanah’ ।
prasaadaadeva rudrasya chidekatve matirbhavet ॥ 55 ॥

chidekatvaparijnyaanaanna shochati na muhyati ।
advaitam paramaanandam shivam yaati tu kevalam ॥ 56 ॥

shivasthaane shareere’sminsthito’pi svaatmamaayayaa ।
duh’khaadisaagare magno muhyamaanashcha shochati ॥ 57 ॥

svasmaadanyatayaa bhaatameesham svenaiva sevitam ।
adhisht’haanam samastasya jagatah’ satyachidghanam ॥ 58 ॥

ahamasmeeti nishchitya veetashoko bhavatyayam ।
asya chinmaatraroopasya svasya sarvasya saakshinah’ ॥ 59 ॥

mahimaanam yadaa veda paramaadvaitalakshanam ।
tadaiva vidyayaa saakshaadveetashoko bhavatyayam ॥ 60 ॥

brahmayonim sadaa poornam rukmavarnam maheshvaram ।
apashyanneva pashyantam kartri’tvena prakaashitam ॥ 61 ॥

anekakot’ibhih’ kalpairarjitaih’ punyakarmabhih’ ।
tarkatashcha pramaanaachcha prasaadaatparameshvaraat ॥ 62 ॥

pashyati shraddhayaa chaapi yadaa vidvaansurarshabhaah’ ।
punyapaape vidhooyaayamasaktah’ sarvahetubhih’ ॥ 63 ॥

sarvaakaaratayaa saamyam paramaadvaitalakshanam ।
upaiti naatra sandehah’ kartavyashcha maneeshibhih’ ॥ 64 ॥

chinmaatram hi sadaa roopamubhayoh’ shivajeevayoh’ ।
tathaa sati katham saamyam chinmaatre bhedavarjite ॥ 65 ॥

upaadhiyuktaroope tu tayoh’ saamyam bhavedyadi ।
tadaa’pi naiva saamyam syaajjeevasya paramaatmanah’ ॥ 66 ॥

mahaakaashasamatvam tu ghat’aakaashasya sarvathaa ।
yathaa naasti tathaa saamyam na jeevasya shivena tu ॥ 67 ॥

astu vaa saamyameeshena jeevasyaasya tadaa’pi tu ।
karmanaa vidyayaa vaa tatsaamyam sidhyati naanyathaa ॥ 68 ॥

karmanaa chedvinaashah’ syaatkarmasaadhyam hi nashvaram ।
vidyayaiva tu chetsaamyam purastaadeva chaasti hi ॥ 69 ॥

purastaadeva siddhasya bodhakam khalu vedanam ।
abhootaarthasya chotpattim na karoti kadaachana ॥ 70 ॥

tatraivam sati saamyam tu tayoh’ sarvaatmanaiva tu ।
purastaadeva chaastyeva tadaa’pi shivajeevayoh’ ॥ 71 ॥

purastaadeva kaivalyam lakshanaikatvato’sti cha ।
tathaa sati shivo bhinno vidyayaa’bhinnavatsthitah’ ॥ 72 ॥

vidyayaa tadvinaashena svasaamyam yaati naanyathaa ।
atah’ saamyam tayoh’ saakshaadaikyameva na chetarat ॥ 73 ॥

evam jeevah’ svakam roopam shivam pashyati cheddri’d’ham ।
svaatmanyeva ratim kreed’aamanyachcha kurute sadaa ॥ 74 ॥

bahishchesht’aa cha mayyeva shive satyasukhaatmake ।
iti jaanaati sarvam tu svaatmanaiva hi bhaasate ॥ 75 ॥

svaatmanaiva svayam sarvam yadaa pashyati nirbhayah’ ।
tadaa mukto na muktashcha baddhasya hi vimuktataa ॥ 76 ॥

evam roopaa paraa vidyaa satyena tapasaa’pi cha ।
brahmacharyaadibhirdharmairlabhyaa vedoktavartmanaa ॥ 77 ॥

shareere’ntah’ svayanjyotih’svaroopam svakamaishvaram ।
ksheenadoshaah’ prapashyanti netare maayayaa”vri’taah’ ॥ 78 ॥

evam roopaparijnyaanam yasyaasti parayoginah’ ।
kutrachidgamanam naasti tasya sampoornaroopinah’ ॥ 79 ॥

aakaashamekam sampoornam kutrachinnaiva gachchhati ।
tadvatsvaatmavibhutvajnyah’ kutrachinnaiva gachchhati ॥ 80 ॥

na chakshushaa gri’hyate naapi vaachaa
naanyairdevaistapasaa karmanaa vaa ।
nyaanaprasaadena vishuddhasattvah’
sa nishkalam pashyati roopamaisham ॥ 81 ॥

dhyaanena parameshasya saambamoortidharasya cha ।
svanishkalaparijnyaanam jaayate naanyahetunaa ॥ 82 ॥

esha aatmaa susookshmo’pi veditavyo’gryayaa dhiyaa ।
panchadhaa sannivisht’o’suryasminsarvaashraye suraah’ ॥ 83 ॥

samvibhaati svachittena yam yam lokam vishuddhadheeh’ ।
sadaa kaamayate yaamshcha tajjayatyakhilam tatah’ ॥ 84 ॥

tasmaadaatmavidam saakshaadeeshvaram bhavataarakam ।
archayedbhootikaamastu svashareerena chaarthatah’ ॥ 85 ॥

naayamaatmaa pravachanena labhyo
na medhayaa na bahunaa shrutena ।
yamevaisha vri’nute tena labhya-
stasyaisha aatmaa vivri’nute tanum svaam ॥ 86 ॥

naayamaatmaa balaheenena labhyah’
pramaadatastapaso naanyalingaat ।
etairyatnam yah’ karotyeva dheemaam-
stasyaatmaa’yam vishate brahma dhaama ॥ 87 ॥

sampraapyainamri’shayo jnyaanatri’ptaah’
kri’taatmaano veetashokaah’ prashaantaah’ ।
te sarvagam sarvashah’ praapya dheeraa
yuktaatmaanah’ sarvamevaavishanti ॥ 88 ॥

vedaantavijnyaanasunishchitaarthaah’
sannyaasayogaadyatayah’ shuddhasattvaah’ ।
te brahmaloke tu paraantakaale
paraamri’taatparimuchyanti sarve ॥ 89 ॥

gataah’ kalaah’ panchadasha pratisht’haa
devaashcha sarve pratidevataashcha ।
karmaani vijnyaanamayashcha aatmaa
pare’vyaye sarva ekeebhavanti ॥ 90 ॥

yathaa nadyah’ syandamaanaah’ samudre
astam yaanti naamaroope vihaaya ।
tathaa vidvaannaamaroopaadvimuktah’
paraatparam purusham brahma yaati ॥ 91 ॥

sa yo ha vai tatparamam brahma veda surarshabhaah’ ।
brahmaiva bhavati jnyaanaannaasti samshayakaaranam ॥ 92 ॥

sunishchitam param brahma veda chetsvaanubhootitah’ ।
kule bhavati naabrahmavittasya surapungavaah’ ॥ 93 ॥

shokam tarati paapmaanam guhaagranthirvinashyati ।
amri’to bhavati praajnyah’ satyameva mayoditam ॥ 94 ॥

sarvamuktamatishobhanam mayaa
shokamohapat’alasya bhedakam ।
aashu satyasukhabodhavastudam
vedamaananiratasya bhaasate ॥ 95 ॥

iti brahmageetaasoopanishatsu vastusvaroopavichaaro
naama saptamo’dhyaayah’ ॥ 7 ॥

॥ atha asht’amo’dhyaah’ ॥

॥ kaivalyopanishadvivarane tattvavedanavidhih’ ॥

brahmovaacha –
asti tattvam param saakshaachchhivarudraadisanjnyitam ।
tadavashyam mahaayaasaadveditavyam maneeshibhih’ ॥ 1 ॥

tadvidyaa yatibhih’ sevyaa nigood’haateeva shobhanaa ।
achiraatsarvapaapaghnee parabrahmapradaa nri’naam ॥ 2 ॥

shraddhayaa parayaa (cha mahaa) bhaktyaa dhyaanena cha surottamaah’ ।
yogena cha paraa vidyaa labhyaa saa naiva karmanaa ।
na prajaabhirna chaarthena tyaagenaishaam surarshabhaah’ ॥ 3 ॥

ye vedaantamahaavaakyashravanotpannavidyayaa ।
sunishchitaarthaa yatayo vishuddhahri’dayaa bhri’sham ॥ 4 ॥

brahmadri’shye shareere’sminnantakaale parasya tu ।
ajnyaanaakhyasya te sarve muchyanti hi paraamri’taat ॥ 5 ॥

ato vidyaa”ptisiddhyartham mumukshurmatimattamah’ ॥ 6 ॥

viviktam deshamaashritya sukhaaseeno mahaashuchih’ ।
samagreevashirah’kaayah’ sitabhasmaavagunt’hitah’ ॥ 7 ॥

indriyaani samastaani nirudhya surapungavaah’ ।
pranamya svagurum bhaktyaa vichintya hri’dayaambujam ॥ 8 ॥

vishuddham virajam tasya madhye vishadameeshvaram ।
anantam shuddhamavyaktamachintyam sarvajantubhih’ ॥ 9 ॥

shivam prashaantamamri’tam vedayonim surarshabhaah’ ।
aadimadhyaantanirmuktamekam saakshaadvibhum tathaa ॥ 10 ॥

aroopam sachchidaanandamadbhutam parameshvaram ।
umaasahaayamomartham prabhum saakshaattrilochanam ।
neelakant’ham prashaa(bhaa)ntastam(stham) dhyaayennityamatandritah’ ॥ 11 ॥

evam dhyaanaparah’ saakshaanmunirbrahmaatmavidyayaa ॥ 12 ॥

bhootayonim samastasya saakshinam tamasah’ param ।
gachchhatyeva na sandehah’ satyamuktam mayaa suraah’ ॥ 13 ॥

yo’yam dhyeyashcha vijnyeyah’ shivah’ samsaaramochakah’ ।
sa brahmaa sa shivah’ sendrah’ so’ksharah’ paramah’ svaraat’ ॥ 14 ॥

sa eva vishnuh’ sa praanah’ sa kaalo’gnih’ sa chandramaah’ ।
sa eva sarvam yadbhootam yachcha bhavyam samaasatah’ ॥ 15 ॥

sa eva vidyaavidyaa cha na tato’nyattu kinchana ।
nyaatvaa tam mri’tyumatyeti naanyah’ panthaa vimuktaye ॥ 16 ॥

sarvabhootasthamaatmaanam sarvabhootaani chaatmani ।
sampashyanbrahma paramam yaati naanyena hetunaa ॥ 17 ॥

aatmaanamaranim kri’tvaa pranavam chottaraaranim ।
dhyaananirmathanaadeva paa(shaa)paandahati pand’itah’ ॥ 18 ॥

sa eva bhagavaaneesho maayayaivaatmabhootayaa ।
muhyamaana iva sthitvaa svasvaatantryabalena tu ॥ 19 ॥

shareeramidamaasthaaya karoti sakalam punah’ ।
yaagratsanjnyamidam dhaama prakalpya sveeyamaayayaa ॥ 20 ॥

raajaputraadivattasminkreed’ayaa kevalam harah’ ।
annapaanaadibhih’ streebhistri’ptimeti surarshabhaah’ ॥ 21 ॥

svapnakaale tathaa shambhurjeevatvena prakaashitah’ ।
sukhaduh’khaadikaanbhogaanbhunkte svenaiva nirmitaan ॥ 22 ॥

sushuptikaale sakale vileene tamasaa”vri’tah’ ।
svasvaroopamahaanandam bhunkte vishva(dri’shya)vivarjitah’ ॥ 23 ॥

punah’ poorvakriyaayogaajjeevatvena prakaashitah’ ।
yaagratsanjnyamidam dhaama yaati svapnamathaapi vaa ॥ 24 ॥

puratrayamidam pumso bhogaayaiva vinirmitam ।
bhogashchaasya sadaa kreed’aa na duh’khaaya kadaachana ॥ 25 ॥

vishvaadhiko mahaanandah’ svatantro nirupadravah’ ।
asaktah’ sarvadoshaishcha katham duh’khee bhaveddharah’ ॥ 26 ॥

sa na jeevah’ shivaadanyo yo bhunkte karmanaam phalam ।
bhedaabhaavaachchitashchetyam na karmaphalamarhati ॥ 27 ॥

atah’ sarvajagatsaakshee chidroopah’ parameshvarah’ ।
adviteeyo mahaanandah’ kreed’ayaa bhogamarhati ॥ 28 ॥

dhaamatrayamidam shambhorna duh’khaaya kadaachana ।
kreed’aaraamatayaa bhaati na chodyaarho maheshvarah’ ॥ 29 ॥

idam dhaamatrayam shambhorvibhedena na vidyate ।
shambhureva tathaa bhaati na hyanyatparameshvaraat ॥ 30 ॥

yaagratsvapnasushuptyaakhyaavasthaaroopena bhaati yah’ ।
sa vishvataijasapraajnyasamaakhyaah’ kramasho bhavet ॥ 31 ॥

vishvo hi sthoolabhungnityam taijasah’ praviviktabhuk ।
praajnyastvaanandabhuksaakshee kevalah’ sukhalakshanah’ ॥ 32 ॥

trishu dhaamasu yadbhogyam bhoktaa yashcha prakeertitah’ ।
ubhayam brahma yo veda sa bhunjaano na lipyate ॥ 33 ॥

ashvamedhasahasraani brahmahatyaashataani cha ।
kurvannapi na lipyeta yadyekatvam prapashyati ॥ 34 ॥

yeevaroopa iva sthitvaa yah’ kreed’ati puratraye ।
sa na jeevah’ sadaa shambhuh’ satyameva na samshayah’ ॥ 35 ॥

tatastu jaatam sakalam vichitram satyavatsuraah’ ।
sa satyo’satyasaakshitvaatsaakshitvaachchitsukham tathaa ॥ 36 ॥

premaaspadatvaadadvaito bhedaabhaavaatsurarshabhaah’ ।
tasminnaiva layam yaati puratrayamidam tatah’ ॥ 37 ॥

na jeevo jeevavadbhaati saakshaadbrahmaiva kevalam ।
ajnyaanaajjeevaroopena bhaasate na svabhaavatah’ ॥ 38 ॥

brahmano jaayate praano manah’ sarvendriyaani cha ।
kham vaayurjyotiraapashcha bhoomirvishvasya dhaarinee ॥ 39 ॥

yatparam brahma sarvaatmaa vishvasyaayatanam mahat ।
sookshmaatsookshmatamam nityam tattvamshabdaartha eva hi ॥ 40 ॥

yastvamshabdasya lakshyaarthah’ sa tachchhabdaartha eva hi ।
tattvamshabdau svatah’siddhe chinmaatre paryavasyatah’ ॥ 41 ॥

yah’ padadvayalakshyaarthastasminbhedah’ prakalpitah’ ।
maayaavidyaatmakopaadhibhedenaiva na vastutah’ ॥ 42 ॥

svatah’siddhaikataajnyaanam vyudasya shrutiraadaraat ।
svabhaavasiddhamekatvam bodhayatyadhikaarinah’ ॥ 43 ॥

yaagratsvapnasushuptyaadiprapanchatvena bhaati yat ।
tadbrahmaahamiti jnyaatvaa sarvabandhaih’ pramuchyate ॥ 44 ॥

yastu brahma vijaanaati svaatmanaa sudri’d’ham narah’ ।
tasya svaanubhavastvevam svabhaavaadanuvartate ॥ 45 ॥

trishu dhaamasu yadbhogyam bhoktaa bhogashcha yastathaa ।
tebhyo vilakshanah’ saakshee chinmaatro’ham sadaashivah’ ॥ 46 ॥

mayyeva sakalam jaatam mayi sarvam pratisht’hitam ।
mayi sarvam layam yaati tadbrahmaadvayamasmyaham ॥ 47 ॥

anoraneeyaanahameva tadva-
nmahaanaham vishvamaham vishuddhah’ ।
puraatano’ham purusho’hameesho
hiranmayo’ham shivaroopamasmi ॥ 48 ॥

apaanipaado’hamachintyashaktih’
pashyaamyachakshushcha shri’nomyakarnah’ ।
aham vijaanaami viviktaroopo
na chaasti vettaa mama chitsadaa’ham ॥ 49 ॥

vedairanekairahameva vedyo
vedaantakri’dvedavideva chaaham ।
na punyapaape mama naasti naasho
na janma dehendriyabuddhayashcha ॥ 50 ॥

na bhoomiraapo mama naiva vahni-
rna chaanilo me’sti na chaambaram cha ।
sadaa’hamevaahamiti sphuraami
svabhaavatashchedamiti sphuraami ॥ 51 ॥

abhaataroopena tathaiva sarvadaa
vibhaataroopena cha bhaanaroopatah’ ।
abhaanaroopena cha sarvaroopatah’
sphuraami devo’hamatah’ puraatanah’ ॥ 52 ॥

evam viditvaa paramaatmaroopam
guhaashayam nishkalamadviteeyam ।
samastabhaanam sadasadviheenam
prayaati shuddham paramaatmaroopam ॥ 53 ॥

atashcha vedaantavachobhiranjasaa
mumukshubhirnityamasheshanaayakah’ ।
guroopadeshena cha tarkatastathaa
vichintaneeyashcha visheshatah’ shivah’ ॥ 54 ॥

kaivalyopanishatparaa parakri’paayuktaa yaduchchairmudaa
provaacha pratitaujasairapi haribrahmaadibhishchaadri’tam ।
he devaa ahamuktavaanatishubhabrahmaaparokshaaya ta-
tsarveshaamadhikaarinaam matamidam vittaatibhaktyaa saha ॥ 55 ॥

iti brahmageetaasoopanishatsu kaivalyopanishadvivarane
tattvavedanavidhirnaamaasht’amo’dhyaayah’ ॥ 8 ॥

॥ atha navamo.dhyaayah’ ॥

॥ bri’haadaaranyakopanishadvyaakhyaanam ॥

brahmovaacha ।
pratyagroopah’ shivah’ saakshaatparaanandasvalakshanah’ ।
parapremaaspadatvena prateetatvaatsurarshabhaah’ ।
parapremaaspadaanandah’ suraa aananda eva hi ॥ 1 ॥

priyo bhavati bhaaryaayaah’ patih’ so’yam surarshabhaah’ ॥ 2 ॥

patirna patyuh’ kaamaaya priyo bhavati sarvathaa ।
kim tvaatmanastu kaamaaya tatah’ priyatamah’ svayam ॥ 3 ॥

yaayaayaastu na kaamaaya na hi jaayaa priyaa mataa ।
kim tvaatmanastu kaamaaya tatah’ priyatamah’ svayam ॥ 4 ॥

putraanaam tu na kaamaaya priyaah’ putraa bhavanti cha ।
kim tvaatmanastu kaamaaya tatah’ priyatamah’ svayam ॥ 5 ॥

brahmanastveva kaamaaya na brahma bhavati priyam ।
kim tvaatmanastu kaamaaya tatah’ priyatamah’ svayam ॥ 6 ॥

kshatrasyaiva tu kaamaaya na kshatram bhavati priyam ।
kim tvaatmanastu kaamaaya tatah’ priyatamah’ svayam ॥ 7 ॥

vittasyaiva tu kaamaaya na vittam bhavati priyam ।
kim tvaatmanastu kaamaaya tatah’ priyatamah’ svayam ॥ 8 ॥

lokaanaameva kaamaaya na bhavanti priyaashcha te ।
kim tvaatmanastu kaamaaya tatah’ priyatamah’ svayam ॥ 9 ॥

devaanaamapi kaamaaya priyaa devaa bhavanti na ।
kim tvaatmanastu kaamaaya tatah’ priyatamah’ svayam ॥ 10 ॥

vedaanaameva kaamaaya priyaa vedaa bhavanti na ।
kim tvaatmanastu kaamaaya tatah’ priyatamah’ svayam ॥ 11 ॥

bhootaanyapi cha bhootaanaam kaamaaya na bhavanti cha ।
kim tvaatmanastu kaamaaya tatah’ priyatamah’ svayam ॥ 12 ॥

sarvasyaiva tu kaamaaya na sarvam bhavati priyam ।
kim tvaatmanastu kaamaaya tatah’ priyatamah’ svayam ॥ 13 ॥

atah’ priyatamo hyaatmaa sukhavatsukhalakshanah’ ।
sukhaabhilaashibhih’ so’yam tyaktvaa karmaani saadaram ॥ 14 ॥

drasht’avyastu suraa nityam shrotavyashcha tathaiva cha ।
mantavyashcha vichintyashcha sarvam taddarshanaadibhih’ ॥ 15 ॥

duh’kharaashervinaashaaya paramaadvaitavidbhavet ॥ 16 ॥

paramaadvaitavijnyaanaatsamsaarah’ pravinashyati ।
svatah’siddhaadvayaanandah’ svayameva vibhaati cha ॥ 17 ॥

paraadaattam suraa brahma svato’nyadbrahma veda yah’ ।
tathaa paraadaatkshatram tam lokaa api tathaiva cha ॥ 18 ॥

devaa vedaashcha bhootaani paraaduh’ khalu tam pashum ।
svasvaroopaatparam kinchidapi pashyanpranashyati ॥ 19 ॥

brahmakshatraadibhedena prateetaa hyakhilaa amee ।
varnaastathaa”shramaah’ sarve sankaraah’ sakalaa api ॥ 20 ॥

devagandharvapoorvaashcha bhootaani bhuvanaani cha ।
asti naasteeti shabdaarthau tathaivaanyachcha kinchana ॥ 21 ॥

maayaavidyaatamomohaprabhedaa akhilaa api ।
sarvamaatmaiva naivaanyadanyabuddhirhi samsri’tih’ ॥ 22 ॥

nirvikalpe pare tattve vidyayaa buddhivishramah’ ।
saa hi samsaaravichchhittirnaaparaa purushaadhikaa ॥ 23 ॥

prateetamavisheshena sakalam brahma yah’ pumaan ।
veda tam shirasaa nityam pranayaami jagadgurum ॥ 24 ॥

vedaa bahumukhaa bhaanti smri’tayashcha tathaiva cha ।
puraanaani samastaani buddhaarhaadyaagamaantaraah’ ॥ 25 ॥

shaivaashcha vaishnavaashchaiva maduktaa aagamaa api ।
apabhramshaah’ samastaashcha kevalam laukikee matih’ ॥ 26 ॥

tarkaashcha vividhaah’ sookshmaah’ sthoolaashcha sakalaa api ।
parasparavirodhena prabhaanti sakalaatmanaam ॥ 27 ॥

teshaamevaavirodhe tu kaalo yaati cha dheemataam ।
kathanchitkaalasadbhaave’pyavirodho na sidhyati ॥ 28 ॥

atah’ sarvam parityajya manaso malakaaranam ।
yathaabhaatena roopena shivam pashyetsunishchalah’ ॥ 29 ॥

krimikeet’apatangebhyah’ pashavah’ prajnyayaa’dhikaah’ ।
pashvaadibhyo naraah’ praajnyaasteshu kechana kovidaah’ ॥ 30 ॥

tathaa tebhyashcha gandharvaah’ pitaro matimattamaah’ ।
anye cha taaratamyena pand’itaa utarottaram ॥ 31 ॥

yooyam sattvotkat’aah’ praajnyaah’ sarveshaamapi he suraah’ ।
yushmabhyo’ham mahaapraajnyo mattah’ praajnyo janaardanah’ ॥ 32 ॥

yanaardanaadapi praajnyah’ shankaro gunamoortishu ।
tatah’ praajnyatamah’ saakshaachchhivah’ saambah’ sanaatanah’ ॥ 33 ॥

sa eva saakshaatsarvajnyastato’nyo naasti kashchana ।
tasmaadvidyaamimaam tyaktvaa brahma sarvam vilokayet ॥ 34 ॥

aayaasastaavadatyalpah’ phalam muktirihaiva tu ।
tathaa’pi paramaadvaitam naiva vaanchhanti maanavaah’ ॥ 35 ॥

kadaachidapi chittasya bhayam kinchinna vidyate ।
tathaa’pi paramaadvaitam naiva vaanchhanti maanavaah’ ॥ 36 ॥

svasvaroopaatirekena naasti maanam virodhi cha ।
tathaa’pi paramaadvaitam naiva vaanchhanti maanavaah’ ॥ 37 ॥

svasvaroopaatirekena tarkashcha na hi vidyate ।
tathaa’pi paramaadvaitam naiva vaanchhanti maanavaah’ ॥ 38 ॥

shrutismri’tipuraanaani praahurekatvamaatmanah’ ।
tathaa’pi paramaadvaitam naiva vaanchhanti maanavaah’ ॥ 39 ॥

anugraahakatarkashcha kurute tarkavedanam ।
tathaa’pi paramaadvaitam naiva vaanchhanti maanavaah’ ॥ 40 ॥

shivaagameshu chaadvaitam babhaashe parameshvarah’ ।
tathaa’pi paramaadvaitam naiva vaanchhanti maanavaah’ ॥ 41 ॥

naaraayano’pi chaadvaitam babhaashe svaagameshu cha ।
tathaa’pi paramaadvaitam naiva vaanchhanti maanavaah’ ॥ 42 ॥

aham chaavochamadvaitam madukteshvaagameshu cha ।
tathaa’pi paramaadvaitam naiva vaanchhanti maanavaah’ ॥ 43 ॥

anye cha yoginah’ sarve praahuradvaitamaatmanah’ ।
tathaa’pi paramaadvaitam naiva vaanchhanti maanavaah’ ॥ 44 ॥

vishuddhajnyaaninaam devaa nisht’haa’pyadvaitagocharaa ।
tathaa’pi paramaadvaitam naiva vaanchhanti maanavaah’ ॥ 45 ॥

kechitsaamaanyamadvaitam vadanti bhraantachetasah’ ।
vishesham dvaitamaashritya na teshaamasti vedanam ॥ 46 ॥

dvaitameva hi sarvatra pravadanti hi kechana ।
na te manushyaah’ keet’aashcha patangaashcha ghat’aa hi te ॥ 47 ॥

avisheshena sarvam tu yah’ pashyati maheshvaram ।
sa eva saakshaadvijnyaanee sa shivah’ sa tu durlabhah’ ॥ 48 ॥

yagaditi pratibhaa vyavahaaratah’
paratarah’ paramah’ paramaarthatah’ ।
iti matirna bhavatyapi kasyachi-
chchhashidharasmaranena hi sidhyati ॥ 49 ॥

yagaditi pratibhaa’pi cha shaankaree
matimataamiti me suvinishchayah’ ।
iti matirvimalaa cha shubhaavahaa
shashidharasmaranena hi sidhyati ॥ 50 ॥

yagaditi pratibhaasamapekshya cha
shrutirapi priyahetumihaaha hi ।
na hi jagatpratibhaa na cha saa shrutih’
priyakarah’ sakalashcha na vastutah’ ॥ 51 ॥

iti matirvimalaa nanu jaayate
yadi janah’ shiva eva sa taadri’shah’ ।
na hi kri’tih’ sakalaa mahaatmano
yadi kri’tih’ pashureva sa maanavah’ ॥ 52 ॥

na hi janirmaranam gamanaagamau
na hi malam vimalam na cha vedanam ।
shivamidam sakalam vibhaasate
sphut’ataram paramasya tu yoginah’ ॥ 53 ॥

visri’jya sandehamasheshamaastikaah’
prateetametannikhilam jad’aajad’am ।
guroopadeshena shivam vilokaye-
dvilokanam chaapi shivam vilokayet ॥ 54 ॥

vilokanam chaapi shivam vilokaya-
nvilokanam chaapi visri’jya kevalam ।
svabhaavabhootah’ svachitaa’vashishyate
chitaa’vasheshashcha na tasya tattvatah’ ॥ 55 ॥

nisht’haa tasya mahaatmanah’ suravaraa vaktum mayaa shakyate
na praud’hena shivena vaa muniganairnaaraayanenaapi cha ।
vedenaapi puraatanena parayaa shaktyaa parenaatha vaa
mookeebhaavamupaiti tatra vidushaam nisht’haa hi taadri’gvidhaa ॥ 56 ॥

sarvamuktamiti vah’ surarshabhaah’
kevalena karunaabalena cha ।
veda eva sakalaarthabodhakah’
shesha eva vachanam cha tasya me ॥ 57 ॥

iti brahmageetaasoopanishatsu bri’hadaaranyakopanishadvyaakhyaane
navamo’dhyaayah’ ॥ 9 ॥

॥ atha dashamo’dhyaayah’ ॥

॥ bri’haadaaranyakavyaakhyaakathanam ॥

brahmovaacha ।
asti sarvaantarah’ saakshee pratyagaatmaa svayamprabhah’ ।
tadeva brahma sampoornamaparokshatamam suraah’ ॥ 1 ॥

praanaapaanaadibhedasya yah’ sattaasphuranapradah’ ।
yasya sannidhimaatrena chesht’ate sakalam suraah’ ॥ 2 ॥

yashcha sarvasya chesht’aayaamasakto nishkriyah’ svayam ।
sa hi sarvaantarah’ saakshaadaatmaa naanyah’ surarshabhaah’ ॥ 3 ॥

yo’yam sarvaantarah’ svaatmaa so’hamartho na vigrahah’ ।
dri’shyatvaadasya dehasya drasht’aa yo’sya sa eva sah’ ॥ 4 ॥

yo’yam sarvaantarah’ svaatmaa so’yam na praanapoorvakah’ ।
dri’shyatvaatpraanapoorvasya drasht’aa yo’sya sa eva sah’ ॥ 5 ॥

dri’sht’erdrasht’aa shruteh’ shrotaa matermantaa cha yah’ suraah’ ।
vijnyaaterapi vijnyaataa sa hi sarvaantarah’ parah’ ॥ 6 ॥

ato’nyadaartam sakalam na satyam tu niroopane ।
sa eva sarvam naivaanyaditi samyangniroopane ॥ 7 ॥

yathaa pri’thivyaamotam cha protam cha sakalam suraah’ ।
tathaa’psu sakalam devaa otam protam na samshayah’ ॥ 8 ॥

aapashcha vaayau he devaa otaah’ protaastathaiva cha ।
antariksheshu vaayushcha lokeshu surapungavaah’ ॥ 9 ॥

antarikshaashcha lokaashcha tathaa gandharvakeshu cha ।
lokeshvaadityalokeshu sthitaa gandharvasanjnyitaah’ ॥ 10 ॥

chandralokeshu chaadityalokaa otaastathaiva cha ।
chandralokaashcha nakshatralokeshu surapungavaah’ ॥ 11 ॥

devalokeshu nakshatralokaa otaastathaiva cha ।
devalokaashcha he devaa indralokeshu samsthitaah’ ॥ 12 ॥

praajaapatyeshu lokeshu sthitaa aindraah’ surarshabhaah’ ।
praajaapatyaastathaa lokaa brahmalokeshu samsthitaah’ ॥ 13 ॥

vishnulokeshu he devaa brahmalokaah’ susamsthitaah’ ।
vishnulokaastathaa otaa rudralokeshu he suraah’ ॥ 14 ॥

rudralokaah’ sthitaa lokeshveeshvarasya surarshabhaah’ ।
sadaashivasya lokeshu sthitaa hyaishaah’ surarshabhaah’ ॥ 15 ॥

otaah’ protaashcha te lokaa brahmasanjnye pare shive ।
evam sarve sadaa saakshisvaroope pratyagaatmani ॥ 16 ॥

sarvaantaratame protaa otaa adhyaasatah’ sthitaah’ ॥ 17 ॥

sarvaadhisht’haanaroopastu pratyagaatmaa svayamprabhah’ ।
na kasmimshchitsthitah’ saakshee satsvaroopah’ surarshabhaah’ ॥ 18 ॥

yasminnadhyastaroopena sthitam sarvam niroopane ।
sa eva sakalam naanyaditi samyangniroopane ॥ 19 ॥

yo’yamaatmaa svayam bhaati sattayaa’nyavivarjitah’ ।
sa eva saakshaatsarveshaamantaryaamee na chaaparah’ ॥ 20 ॥

pri’thivyaamapi yastisht’hanpri’thivyaa antarah’ sadaa ।
yam na veda suraah’ pri’thvee shareeram yasya bhoorapi ॥ 21 ॥

yo’ntaro yamayatyetaam bhoomim nishkriyaroopatah’ ।
esha eva hi nah’ saakshaadantaryaamee paraamri’tah’ ॥ 22 ॥

apsu tisht’hannapaam devaa antaro yam na taa viduh’ ।
aapah’ shareeram yasyaitaa yo’ntaro yamayatyapah’ ।
esha eva hi nah’ saakshaadantaryaamee paraamri’tah’ ॥ 23 ॥

evamagneshcha yo netaa chaantarikshasya he suraah’ ॥ 24 ॥

vaayupoorvasya sarvasya chetanaachetanasya cha ।
esha eva hi nah’ saakshaadantaryaamee paraamri’tah’ ॥ 25 ॥

adri’sht’o’yam suraa drasht’aa shrotaivaayam tathaa’shrutah’ ।
amatashcha tathaa mantaa vijnyaataa kevalam suraah’ ॥ 26 ॥

ravisomaagnipoorveshu vinasht’eshvayamaastikaah’ ।
chittasaakshitayaa bhaati svaprakaashena kevalam ॥ 27 ॥

chittavyaapaaranaashe tu tadabhaavam surarshabhaah’ ।
svaprakaashena jaanaati sushuptau veda taamapi ॥ 28 ॥

aavirbhaavatirobhaavarahitastu svayamprabhah’ ।
bhaavaabhaavaatmakam sarvam sadaa’yam veda kevalah’ ॥ 29 ॥

bhaavaabhaavaatmanaa vedyam samastam surapungavaah’ ।
vettaivaayam na chaivaanyaditi samyangniroopanam ॥ 30 ॥

evam dvaitam vichaarena svaatmanaa veda yah’ pumaan ।
sa yogee sarvadaa dvaitam pashyannapi na pashyati ॥ 31 ॥

drasht’urdri’sht’erna naasho’sti dri’shyameva vinashyati ।
tachcha dvaitam dri’sherdri’shyam naasti drasht’aa’sti kevalam ॥ 32 ॥

eshaa’sya paramaa sampadgatishcha paramaa’sya tu ।
esho’sya paramo loka etaddhi paramam sukham ॥ 33 ॥

ahinirlvayaneem muktaam yathaa’hih’ svaatmanaa punah’ ।
na pashyati tathaa vidvaanna dehe’hammatirbhavet ॥ 34 ॥

sarvaadhaare svatah’siddhe shivasanjnye tu nirmale ।
pratyagroope paraanande neha naanaa’sti kinchana ॥ 35 ॥

mri’tyoh’ sa mri’tyumaapnoti iha naaneva pashyati ।
tasmaadadhyastamajnyaanam tatkaaryam chaatmaroopatah’ ॥ 36 ॥

ekadhaiva mahaayaasaaddrasht’avyo hi mumukshubhih’ ।
ayamaatmaa’prameyashcha virajashcha mahaandhruvah’ ॥ 37 ॥

tameva dheero vijnyaaya prajnyaam kurveeta braahmanah’ ।
naanudhyaayaadbahoonchhabdaanvaacho viglaapanam hi tat ॥ 38 ॥

sa vaa esha mahaanaatmaa janmanaashaadivarjitah’ ।
vashee sarvasya lokasya sarvasyeshaana eva cha ॥ 39 ॥

sarvasyaadhipatih’ shuddho na bhooyaansaadhukarmanaa ।
karmanaa’saadhunaa naiva kaneeyaansurapungavaah’ ॥ 40 ॥

esha sarveshvarah’ saakshaadbhootaadhipatireva cha ।
bhootapaalashcha lokaanaamasambhedaaya he suraah’ ॥ 41 ॥

esha seturvidharanastameva braahmanottamaah’ ।
vedaanuvachanenaapi yajnyena sakalena cha ॥ 42 ॥

daanena tapasaa devaastathaivaanashanena cha ।
vettumichchhati yo vidvaansa munirnetaro janah’ ॥ 43 ॥

neti neteeti nishkri’sht’o ya esha sarvasaadhakah’ ।
so’yamaatmaa sadaa’graahyasvaroopo na hi gri’hyate ॥ 44 ॥

tathaa’sheeryasvabhaavashcha he devaa naiva sheeryate ।
asangaroopo bhagavaansarvadaa na hi sajjate ॥ 45 ॥

esha nityo mahimaa braahmanasya
na vardhate karmanaa no kaneeyaan ।
tasyaiva syaatpadavittam viditvaa
na lipyate karmanaa paapakena ॥ 46 ॥

tasmaadbrahmajnyaanalaabhaaya vidvaa-
njshaanto daantah’ satyavaadee bhavechcha ।
karmatyaagee sarvavedaantasiddham
vidyaahetum santatam tvabhyupeyaat ॥ 47 ॥

tripund’ramuddhoolanamaastikottamaah’
sadaa”charechchhankaravedane ratah’ ।
shivaadishabdam cha japedvisheshatah’
prapoojayedbhaktipurah’saram haram ॥ 48 ॥

saadhanaih’ sakalaih’ sahitah’ suraa
vedanena samastamidam jagat ।
devaroopatayaiva tu nishchitam
vedahastatalasthitabilvavat ॥ 49 ॥

nainam paapmaa tarati brahmanisht’ham
sarvam paapam tarati praakri’tam cha ।
nainam paapmaa tapati brahmanisht’ham
sarvam paapam tapati praakri’tam cha ॥ 50 ॥

ittham brahma svaatmabhootam viditvaa
shraddhaapoorvam dehametam svakeeyam ।
artham sarvam kshetrajaatam samastam
dadyaadasmai deshikendraaya martyah’ ॥ 51 ॥

yashchaatri’nattyavitathena karnaa-
vaduh’kham kurvannamri’tam samprayachchhan ।
tam vidyaatpitaram maataram cha
tasmai na druhyetkri’tamasya jaanan ॥ 52 ॥

svadeshikasyaiva tu naamakeertanam
bhavedanantasya shivasya chintanam ।
svadeshikasyaiva tu poojanam tathaa
bhavedanantasya shivasya poojanam ॥ 53 ॥

svadeshikasyaiva tu naamakeertanam
shivaadishabdasya tu keertanam bhavet ।
svadeshikasyaiva tu baadhanam tathaa
bhavedanantasya shivasya baadhanam ॥ 54 ॥

tasmaadvidvaansarvametadvihaaya
shraddhaayuktah’ sadgurum satyanisht’ham ।
vidyaakosham vedavedaantanisht’ham
gachchhennityam satyadharmaadiyuktah’ ॥ 55 ॥

vaktavyam sakalam mayaa parakri’paayuktena sankeertitam
kartavyam sakalam suraa na hi munerbrahmaatmanisht’hasya tu ।
smartavyam sakalam tathaa na hi sadaa brahmaiva sachchitsukham
sampoornam satatoditam samarasam shashvatsvayam bhaasate ॥ 56 ॥

iti brahmageetaasoopanishatsu bri’hadaaranyakavyaakhyaakathanam naama
dashamo’dhyaayah’ ॥ 10 ॥

॥ atha ekaadasho’dhyaayah’ ॥

॥ kat’havalleeshvetaashvataravyaakhyaayaam ॥

brahmovaacha ।
asti tattvam param saakshaaddurdarsham good’hamuttamam ।
anupravisht’am sarvatra guhaayaam nihitam param ॥ 1 ॥

tadviditvaa mahaadheero harshashokau jahaati cha ।
dharmaadibhyah’ param tattu bhootaadbhavyaachcha sattamaah’ ॥ 2 ॥

yadaamananti vedaashcha tapaamsi paramam padam ।
brahmacharyam yadichchhantashcharanti shiva eva sah’ ॥ 3 ॥

etaddhyevaaksharam brahma etaddhyevaaksharam param ।
etaddhyevaaksharam jnyaatvaa yo yadichchhati tasya tat ॥ 4 ॥

etadaalambanam shresht’hametadaalambanam param ।
etadaalambanam jnyaatvaa brahmaloke maheeyate ॥ 5 ॥

na jaayate mriyate vaa vipashchi-
nnaayam kutashchinna babhoova kashchit ।
ajo nityah’ shaashvato’yam puraano
na hanyate hanyamaane shareere ॥ 6 ॥

ya enam vetti hantaaram yashchainam manyate hatam ।
taavubhau na vijaaneeto naayam hanti na hanyate ॥ 7 ॥

anoraneeyaanmahato maheeyaa-
naatmaa’sya jantornihito guhaayaam ।
tamakratuh’ pashyati veetashoko
dhaatuprasaadaanmahimaanamasya ॥ 8 ॥

dooram vrajati chaaseenah’ shayaano yaati sarvatah’ ।
kastam saakshaanmahaadevam madanyo jnyaatumarhati ॥ 9 ॥

ashareeram shareereshu hyanavastheshvavasthitam ।
mahaantam vibhumaatmaanam matvaa dheero na shochati ॥ 10 ॥

naayamaatmaa pravachanena labhyo
na medhayaa na bahunaa shrutena ।
yamevaisha vri’nute tena labhya-
stasyaisha aatmaa vivri’nute tanoom svaam ॥ 11 ॥

naavirato dushcharitaannaashaanto naasamaahitah’ ।
naashaantamaanaso vaa’pi prajnyaanenainamaapnuyaat ॥ 12 ॥

yasya brahma cha kshatram cha ubhe bhavata odanah’ ।
ka ittham veda devo vaa manushyo’nyashcha yatra sah’ ॥ 13 ॥

ri’tau pibantau sukri’tasya loke
guhaam pravisht’au parame paraardhe ।
chhaayaatapau brahmavido vadanti
shareerabhri’chchhankarasanjnyitau tau ॥ 14 ॥

shareerabhri’tkarmaphalam bhunkte yojayitaa shivah’ ।
prateetito viruddhau tau bhedastvaupaadhikastayoh’ ॥ 15 ॥

aatmaanam rathinam vidyaachchhareeram rathameva tu ।
buddhim tu saarathim vidyaanmanah’ pragrahameva cha ॥ 16 ॥

indriyaani hayaanvidyaadvishayaanapi gocharaan ।
aatmendriyamanoyuktam vidyaadbhoktaaramaastikaah’ ॥ 17 ॥

yastvavijnyaanavaanmartyo’yuktena manasaa sadaa ।
tasyendriyaanyavashyaani dusht’aashvaa iva saaratheh’ ॥ 18 ॥

yastu vijnyaanavaanmartyo yuktena manasaa sadaa ।
tasyendriyaani vashyaani sadashvaa iva saaratheh’ ॥ 19 ॥

yastvavijnyaanavaanmartyo hyamanaskah’ sadaa’shuchih’ ।
na sa tatpadamaapnoti samsaaram chaadhigachchhati ॥ 20 ॥

yastu vijnyaanavaanmartyah’ samanaskah’ sadaa shuchih’ ।
sa tu tatpadamaapnoti yasmaadbhooyo na jaayate ॥ 21 ॥

vijnyaanasaarathiryastu manah’ pragrahavaannarah’ ।
so’dhvanah’ paaramaapnoti tadvishnoh’ paramam padam ॥ 22 ॥

padam yatparamam vishnostadevaakhiladehinaam ।
padam paramamadvaitam sa shivah’ saambavigrahah’ ॥ 23 ॥

rudravishnuprajeshaanaamanyeshaamapi dehinaam ।
ri’te saambam mahaadevam kim bhavetparamam padam ॥ 24 ॥

indriyebhyah’ paraa hyarthaa arthebhyashcha param manah’ ।
manasastu paraa buddhirbuddheraatmaa mahaanparah’ ॥ 25 ॥

mahatah’ paramavyaktamavyaktaatpurushah’ parah’ ।
purushaanna param kinchitsaa kaasht’haa saa paraa gatih’ ॥ 26 ॥

purusho naama sampoornah’ shivah’ satyaadilakshanah’ ।
saambamoortidharo naanyo rudro vishnurajo’pi vaa ॥ 27 ॥

esha sarveshu bhooteshu good’haatmaa na prakaashate ।
dri’shyate tvagryayaa buddhyaa sookshmayaa sookshmadarshibhih’ ॥ 28 ॥

yachchedvaangmanasee praajnyastadyachchhejjnyaana aatmani ।
mahatyaatmanee vijnyaanam tadyachchhechchhaanta aatmani ॥ 29 ॥

ashabdamasparshamaroopamavyayam
tathaa’rasam nityamagandhavachcha yat ।
anaadyanantam mahatah’ param dhruvam
nichaayya tam mri’tyumukhaatpramuchyate ॥ 30 ॥

paraanchi khaani vyatri’nanmahesha-
stasmaatparaangpashyati naatmaroopam ।
kashchiddheerah’ pratyagaatmaanamaikshya-
daavri’ttachakshuramri’tatvamichchhan ॥ 31 ॥

paraanchah’ kaamaananunayanti baalaa
mri’tyoh’ paasham te’piyanti svamohaat ।
atha dheeraa amri’tatvam viditvaa
dhruvam tattvam yaanti kaamairasaktaah’ ॥ 32 ॥

yena roopaan rasaangandhaanjshabdaansparshaamshcha maithunaan ।
etenaiva vijaanaati kimatra parishishyate ॥ 33 ॥

yaagratsvapnasushuptaakhyam puram yenaanupashyati ।
mahaantam paramaatmaanam matvaa dheero na shochati ॥ 34 ॥

yaagradaaditrayam yastu vijaanaati chidaatmanaa ।
tato bhedena naivaasti puratrayamidam sadaa ॥ 35 ॥

chaitanyamaatro bhagavaanjshiva eva svayamprabhah’ ।
puratrayaatmanaa bhaati na bhaati cha mahaaprabhuh’ ॥ 36 ॥

ihaamutra sthitam tattvam sadekam na tato’param ।
mri’tyoh’ sa mri’tyumaapnoti yo’nyam devam prapashyati ॥ 37 ॥

agniryathaiko bhuvanam pravisht’o
roopam roopam pratiroopo babhoova ।
ekastathaa sarvabhootaantaraatmaa
roopam roopam pratiroopo bahishcha ॥ 38 ॥

vaayuryathaiko bhuvanam pravisht’o
roopam roopam pratiroopo babhoova ।
ekastathaa sarvabhootaantaraatmaa
roopam roopam pratiroopo bahishcha ॥ 39 ॥

sooryo yathaa sarvalokasya chakshu-
rna lipyate chaakshushairbaahyadoshaih’ ।
ekastathaa sarvabhootaantaraatmaa
na lipyate lokaduh’khena baahyah’ ॥ 40 ॥

eko vashee sarvabhootaantaraatmaa
ekam roopam bahudhaa yah’ karoti ।
tamaatmastham ye’nupashyanti dheeraa-
steshaam sukham shaashvatam netareshaam ॥ 41 ॥

yenaiva nityaashcha sachetanashcha
yasminvibhaktaah’ pravibhaanti mohaat ।
tamaatmastham ye’nupashyanti dheeraa-
steshaam shaantih’ shaashvatee netareshaam ॥ 42 ॥

tadetaditi manyante’nirdeshyam paramam sukham ।
katham nu tadvijaaneeyatkimu bhaati vibhaati vaa ॥ 43 ॥

aadityachandraanalataarakaadyaa
na bhaanti yasminnanisham mahaantah’ ।
prakaashamaanam tamanuprabhaanti
prabhaanamasyaiva hi netareshaam ॥ 44 ॥

oordhvamoolastvavaakshaakha esho’shvatthah’ sanaatanah’ ।
tadeva shukram tadbrahma tadevaamri’tamuchyate ॥ 45 ॥

tasmim’llokaah’ shritaah’ sarve tadu naatyeti kashchana ।
etadvai tatsurashresht’haah’ samyageva mayoditam ॥ 46 ॥

idam sarvam jagatsaakshaachchhivah’ kampayate dhruvam ।
mahadbhayamidam vajram viditvaa muchyate narah’ ॥ 47 ॥

tapatyasya bhayaadagnirbhayaattapati bhaaskarah’ ।
bhayaadindrashcha vaayushcha mri’tyurdhaavati panchamah’ ॥ 48 ॥

vartamaane shareere’sminna shakto boddhumeeshvaram ।
narah’ sarveshu lokeshu shareeritvaaya kalpate ॥ 49 ॥

yathaa”darshe svakam roopam yathaavannirmale narah’ ।
tathaa pashyati dehesminnaatmaanam brahma kevalam ॥ 50 ॥

yanmanaashavataam khaanaam pri’thagbhaavam paraatmanah’ ।
teshaam janmavinaashau cha viditvaa’naatmaroopatah’ ॥ 51 ॥

pashchaadanaatmaroopena viditam kevalaatmanaa ।
viditvaa svaanubhootyeva sa dheerastu na shochati ॥ 52 ॥

indriyebhyo manah’ shresht’ham manasah’ sattvamuttamam ।
sattvaadapi mahaanaatmaa mahato’vyaktamuttamam ॥ 53 ॥

avyaktaattu parah’ saakshaadvyaapako’linga eva cha ।
yam viditvaa narah’ saakshaadamri’tatvam hi gachchhati ॥ 54 ॥

na sandri’she tisht’hati roopamasya
na chakshushaa pashyati kashchidenam ।
hri’daa maneeshaa manasaa’bhiklri’ptah’
saakshaadaatmaa shakyate veditum sah’ ॥ 55 ॥

evam saakshaatsachchidaanandaroopam
bhaavaabhaavaasheshalokasya hetum ।
shrutyaa yuktyaa brahma jaananti martyaa
vidyaayogaadeva muktaa bhavanti ॥ 56 ॥

vidyaavedyam brahma yadvedasiddham
tasyaachintyaa kaachidastyeva shaktih’ ।
shaktyaa bhinnam tadbhavatyadvayam
satsatyaanandaasangabodhaikaroopam ॥ 57 ॥

ekam roopam brahmano jeevaroopam
bhogyam vishvam brahmanastvanyaroopam ।
anyadroopam brahmanah’ sarvashaastram
prajnyaamaatram shuddharoopam parasya ॥ 58 ॥

sarvaajeeve sarvasamsthe bri’hante
tasminjeevo bhraamyate brahmachakre ।
brahmaatmaanam preritaaram cha yuktyaa
matvaa chaikam yaati martyo’mri’tatvam ॥ 59 ॥

nyaajnyau jeevaajeevasanjnyau prateetyaa
shrutyaa yuktyaa svaanubhootyaa hyabhinnau ।
maayaa bhokturbhogahetuh’ paraatmaa
roopairebhirvishvaroopo hyakartaa ॥ 60 ॥

ksharam maayaa chaaksharam jeevaroopam
ksharaatmanaa bhidyate deva ekah’ ।
tasya dhyaanaadyojanaatattvabhaavaa-
dbhooyashchaante vishvamaayaanivri’ttih’ ॥ 61 ॥

nyaatvaa devam sarvapaashaapahaanih’
ksheenaih’ kleshairjanmamri’tyuprahaanih’ ।
tasya dhyaanaanmoolamaayaavibhede
vishvaishvaryam yaati kaivalyaroopam ॥ 62 ॥

etajjnyeyam nityamevaatmasamstham
naatah’ param veditavyam hi kinchit ।
bhoktaa bhogyam preritaaram cha matvaa
sarvam proktam trividham brahmametat ॥ 63 ॥

vahneryathaa yonigatasya moorti-
rna dri’shyate naiva cha linganaashah’ ।
sa bhooya evendhanayonigri’hya-
stadvobhayam vai pranavena dehe ॥ 64 ॥

svadehamaranim kri’tvaa pranavam chottaraaranim ।
dhyaananirmathanaabhyaasaaddevam pashyennigood’havat ॥ 65 ॥

tileshu tailam dadhineeva sarpi-
raapah’ srotah’svaraneeshu chaagnih’ ।
evamaatmaa”tmani gri’hyate’sau
satyenaivam tapasaa yo’nuvetti ॥ 66 ॥

sarvavyaapinamaatmaanam ksheere sarpirivaarpitam ।
aatmavidyaatapomoolam tadbrahmopanishatparam ॥ 67 ॥

yajnyajnyaanaadibhih’ punyairyogasiddhirbhavishyati ।
yogaatsanjaayate jnyaanam jnyaanaanmuktirna karmanaa ॥ 68 ॥

atyaashramibhyah’ shaantebhyo vaktavyam brahmavedanam ।
naaprashaantaaya daatavyam naaputraaya kadaachana ॥ 69 ॥

agnirityaadibhirmantrairbhasmanoddhoolanam tathaa ।
tripund’radhaaranam chaapi vadantyatyaashramam budhaah’ ॥ 70 ॥

yasya deve paraa bhaktiryathaa deve tathaa gurau ।
tasyaite kathitaa hyarthaah’ prakaashante mahaatmanah’ ॥ 71 ॥

shrutivachanena mayaiva samasta
paramakri’paabalatah’ pat’hitam cha ।
yadi viditam sa narah’ svakamoham
tarati shivam vishati priyaroopam ॥ 72 ॥

iti brahmageetaasoopanishatsu
kat’havalleeshvetaashvataravyaakhyaayaamekaadasho’dhyaayah’ ॥ 11 ॥

॥ atha dvaadasho’dhyaayah’ ।
॥ shivasyaahampratyayaashratvam ॥

brahmovaacha.
vakshye saarataram saakshaatsarvashaastraarthasangraham ।
shraddhayaa sahitaa yooyam shri’nutaateeva shobhanam ॥ 1 ॥

asti taavadahamshabdapratyayaalambanam suraah’ ।
sarveshaam nah’ param jnyaanam sa evaatmaa na samshayah’ ॥ 2 ॥

so’yam svaavidyayaa saakshaachchhivah’ sannapi vastutah’ ।
svashivatvamavijnyaaya samsaareevaavabhaasate ॥ 3 ॥

vedoditena maargena paaramparyakramena tu ।
mumukshutvam dri’d’ham praapya punah’ shaantyaadisaadhanaih’ ॥ 4 ॥

sahitah’ shivabhaktyaa cha guroh’ paadau pranamya cha ।
vedaantaanaam mahaavaakyashravanena tathaiva cha ॥ 5 ॥

mananena tathaa devaa dhyaanena paramaatmanah’ ।
pratyagbrahmaikataajnyaanam labdhvaa yaati shivam param ॥ 6 ॥

pratyagaatmaanamadvandvamahamshabdopalakshitam ।
shivaroopena sampashyanneva yaati svapoornataam ॥ 7 ॥

shivaroopatayaa bhaate’hamshabdaarthe muneeshvaraah’ ।
avidyaa vilayam yaati vidyayaa parayaiva tu ॥ 8 ॥

vidyayaa parayaa’vidyaanivri’ttau brahma kevalam ।
shishyate khalu naabhaavo bhaavo naanyastathaa’pi cha ॥ 9 ॥

vyavahaaradri’shaa’vidyaa tannivri’ttishcha kathyate ।
tattvadri’sht’yaa tu naavidyaa tannivri’ttishcha he suraah’ ॥ 10 ॥

brahmaroopatayaa brahma kevalam pratibhaasate ।
yagadroopatayaa’pyetadbrahmaiva pratibhaasate ॥ 11 ॥

vidyaavidyaadibhedena bhaavaabhaavaadibhedatah’ ।
gurushishyaadibhedena brahmaiva pratibhaasate ॥ 12 ॥

brahma sarvamiti jnyaanam brahmapraaptestu saadhanam ।
yaganmaayeti vijnyaanamajnyaanam phalato bhavet ॥ 13 ॥

tathaa’pi paramaadvaitajnyaanasyedam tu vedanam ।
upakaarakamatyantam taddri’sht’vaa vakti cha shrutih’ ॥ 14 ॥

yathaa bhaatasvaroopena satyatvena jagachchhrutih’ ।
angeekri’tya hitam nree’naam kadaachidvakti saadaram ॥ 15 ॥

satyatvena jagadbhaanam samsaarasya pravartakam ।
asatyatvena bhaanam tu samsaarasya nivartakam ॥ 16 ॥

atah’ samsaaranaashaaya kadaachitparamaa shrutih’ ।
yagatsarvamidam maayaa vadatyatyantanirmalaa ॥ 17 ॥

ateeva pakvachittasya chittapaakamapekshya saa ।
sarvam brahmeti kalyaanee shrutirvadati saadaram ॥ 18 ॥

brahmaiva kevalam shuddham vidyate tattvadarshane ।
na cha vidyaa na chaavidyaa jagachcha na chaaparam ॥ 19 ॥

atah’ paramanirvaananisht’hasya parayoginah’ ।
yathaa yathaa’vabhaaso’yam shiva eva na chaaparam ॥ 20 ॥

bhootapoorvaanusandhaanaatkathyate na cha vastutah’ ।
yathaa yathaa’vabhaaso’yam shiva ityapi vedanam ॥ 21 ॥

na hi nirvaananisht’hasya shivasya parayoginah’ ।
yathaa yatheti yatkinchidbhaasate paramaarthatah’ ॥ 22 ॥

tathaa tathaa’vabhaasena svena roopena kevalam ।
stimitodadhivadyogee svayam tisht’hati naanyathaa ॥ 23 ॥

paranirvaananisht’hasya yoginah’ paramaam sthitim ।
svayam cha na vijaanaati na harirna maheshvarah’ ॥ 24 ॥

na mayaa cha parijnyaatum shakyate yoginah’ sthitih’ ।
naapi vedena maanena na cha smri’tipuraanakaih’ ॥ 25 ॥

aho nirvaananisht’hasya yoginah’ paramaa sthitih’ ।
yaadri’shee paramaa nisht’haa taadri’shyeva hi kevalam ॥ 26 ॥

evamroopaa paraa nisht’haa shivasyaasti svabhaavatah’ ।
shivaayaashchaambikaabhartuh’ prasaadena harerapi ॥ 27 ॥

tathaa mamaapi chaanyeshaam na chodyorho maheshvarah’ ।
taadri’groopo mahaadevah’ khalu saakshaatsanaatanah’ ॥ 28 ॥

eedri’shee paramaa nisht’haa guroh’ saakshaannireekshanaat ।
karmasaamye tvanaayaasaatsidhyatyeva na samshayah’ ॥ 29 ॥

deshikam devadevesham shivam vidyaadvichakshanah’ ।
tadisht’am sarvayatnena prakuryaatsarvadaa”daraat ॥ 30 ॥

svasyaanisht’amapi praajnyah’ prakuryaadgurunoditah’ ।
gurorisht’am prakurvaanah’ param nirvaanamri’chchhati ॥ 31 ॥

svaashramam cha svajaatim cha svakeertim cha tathaiva cha ।
svaadri’sht’am lokavidvisht’am bandhuputraadisangamam ॥ 32 ॥

gri’hakshetradhanaadeenaam haanim klesham sukham tathaa ।
anavekshya gurorisht’am kuryaannityamatandritah’ ॥ 33 ॥

gurau preete shivah’ saakshaatprasannah’ pratibhaasate ।
gurordehe mahaadevah’ saambah’ sannihitah’ sadaa ॥ 34 ॥

guroranisht’am mohaadvaa na kuryaatkurute yadi ।
pachyate narake teevre yaavadaabhootasamplavam ॥ 35 ॥

shive kruddhe gurustraataa gurau kruddhe na kashchana ।
tasmaadisht’am guroh’ kuryaatkaayena manasaa giraa ॥ 36 ॥

gururnaamaatmano naanyah’ satyameva na samshayah’ ।
aatmalaabhaatparo laabho naasti naasti na samshayah’ ॥ 37 ॥

anaatmaroopam dehaadi yo dadaati pitaa tu sah’ ।
na guruh’ kathitah’ praajnyaih’ kleshahetuprado hi sah’ ॥ 38 ॥

asht’aishvaryapradastadvadgandharvaadipadapradaah’ ।
saarvabhaumapradashchaapi na guruh’ kleshado hi sah’ ॥ 39 ॥

mantratantraadidastadvallaukikopaayadastathaa ।
na guruh’ kathitah’ praajnyaih’ kleshahetuprado hi sah’ ॥ 40 ॥

satyavatsakalam bhaatam nishchityaasatyaroopatah’ ।
sarvasaakshitayaa”tmaanam vibhajya parachetanam ॥ 41 ॥

yastvam taditi vedaantapradeepena svakam nijam ।
shivatvam bodhayatyesha guruh’ saakshaanna chaaparah’ ॥ 42 ॥

dri’shyaroopamidam sarvam dri’groopena vilaapya cha ।
dri’groopam brahma yo vakti sa gururnaaparah’ pumaan ॥ 43 ॥

paramaadvaitavijnyaanam kri’payaiva dadaati yah’ ।
so’yam guruguruh’ saakshaachchhiva eva na samshayah’ ॥ 44 ॥

taadri’sham deshikam saakshaadvedaantaambujabhaaskaram ।
toshayetsarvayatnena shreyase bhooyase narah’ ॥ 45 ॥

sarvavedaantavaakyaanaamarthah’ sangraharoopatah’ ।
kathitashcha mayaa devaa maamaaha parameshvarah’ ॥ 46 ॥

sarvajnyah’ sarvavitsaakshaadaaptakaamah’ kri’paakarah’ ।
sarvadoshavinirmuktah’ satyamevaabraveenmama ॥ 47 ॥

yathaa”ha sarvavedaanaamartham sarvajnya eeshvarah’ ।
tathaiva kathito’smaabhih’ satyameva na samshayah’ ॥ 48 ॥

svaprakaashasvaroopasya svatah’shuddhasya shoolinah’ ।
karaamalakavatsarvam pratyaksham hi na samshayah’ ॥ 49 ॥

vedaanaamanyathaivaartham ye vadanti vimohitaah’ ।
mahaasaahasikaa eva te naraa na hi samshayah’ ॥ 50 ॥

maduktaarthaprakaarena vinaa ye pravadanti te ।
andhakoope niraalambe patantyeva na samshayah’ ॥ 51 ॥

vedaarthah’ paramaadvaitam netaratsurapungavaah’ ।
no chedatraiva me moordhaa patishyati na samshayah’ ॥ 52 ॥

anyathaa vedavaakyaanaamartha ityabhishankayaa ।
anishchitaarthashchenmoordhaa yushmaakam cha patishyati ॥ 53 ॥

atah’ param na vaktavyam vidyate surapungavaah’ ।
satyameva mayaa proktam shambhoh’ paadau spri’shaamyaham ॥ 54 ॥

soota uvaacha ।
evamuktvaa mahaatejaa brahmaa cha surapungavaan ।
pratyagbhootam paraanandam paarvateepatimeeshvaram ॥ 55 ॥

paramaadvaitaroopam tam bhavarogasya bheshajam ।
smri’tvaa natvaa punah’ stutvaa bhaktyaa paravasho’bhavat ॥ 56 ॥

devaashcha devadevesham smri’tvaa saamyam triyambakam ।
pranamya dand’avadbhoomau vivashaa abhavanmudaa ॥ 57 ॥

devadevo mahaadevo mahaakaarunikottamah’ ।
tatraivaavirabhooddevyaa saha satyatapodhanaah’ ॥ 58 ॥

vishnushcha padmayaa saardham tatraiva brahmavittamaah’ ।
aagato bhagavaandrasht’umasheshasuranaayakam ॥ 59 ॥

pushpavri’sht’irabhavadyathaa puraa
svastipoorvavachanaani chaabhavan ।
tatra bhaktisahitena vishnunaa
padmayaa cha paripoojitah’ shivah’ ॥ 60 ॥

shankaropi shashishekharah’ para-
stvambayaiva sahitah’ sanaatanah’ ।
tatra nri’tyamakarodatiprabhuh’
svasvaroopaparavedanapriyaat ॥ 61 ॥

sarvalokajananee shivaa paraa
paapanaashakarabodhadaayinee ।
brahmavajradharapoorvakaanimaa-
nsvaanubhootisahitena chakshushaa ॥ 62 ॥

vilokya kaarunyabalena kevalam
prabodhayaamaasa surottamaanimaan ।
punah’ prajaanaathapurah’saraah’ suraah’
pranri’tyamaanam tu shivam shivaamapi ॥ 63 ॥

tvakchakshushaiva dadri’shuh’ shrutimastakottha-
vijnyaanaroopaparalochanagocharaarham ।
bhaktyaa punah’ paramakaarunikam mahaantam
panchaaksharena bhavapaashaharena poojyam ॥ 64 ॥

tusht’avuh’ shrutivachobhiraadaraa-
nnasht’akasht’abhavapaashabandhanaah’ ।
isht’asiddhirabhavaddhi yah’ suraah’
ityavochadashubhaapahah’ shivah’ ॥ 65 ॥

shaankaree cha sharanaagatapriyaa
bandhahetumalanaashakaarinee ।
matprasaadabalalabdhavedanaa
ityavochadabhavannatipriyaa ॥ 66 ॥

keshavo’pi surapungavaanprati
praaha shambhurayamadbhutah’ prabhuh’ ।
sarvavedashirasaamagocharah’
preeta eva bhavataamiti dvijaah’ ॥ 67 ॥

devo’pi kaarunyarasaardramaanasah’
suraanasheshaanajapoorvakaanprati ।
uvaacha geetaamatishobhanaamimaam
mamaanukoolaamapi yah’ pat’hedvijah’ ॥ 68 ॥

sa yaati maameva nirastabandhanah’
paraa shivaa vaachi sadaiva vartate ।
divaakarenaapi samashcha tejasaa
shriyaa mukundena samah’ sadaa bhavet ॥ 69 ॥

eshaa geetaa brahmageetaabhidhaanaa
shrutyaa yuktaa sarvageetottamaa cha ।
vedaakaaraa vedanisht’hairdvijendrai-
rbhaktyaa paat’hyaa naiva shoodraadibhishcha ॥ 70 ॥

ityevam paramashivah’ prabhaashya naathah’
shisht’aanaamashubhaharah’ puratrayaarih’ ।
bhaktaanaamamalasukhaprabodhakaaree
tatraiva sphuranasukhe tiro babhoova ॥ 71 ॥

daivee saa sakalajagadvichitrachitraa
kaarunyaadakhilasuraanajam vilokya ।
supreetaa paramasukhaprabodharoopaa
tatraiva sphuranasukhe tiro babhoova ॥ 72 ॥

vishnurlakshmyaa saakamaashvaasya devaan
hri’sht’astusht’ah’ svasya vaikunt’hamaapa ।
brahmaa devaanaatmavidyaabhiyuktaam-
styaktvaa rudradhyaananisht’ho babhoova ॥ 73 ॥

devaah’ sarve dand’avadbhoomibhaage
bhaktyaa saardham padmayonim pranamya ।
hri’sht’aatmaanah’ satyabodhaikanisht’haah’
sadyah’ svam svam deshameeyurdvijendraah’ ॥ 74 ॥

eettham saakshaadbrahmageetam bhavadbhih’
shuddhajnyaanairaadarena shrutaiva ।
mattah’ shraddhaabhaktiyuktasya vipraa
nityam deyaa netarasyaatishuddhaa ॥ 75 ॥

iti parashivabhaktyaa praaptavidyastu sootah’
sukhaghanashivatattvapraapikaameva geetaam ।
muniganahitabuddhyaa”bhaashya nirvaanaroopam
parataramavalokya prajnyayaa maunamaapa ॥ 76 ॥

munayashcha gurum paravedinam
pranipatya samastahitapradam ।
hri’dayasthamahampadalakshitam
paratattvatayaiva viduh’ sthiram ॥ 77 ॥

iti shreebrahmageetaasoopanishatsu shivasyaahampratyayaashratvam
naama dvadasho’dhyaayah’ ॥ 12 ॥

॥ iti brahmageetaa samaaptaa ॥

Also Read:

Brahma Gita Skanda Purana Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Brahma Gita Skanda Purana Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top