Durga Stotram

Sri Dakshina Kali Shoda Nyasa – Part 5

Continuation of Part 4: I. kālībīja sampuṭikaraṇa anyamātṛka ṣoḍhā nyāsaḥ :- The following bījās “ṛm̐ ṝm̐ ḷm̐ ḹm̐” are enclosed by the bījās “krīm̐ krīm̐”. The words in the parentheses () need not be pronounced. They simply represent the location to touch with the nyāsa mudra. S.no. IAST Devanāgari Procedure 1 krīm̐ krīm̐ ṛm̐ ṝm̐ […]

Sri Dakshina Kali Shoda Nyasa – Part 4

Continuation of Part 3: g. māyābīja sampuṭikaraṇa mātṛka ṣoḍhā nyāsaḥ :- Each letter of the Sanskrit alphabet combined with nada-bindu (m̐) is enclosed by the māyā bīja “hrīm̐”. The words in the parentheses () need not be pronounced. They simply represent the location to touch with the nyāsa mudra. S.no. IAST Devanāgari Procedure 1 hrīm̐ […]

Sri Dakshina Kali Maha Shoda Nyasa – Part 3

Continuation of Part 2: e. kāmabīja sampuṭikaraṇa mātṛka nyāsaḥ :- Each letter of the Sanskrit alphabet combined with nada-bindu (m̐) is enclosed by the kāma bīja “klīm̐”. The words in the parentheses () need not be pronounced. They simply represent the location to touch with the nyāsa mudra. IAST Devanāgari Procedure 1 klīm̐ am̐ klīm̐ […]

Sri Dakshina Kali Maha Shoda Nyasa – Part 2

Continuation of Part 1: c.śrībīja sampuṭikaraṇa mātṛka ṣoḍhā nyāsaḥ :- Each letter of the Sanskrit alphabet combined with nada-bindu (m̐) is enclosed by the śrībīja “śrīm̐”. The words in the parentheses () need not be pronounced. They simply represent the location to touch with the nyāsa mudra. S.no. IAST Devanāgari Procedure 1 śrīm̐ am̐ śrīm̐ […]

Sri Dakshina Kali Shoda Nyasa – Part 1

Sri Dakshina Kali Maha Shoda Nyasa: Prologue:- The Śrī Kālī nyāsās mentioned in this document are specified in the Vīra tantra and applicable to all Her mantras. All of the ṣoḍhā nyāsas are variations of the mātṛka nyāsa, which involves combining each of the Sanskrit alphabet with the nada-bindu ‘m̐’. Sir John Woodroofe, alias Arthur […]

Dakshina Kali Mantra Japa Lyrics in Sanskrit

Dakshina Kali Mantra Japa in Sanskrit: ॥ श्री दक्षिणकाली महा मन्त्रः ॥ 1.ऋष्यादि न्यासः अस्य श्री दक्षिणकाली महामन्त्रस्य। भैरव ऋषिः। उष्णिक् छन्दः। दक्षिणकालिका देवता॥ क्रीं बीजम्। हूं शक्तिः। क्रीं कीलकम्॥ श्री दक्षिणकालि देवी दर्शन भाषण सिद्ध्यर्थे श्री दक्षिणकाली महा मन्त्र जपे विनियोगः॥ 2.करन्यासः क्रां – अङ्गुष्ठाभ्याम् नमः । क्रीं – तर्जनीभ्यां नमः। क्रूं – मध्यमाभ्यां […]

Dakshina Kali Mantra Japa Lyrics in English

Dakshina Kali Mantra Japa in English: ॥ sri Daksinakali Maha Mantrah ॥ 1. rsyadi nyasah: asya sri daksinakali mahamantrasya । bhairava rsih । usnik chandah  । daksinakalika devata ॥ open the right palm and touch the top of the forehead । right palm on the mouth । right palm on the heart chakra ॥ krim […]

Sree Lalita Sahasra Namavali Lyrics in English

Sri Lalita Sahasra Namavali Lyrics in English: || dhyanam || sindurarunavigraham trinayanam manikyamaulisphurat taranayakasekharam smitamukhimapinavaksoruham | panibhyamalipurnaratnacasakam raktotpalam bibhratim saumyam ratnaghaṭastharaktacaranam dhyayetparamambikam || arunam karunatarangitaksim dhrtapasankusapuspabanacapam | animadibhiravrtam mayukhairahamityeva vibhavaye bhavanim || dhyayet padmasanastham vikasitavadanam padmapatrayataksim hemabham pitavastram karakalitalasaddhemapadmam varangim | sarvalankarayuktam satatamabhayadam bhaktanamram bhavanim srividyam santamurtim sakalasuranutam sarvasampatpradatrim || sakunkumavilepanamalikacumbikasturikam samandahasiteksanam sasaracapapasankusam | asesajanamohinimarunamalyabhusambaram […]

Durga Kavach, Durga Kavacham Lyrics in English With Meaning

Durga Kavacham lyrics in English: Srunu Devi Pravakshyami Kavacham Sarva Sidhitham Padithwa Padayithwa Cha Naro Muchyaetha Sankadath || 1 || Ajnathwa Kavacham Devi Durga Mantram Cha Yojabaeth Sa Chaapnothi Balam Thasya Pancha Nagam Vrajeth || 2 || Umadevi Sirah Pathu Lalaadae Sooladharini Chakshushi Kesari Paathu Karnou Cha Dwara Vasini || 3 || Sugandha Nasikae Paathu […]

Sri Durga Suktam Lyrics in English With Meaning

Devi Stotram – Durga Suktam in English Om Jatavedase sunavamaso mamarati yatonidahati vedah, Sanah parshadati durgani vishva naveva sindhum duritatyagnih… Tamagnivarnam tapasa jvalantim vairochanim karmaphaleshhu jushhtam, Durgam devi sharanamaham prapadye sutarasitarase namah Agne tvam paaraya navyo asman svastibhiriti durgani vishva, Pushcha prithvi bahula na urvi bhava tokaya tanayaya shamyoh Vishvani no durgaha jatavedassindhunna nava duritatiparshi, […]

Scroll to top