Templesinindiainfo

Best Spiritual Website

Pratyangira Devi

Sri Lakshmi Prathyangira Devi Maha Mantra in Sanskrit and English

Sri Lakshmi Prathyangira Devi Maha Mantra: Viniyogaḥ / विनियोगः : oṃ asyaśrī lakṣmī pratyaṅgirā mahāmantrasya । śrībhārgava ṛṣiḥ । phadati chandaḥ । kaliyuge sulabhasādhya aṣṭabhuji śrīlakṣmī pratyaṅgirādevatā । śrīm̐ satva bījaṃ । hraum̐ rajo kīlakaṃ । kraum̐ tamo śaktiḥ । rasanālalānādi aṣṭanāḍī śuddhi dvārā ayurārogya aṣṭaiśvarya ihaloka saukhyādi kuṇḍalinī jāgṛtādi paralokaprāptaye jape viniyogaḥ ॥ ॐ […]

Sri Rudra Pratyangira Devi Mantra in Sanskrit and English

Sri Rudra Pratyangira Mantram: Viniyogaḥ / विनियोगः : oṃ asyaśrī rudra pratyaṅgirā mahā mantrasya aghora ṛṣiḥ । bhrāhmi jagati chandaḥ mahogra rūpiṇi śrī rudra pratyaṅgirā devatā । khām̐ bījaṃ । klīm̐ śaktiḥ klūm̐ kīlakaṃ । antarbahir jñāta ajñāta śatrumāraṇārthe jape viniyogaḥ ॥ ॐ अस्यश्री रुद्र प्रत्यङ्गिरा महा मन्त्रस्य अघोर ऋषिः । भ्राह्मि जगति छन्दः महोग्र […]

Sri Sarabha Pratyangira Mantra in Sanskrit and English

Sri Sarabha Pratyangira Devi Mantram: Viniyogaḥ / विनियोगः: oṃ asyaśrī śarabha pratyaṅgirā śarabheśvara ṛṣiḥ । bhrāhmi bṛhati chandaḥ śrī śarabha pratyaṅgirā devatā । khem̐ bījaṃ । khām̐ śaktiḥ kham̐ kīlakaṃ । samasta śāpadoṣa nivāraṇārthe jape viniyogaḥ ॥ ॐ अस्यश्री शरभ प्रत्यङ्गिरा शरभेश्वर ऋषिः । भ्राह्मि बृहति छन्दः श्री शरभ प्रत्यङ्गिरा देवता । खेँ बीजं । […]

Sri Vanadurga Prathyangira Mantra in Sanskrit and English

Sri Vanadurga Prathyangira Mantra: Viniyogaḥ / विनियोगः : asyaśrī vanadurgā pratyaṅgirā mahāmantrasya kirāteśvara ṛṣiḥ । brahmī triṣṭup chandaḥ । antaryāmī nārāyaṇaḥ kirātarūpa dhāriṇī । śrī vanadurgā pratyaṅgirā devatā । hum̐ bījaṃ । hrim̐ śaktiḥ । śām̐ kīlakaṃ । śrī vanadurgā pratyaṅgirā siddhyarthe jape viniyogaḥ ॥ अस्यश्री वनदुर्गा प्रत्यङ्गिरा महामन्त्रस्य किरातेश्वर ऋषिः । ब्रह्मी त्रिष्टुप् छन्दः […]

Sri Aghora Prathyangira Devi Mantra in Sanskrit and English

Sri Aghora Prathyangira Mantra: Purpose: The mantra of Srī Aghora pratyaṅgira mantra is considered ultra-powerful in destroying all types of enemies, internal and external, competitors and any other types of adversaries or adverse situations one may find themselves in. It acts as a weapon in clearing our karmas and purifying us within and removing all […]

Sri Kiratarupa Prathyangira Devi Mantra in Sanskrit and English

Sri Kiratarupa Prathyangira Mantram: Viniyogaḥ / विनियोगः : asyaśrī kirātarūpa pratyaṅgirā mantrasya kālāgni rudra ṛṣiḥ । ārṣi phaḍakti chandaḥ । śrī kirātarūpa pratyaṅgirā devatā । khem̐ khem̐ kham̐ bījaṃ । ghrasauḥ śaktiḥ । ram̐ ram̐ kīlakaṃ । antarbahir jñāta ajñāta śatrūmāraṇārthe jape viniyogaḥ ॥ Karanyāsaḥ / करन्यासः : oṃ khem̐ khem̐ kham̐ ghrasām̐ aghora mṛtyurūpe […]

Sri Siddhi/Siddha Lakshmi Mantra in Sanskrit and English

Sri Siddha Lakshmi Mantra – Ekādaśakṣara Siddhalakshmi Mantra: 11 lettered Siddhalakṣmī Mantra: Purpose: Gaining unlimited material and spiritual wealth.Source: Daśamahāvidya Tantra and Śāradā Tilakam. Siddhalakṣmī is a very fierce and wrathful aspect of the Divine Mother holding various weapons to destroy all evil and remove karmic afflictions, to help us attain material and spiritual progress. […]

Sri Prathyangira Devi Laghu Homa in Sanskrit and English

Sri Prathyangira Devi Laghu Homa Paddhati: This is a short procedure for those who are interested in performing Śrī Pratyaṅgirā devi homam, but are also heavily constrained by time factors. Those facing very serious issues, should consider performing the longer version to the best of their abilities. The below procedure is to be followed – […]

Sri Atharvana Bhadrakali Pratyangira Maha Mantra – 3 in Sanskrit and English

Sri Atharvana Bhadrakali Pratyangira Maha Mantra: Purpose : To eradicate black magic and eliminate all enemies, internal and external. Source :- Āmnāya Mandāraṃ. 1. viniyogaḥ / विनियोगः : oṃ asyaśrī atharvaṇa bhadrakālī / pratyaṅgirā mahāmantrasya । pratyaṅgirā ṛṣiḥ । anuṣṭup chandaḥ । śrī atharavaṇa bhadrakālī devatā । kṣam̐ bījaṃ । hum̐ śaktiḥ । phaṭ kīlakaṃ […]

Sri Atharvana Bhadrakali Pratyangira Maha Mantra – 2 in Sanskrit and English

Sri Atharvaṇa Bhadrakali Prathyangira Mahamantra Variation – 2: Purpose: To eradicate black magic and eliminate all enemies, internal and external. Source: Pratyaṅgirā Tantraṃ. 1. viniyogaḥ / विनियोगः : asya śrī pratyaṅgirāmbā mahāmantrasya ।aṅgirasau pratyaṅgīrasau ṛṣiḥ ।gāyatrī chandaḥ ।śrī atharvaṇa bhadrakālī pratyaṅgirāmbā devatā ।krām̐ bījaṃ ।krīm̐ śaktiḥ ।krūm̐ kīlakaṃ ।mama śrī atharvaṇa bhadrakālī pratyaṅgirāmbā prasāda siddhyarthe […]

Scroll to top