Templesinindiainfo

Best Spiritual Website

Sri Lakshmi Prathyangira Devi Maha Mantra in Sanskrit and English

Sri Lakshmi Prathyangira Devi Maha Mantra:

Viniyogaḥ / विनियोगः :

oṃ asyaśrī lakṣmī pratyaṅgirā mahāmantrasya ।

śrībhārgava ṛṣiḥ ।

phadati chandaḥ ।

kaliyuge sulabhasādhya aṣṭabhuji śrīlakṣmī pratyaṅgirādevatā ।

śrīm̐ satva bījaṃ ।

hraum̐ rajo kīlakaṃ ।

kraum̐ tamo śaktiḥ ।

rasanālalānādi aṣṭanāḍī śuddhi dvārā ayurārogya aṣṭaiśvarya ihaloka saukhyādi kuṇḍalinī jāgṛtādi paralokaprāptaye jape viniyogaḥ ॥

ॐ अस्यश्री लक्ष्मी प्रत्यङ्गिरा महामन्त्रस्य ।

श्रीभार्गव ऋषिः ।

फदति छन्दः ।

कलियुगे सुलभसाध्य अष्टभुजि श्रीलक्ष्मी प्रत्यङ्गिरादेवता ।

श्रीँ सत्व बीजं ।

ह्रौँ रजो कीलकं ।

क्रौँ तमो शक्तिः ।

रसनाललानादि अष्टनाडी शुद्धि द्वारा अयुरारोग्य अष्टैश्वर्य इहलोक सौख्यादि कुण्डलिनी जागृतादि परलोकप्राप्तये जपे विनियोगः ॥

ṛṣyādi nyāsaḥ / ऋष्यादि न्यासः :

śrībhārgava ṛṣaye namaḥ śirase ।

ārṣī gāyatrī phadati chandase namaḥ mukhe ।

śrīlakṣmī pratyaṅgirāyai namaḥ hṛdi ।

śrīm̐ satvabījakīlakāya namaḥ guhye ।

kraum̐ tamobījaśaktaye namaḥ nābhau ।

śrim̐ namaḥ nābhyādi pādāntaṃ ।

śraum̐ namaḥ kaṇṭhādi pādāntaṃ ।

śraḥ namaḥ kaṇṭhādi nābhyantaṃ ।

śrīm̐ namaḥ mūrdhādi kaṇṭhāntaṃ ।

hraum̐ namaḥ vāmapādatale ।

kraum̐ namaḥ dakṣiṇapādatale ।

śrām̐ namaḥ ubhayoḥ ।

iti ṛṣyādi nyāsaḥ ॥

श्रीभार्गव ऋषये नमः शिरसे ।

आर्षी गायत्री फदति छन्दसे नमः मुखे ।

श्रीलक्ष्मी प्रत्यङ्गिरायै नमः हृदि ।

श्रीँ सत्वबीजकीलकाय नमः गुह्ये ।

क्रौँ तमोबीजशक्तये नमः नाभौ ।

श्रिँ नमः नाभ्यादि पादान्तं ।

श्रौँ नमः कण्ठादि पादान्तं ।

श्रः नमः कण्ठादि नाभ्यन्तं ।

श्रीँ नमः मूर्धादि कण्ठान्तं ।

ह्रौँ नमः वामपादतले ।

क्रौँ नमः दक्षिणपादतले ।

श्राँ नमः उभयोः ।

इति ऋष्यादि न्यासः ॥

karanyāsaḥ / करन्यासः :

oṃ śrim̐ śrīm̐ svarūpiṇi aṅguṣṭhābhyāṃ namaḥ ।

śrām̐ śraḥ śraum̐ śrīm̐ śāriṇi tarjanībhyāṃ namaḥ ।

śraḥ śrīm̐ śraḥ śraum̐ śrīm̐ śrīm̐ madhyamābhyāṃ namaḥ ।

lakṣmīṃ śrīm̐ oṃ śrīm̐ oṃ śrīm̐ anāmikābhyāṃ namaḥ ।

lakṣmīpratyaṇgire hraum̐ kraum̐ kaniṣṭhikābhyāṃ namaḥ ।

śrīm̐ śrām̐ hum̐ phaṭ svāhā karatalakara pṛṣṭhābhyāṃ namaḥ ।

iti karanyāsaḥ ॥

ॐ श्रिँ श्रीँ स्वरूपिणि अङ्गुष्ठाभ्यां नमः ।

श्राँ श्रः श्रौँ श्रीँ शारिणि तर्जनीभ्यां नमः ।

श्रः श्रीँ श्रः श्रौँ श्रीँ श्रीँ मध्यमाभ्यां नमः ।

लक्ष्मीं श्रीँ ॐ श्रीँ ॐ श्रीँ अनामिकाभ्यां नमः ।

लक्ष्मीप्रत्यण्गिरे ह्रौँ क्रौँ कनिष्ठिकाभ्यां नमः ।

श्रीँ श्राँ हुँ फट् स्वाहा करतलकर पृष्ठाभ्यां नमः ।

इति करन्यासः ॥

aṅga nyāsaḥ / अङ्ग न्यासः :

oṃ śrim̐ śrīm̐ svarūpiṇi hṛdayāya namaḥ ।

śrām̐ śraḥ śraum̐ śrīm̐ śāriṇi śirase svāhā ।

śraḥ śrīm̐ śraḥ śraum̐ śrīm̐ śrīm̐ śikhāyai vaṣaṭ ।

lakṣmīṃ śrīm̐ oṃ śrīm̐ oṃ śrīm̐ kavacāya hum̐ ।

lakṣmīpratyaṇgire hraum̐ kraum̐ netratrayāya vauṣaṭ ।

śrīm̐ śrām̐ hum̐ phaṭ svāhā astrāya phaṭ ।

iti aṅga nyāsaḥ ॥

bhūr bhuvaḥ ssuvarom iti dikbhandaḥ ।

ॐ श्रिँ श्रीँ स्वरूपिणि हृदयाय नमः ।

श्राँ श्रः श्रौँ श्रीँ शारिणि शिरसे स्वाहा ।

श्रः श्रीँ श्रः श्रौँ श्रीँ श्रीँ शिखायै वषट् ।

लक्ष्मीं श्रीँ ॐ श्रीँ ॐ श्रीँ कवचाय हुँ ।

लक्ष्मीप्रत्यण्गिरे ह्रौँ क्रौँ नेत्रत्रयाय वौषट् ।

श्रीँ श्राँ हुँ फट् स्वाहा अस्त्राय फट् ।

इति अङ्ग न्यासः ॥

भूर् भुवः स्सुवरोम् इति दिक्भन्दः ।

laṃ ityādi pañcapūja / लं इत्यादि पञ्चपूज :

laṃ – pṛthivyātmikāyai gandham samarpayāmi ।

haṃ – ākāśātmikāyai puṣpai: pūjayāmi ।

yaṃ – vāyvātmikāyai dhūpamāghrāpayāmi ।

raṃ – agnyātmikāyai dīpaṃ darśayāmi ।

vaṃ – amṛtātmikāyai amṛtaṃ mahā naivedyam nivedayāmi ।

saṃ – sarvātmikāyai sarvopacārapūjāṃ samarpayāmi ।

iti ityādi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।

हं – आकाशात्मिकायै पुष्पै: पूजयामि ।

यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं – अग्न्यात्मिकायै दीपं दर्शयामि ।

वं – अमृतात्मिकायै अमृतं महा नैवेद्यम् निवेदयामि ।

सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।

इति इत्यादि पञ्च पूज ॥

dhyānam / ध्यानम् :

lakṣmīṃ rahasya vidyābodhini lam̐kāra ।

karāvalambā tejini nim̐kāranirlepani ।

dāridrya nirmūlani devīlakṣmī pratyaṅgirā ।

mahāmahamānvitā maheśvaryaṃ dehidehimātā ॥

लक्ष्मीं रहस्य विद्याबोधिनि लँकार ।

करावलम्बा तेजिनि निँकारनिर्लेपनि ।

दारिद्र्य निर्मूलनि देवीलक्ष्मी प्रत्यङ्गिरा ।

महामहमान्विता महेश्वर्यं देहिदेहिमाता ॥

Meaning :

Salutation to śrī lakṣmi, the secret knowledge giver and is the kuṇḍalini śakti with lam̐ at the mūlādhāra cakra. She facilitates and supports the entire Creation and the expansion of the consciousness and is the ‘nim̐’ in agniṃ, the first word of the ṛgveda and Her praNava kāmakalā bīja is īm̐. She is the remover of all poverty and misknowledge. She is the supreme knowledge or mahāvidya and She is śakti Herself.

Mantraḥ / मन्त्रः :

oṃ śrim̐ śrīm̐ svarūpiṇi ।

śrām̐ śraḥ śraum̐ śrīm̐ śāriṇi ।

śraḥ śrīm̐ śraḥ śraum̐ śrīm̐ śrīm̐ lakṣmīṃ śrīm̐ oṃ śrīm̐ oṃ śrīm̐ lakṣmīpratyaṇgire hraum̐ kraum̐ śrīm̐ śrīm̐ hum̐ phaṭ svāhā ॥

ॐ श्रिँ श्रीँ स्वरूपिणि ।

श्राँ श्रः श्रौँ श्रीँ शारिणि ।

श्रः श्रीँ श्रः श्रौँ श्रीँ श्रीँ लक्ष्मीं श्रीँ ॐ श्रीँ ॐ श्रीँ लक्ष्मीप्रत्यण्गिरे ह्रौँ क्रौँ श्रीँ श्रीँ हुँ फट् स्वाहा ॥

Aṅga nyāsaḥ / अङ्ग न्यासः :

oṃ śrim̐ śrīm̐ svarūpiṇi hṛdayāya namaḥ ।

śrām̐ śraḥ śraum̐ śrīm̐ śāriṇi śirase svāhā ।

śraḥ śrīm̐ śraḥ śraum̐ śrīm̐ śrīm̐ śikhāyai vaṣaṭ ।

lakṣmīṃ śrīm̐ oṃ śrīm̐ oṃ śrīm̐ kavacāya hum̐ ।

lakṣmīpratyaṇgire hraum̐ kraum̐ netratrayāya vauṣaṭ ।

śrīm̐ śrām̐ hum̐ phaṭ svāhā astrāya phaṭ ।

iti aṅga nyāsaḥ ॥

bhūr bhuvaḥ ssuvarom iti dikvimokaḥ ।

ॐ श्रिँ श्रीँ स्वरूपिणि हृदयाय नमः ।

श्राँ श्रः श्रौँ श्रीँ शारिणि शिरसे स्वाहा ।

श्रः श्रीँ श्रः श्रौँ श्रीँ श्रीँ शिखायै वषट् ।

लक्ष्मीं श्रीँ ॐ श्रीँ ॐ श्रीँ कवचाय हुँ ।

लक्ष्मीप्रत्यण्गिरे ह्रौँ क्रौँ नेत्रत्रयाय वौषट् ।

श्रीँ श्राँ हुँ फट् स्वाहा अस्त्राय फट् ।

इति अङ्ग न्यासः ॥

भूर् भुवः स्सुवरोम् इति दिक्विमोकः ।

Dhyānam / ध्यानम् :

lakṣmīṃ rahasya vidyābodhini lam̐kāra ।

karāvalambā tejini nim̐kāranirlepani ।

dāridrya nirmūlani devīlakṣmī pratyaṅgirā ।

mahāmahamānvitā maheśvaryaṃ dehidehimātā ॥

लक्ष्मीं रहस्य विद्याबोधिनि लँकार ।

करावलम्बा तेजिनि निँकारनिर्लेपनि ।

दारिद्र्य निर्मूलनि देवीलक्ष्मी प्रत्यङ्गिरा ।

महामहमान्विता महेश्वर्यं देहिदेहिमाता ॥

laṃ ityādi pañcapūja / लं इत्यादि पञ्चपूज :

laṃ – pṛthivyātmikāyai gandham samarpayāmi ।

haṃ – ākāśātmikāyai puṣpai: pūjayāmi ।

yaṃ – vāyvātmikāyai dhūpamāghrāpayāmi ।

raṃ – agnyātmikāyai dīpaṃ darśayāmi ।

vaṃ – amṛtātmikāyai amṛtaṃ mahā naivedyam

nivedayāmi ।

saṃ – sarvātmikāyai sarvopacārapūjāṃ samarpayāmi ।

iti ityādi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।

हं – आकाशात्मिकायै पुष्पै: पूजयामि ।

यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं – अग्न्यात्मिकायै दीपं दर्शयामि ।

वं – अमृतात्मिकायै अमृतं महा नैवेद्यम्

निवेदयामि ।

सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।

इति इत्यादि पञ्च पूज ॥

japa samarpaṇam / जप समर्पणम् :

guhyāti guhya goptrī tvam gṛhāṇāsmatkṛtam japam ।

siddhirbhavatu me devi tvatprasādān mayi sthirā ॥

/ devasya dakṣa kare devyāḥ vāma kare samarpayet )

गुह्याति गुह्य गोप्त्री त्वम् गृहाणास्मत्कृतम् जपम् ।

सिद्धिर्भवतु मे देवि त्वत्प्रसादान् मयि स्थिरा ॥

/ देवस्य दक्ष करे देव्याः वाम करे समर्पयेत् )

Also Read:

  1. 108 Names of Shri Pratyangira | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil
  2. 1000 Names of Sri Pratyangira Devi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil
  3. Pratyangira Yantra Avarana Puja and Homa (Detailed Version)
  4. Sri Prathyangira Devi Avarana Puja – Laghu (Short Version)
  5. Sri Maha Prathyangira Khadgamala Stotram
  6. Sri Prathyangira Devi Sarvartha Kavacham
  7. Sri Baglamukhi Pratyangira Kavacham
  8. Sri Tara Pratyangira Kavach
  9. Pratyangira Devi Homam
  10. Atmaraksana Sri Pratyangira Mantra Japa
  11. Pratyangira Moola Mantra
  12. Pratyangira Gayatri Mantra
  13. Sri Atharvana Bhadrakali Pratyangira Mahamantra
  14. Sri Atharvaṇa Bhadrakali Prathyangira Mahamantra Variation – 2
  15. Sri Atharvana Bhadrakali Pratyangira Mahamantra -Variation 3
  16. Sri Prathyangira Devi Laghu Homa
  17. Sri Siddhi/Siddha Lakshmi Mantra
  18. Sri Kiratarupa Prathyangira Devi Mantra
  19. Sri Aghora Prathyangira Devi Mantra
  20. Sri Vanadurga Prathyangira Mantra
  21. Sri Sarabha Pratyangira Mantra
  22. Sri Rudra Pratyangira Mantra
Sri Lakshmi Prathyangira Devi Maha Mantra in Sanskrit and English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top