Templesinindiainfo

Best Spiritual Website

Sri Kiratarupa Prathyangira Devi Mantra in Sanskrit and English

Sri Kiratarupa Prathyangira Mantram:

Viniyogaḥ / विनियोगः :

asyaśrī kirātarūpa pratyaṅgirā mantrasya kālāgni rudra ṛṣiḥ । ārṣi phaḍakti chandaḥ । śrī kirātarūpa pratyaṅgirā devatā । khem̐ khem̐ kham̐ bījaṃ । ghrasauḥ śaktiḥ । ram̐ ram̐ kīlakaṃ । antarbahir jñāta ajñāta śatrūmāraṇārthe jape viniyogaḥ ॥

Karanyāsaḥ / करन्यासः :

oṃ khem̐ khem̐ kham̐ ghrasām̐ aghora mṛtyurūpe aṅguṣṭhābhyāṃ namaḥ ।

oṃ khem̐ khem̐ kham̐ ghrasīm̐ kāla mṛtyurūpe tarjanībhyāṃ namaḥ ।

oṃ khem̐ khem̐ kham̐ ghrasūm̐

ram̐ ram̐ kirāta rūpa pratyaṅgirā

madhyamābhyāṃ namaḥ ।

oṃ khem̐ khem̐ kham̐ ghrasaim̐

aghora mṛtyurūpe anāmikābhyāṃ namaḥ ।

oṃ khem̐ khem̐ kham̐ ghrasaum̐ kaniṣṭhikābhyāṃ namaḥ ।

oṃ khem̐ khem̐ kham̐ ghrasauḥ

kirāta rūpa pratyaṅgire

karatalakara pṛṣṭhābhyāṃ namaḥ ।

iti karanyāsaḥ ॥

ॐ खेँ खेँ खँ घ्रसाँ अघोर मृत्युरूपे अङ्गुष्ठाभ्यां नमः ।

ॐ खेँ खेँ खँ घ्रसीँ काल मृत्युरूपे तर्जनीभ्यां नमः ।

ॐ खेँ खेँ खँ घ्रसूँ

रँ रँ किरात रूप प्रत्यङ्गिरा

मध्यमाभ्यां नमः ।

ॐ खेँ खेँ खँ घ्रसैँ

अघोर मृत्युरूपे अनामिकाभ्यां नमः ।

ॐ खेँ खेँ खँ घ्रसौँ कनिष्ठिकाभ्यां नमः ।

ॐ खेँ खेँ खँ घ्रसौः

किरात रूप प्रत्यङ्गिरे

करतलकर पृष्ठाभ्यां नमः ।

इति करन्यासः ॥

aṅga nyāsaḥ / अङ्ग न्यासः :

oṃ khem̐ khem̐ kham̐ ghrasām̐ aghora mṛtyurūpe hṛdayāya namaḥ ।

oṃ khem̐ khem̐ kham̐ ghrasīm̐ kāla mṛtyurūpe śirase svāhā ।

oṃ khem̐ khem̐ kham̐ ghrasūm̐

ram̐ ram̐ kirāta rūpa pratyaṅgirā śikhāyai vaṣaṭ ।

oṃ khem̐ khem̐ kham̐ ghrasaim̐

aghora mṛtyurūpe kavacāya hum̐ ।

oṃ khem̐ khem̐ kham̐ ghrasaum̐ netratrayāya vauṣaṭ ।

oṃ khem̐ khem̐ kham̐ ghrasauḥ

kirāta rūpa pratyaṅgire astrāya phaṭ ।

iti aṅga nyāsaḥ ॥

bhūr bhuvaḥ ssuvarom iti dikbhandaḥ ।

ॐ खेँ खेँ खँ घ्रसाँ अघोर मृत्युरूपे हृदयाय नमः ।

ॐ खेँ खेँ खँ घ्रसीँ काल मृत्युरूपे शिरसे स्वाहा ।

ॐ खेँ खेँ खँ घ्रसूँ

रँ रँ किरात रूप प्रत्यङ्गिरा शिखायै वषट् ।

ॐ खेँ खेँ खँ घ्रसैँ

अघोर मृत्युरूपे कवचाय हुँ ।

ॐ खेँ खेँ खँ घ्रसौँ नेत्रत्रयाय वौषट् ।

ॐ खेँ खेँ खँ घ्रसौः

किरात रूप प्रत्यङ्गिरे अस्त्राय फट् ।

इति अङ्ग न्यासः ॥

भूर् भुवः स्सुवरोम् इति दिक्भन्दः ।

Dhyānam / ध्यानम् :

ghoṇīgharjara nisvanāṃcita mukhāṃ kauṭilya cintāparāṃ ।

ugrāṃ kalimalakā megha paṭalacchannoru tejasvinīṃ ।

krūraṃ dīrghavinīla romapaṭalā maśrūyatāmīśvarīṃ ।

dhyāyet kroḍhamukhīṃ trilokajananī mugrāsi danḍānityām ।

ugrarūpapadharaṃ devīṃ vairimāraṇa tatparāṃ śatrupatnīkanṭhasūtra cheda kṣurika rūpiṇīm ॥

devīṃ jagatrayakṣobhakārakaṃ krodha samyutāṃ ।

krūraṃ dīrghadamṣṭrāṃ kirāta pratyaṅgirāṃ cintayet ॥

घोणीघर्जर निस्वनांचित मुखां कौटिल्य चिन्तापरां ।

उग्रां कलिमलका मेघ पटलच्छन्नोरु तेजस्विनीं ।

क्रूरं दीर्घविनील रोमपटला मश्रूयतामीश्वरीं ।

ध्यायेत् क्रोढमुखीं त्रिलोकजननी मुग्रासि दन्डानित्याम् ।

उग्ररूपपधरं देवीं वैरिमारण तत्परां शत्रुपत्नीकन्ठसूत्र छेद क्षुरिक रूपिणीम् ॥

देवीं जगत्रयक्षोभकारकं क्रोध सम्युतां ।

क्रूरं दीर्घदम्ष्ट्रां किरात प्रत्यङ्गिरां चिन्तयेत् ॥

Mantram / मन्त्रम् :

oṃ khem̐ khem̐ kham̐ ghrasīm̐ aghora mṛtyurūpe khem̐ khem̐ kham̐ ghrasauḥ ram̐ ram̐ kirāta rūpa pratyaṅgire hum̐ phaṭ svāhā ॥

ॐ खेँ खेँ खँ घ्रसीँ अघोर मृत्युरूपे खेँ खेँ खँ घ्रसौः रँ रँ किरात रूप प्रत्यङ्गिरे हुँ फट् स्वाहा ॥

Aṅga nyāsaḥ / अङ्ग न्यासः :

oṃ khem̐ khem̐ kham̐ ghrasām̐ aghora mṛtyurūpe hṛdayāya namaḥ ।

oṃ khem̐ khem̐ kham̐ ghrasīm̐ kāla mṛtyurūpe śirase svāhā ।

oṃ khem̐ khem̐ kham̐ ghrasūm̐

ram̐ ram̐ kirāta rūpa pratyaṅgirā śikhāyai vaṣaṭ ।

oṃ khem̐ khem̐ kham̐ ghrasaim̐

aghora mṛtyurūpe kavacāya hum̐ ।

oṃ khem̐ khem̐ kham̐ ghrasaum̐ netratrayāya vauṣaṭ ।

oṃ khem̐ khem̐ kham̐ ghrasauḥ

kirāta rūpa pratyaṅgire astrāya phaṭ ।

iti aṅga nyāsaḥ ॥

bhūr bhuvaḥ ssuvarom iti dikvimokaḥ ।

ॐ खेँ खेँ खँ घ्रसाँ अघोर मृत्युरूपे हृदयाय नमः ।

ॐ खेँ खेँ खँ घ्रसीँ काल मृत्युरूपे शिरसे स्वाहा ।

ॐ खेँ खेँ खँ घ्रसूँ रँ रँ किरात रूप प्रत्यङ्गिरा शिखायै वषट् ।

ॐ खेँ खेँ खँ घ्रसैँ अघोर मृत्युरूपे कवचाय हुँ ।

ॐ खेँ खेँ खँ घ्रसौँ नेत्रत्रयाय वौषट् ।

ॐ खेँ खेँ खँ घ्रसौः किरात रूप प्रत्यङ्गिरे अस्त्राय फट् ।

इति अङ्ग न्यासः ॥

भूर् भुवः स्सुवरोम् इति दिक्विमोकः ।

laṃ ityādi pañcapūja / लं इत्यादि पञ्चपूज :

laṃ – pṛthivyātmikāyai gandham samarpayāmi ।

haṃ – ākāśātmikāyai puṣpai: pūjayāmi ।

yaṃ – vāyvātmikāyai dhūpamāghrāpayāmi ।

raṃ – agnyātmikāyai dīpaṃ darśayāmi ।

vaṃ – amṛtātmikāyai amṛtaṃ mahā naivedyam nivedayāmi ।

saṃ – sarvātmikāyai sarvopacārapūjāṃ samarpayāmi ।

iti ityādi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।

हं – आकाशात्मिकायै पुष्पै: पूजयामि ।

यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं – अग्न्यात्मिकायै दीपं दर्शयामि ।

वं – अमृतात्मिकायै अमृतं महा नैवेद्यम् निवेदयामि ।

सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।

इति इत्यादि पञ्च पूज ॥

dhyānam / ध्यानम् :

ghoṇīgharjara nisvanāṃcita mukhāṃ kauṭilya cintāparāṃ ।

ugrāṃ kalimalakā megha paṭalacchannoru tejasvinīṃ ।

krūraṃ dīrghavinīla romapaṭalā maśrūyatāmīśvarīṃ ।

dhyāyet kroḍhamukhīṃ trilokajananī mugrāsi danḍānityām ।

ugrarūpapadharaṃ devīṃ vairimāraṇa tatparāṃ śatrupatnīkanṭhasūtra cheda kṣurika rūpiṇīm ॥

devīṃ jagatrayakṣobhakārakaṃ krodha samyutāṃ ।

krūraṃ dīrghadamṣṭrāṃ kirāta pratyaṅgirāṃ cintayet ॥

घोणीघर्जर निस्वनांचित मुखां कौटिल्य चिन्तापरां ।

उग्रां कलिमलका मेघ पटलच्छन्नोरु तेजस्विनीं ।

क्रूरं दीर्घविनील रोमपटला मश्रूयतामीश्वरीं ।

ध्यायेत् क्रोढमुखीं त्रिलोकजननी मुग्रासि दन्डानित्याम् ।

उग्ररूपपधरं देवीं वैरिमारण तत्परां शत्रुपत्नीकन्ठसूत्र छेद क्षुरिक रूपिणीम् ॥

देवीं जगत्रयक्षोभकारकं क्रोध सम्युतां ।

क्रूरं दीर्घदम्ष्ट्रां किरात प्रत्यङ्गिरां चिन्तयेत् ॥

laṃ ityādi pañcapūja / लं इत्यादि पञ्चपूज :

laṃ – pṛthivyātmikāyai gandham samarpayāmi ।

haṃ – ākāśātmikāyai puṣpai: pūjayāmi ।

yaṃ – vāyvātmikāyai dhūpamāghrāpayāmi ।

raṃ – agnyātmikāyai dīpaṃ darśayāmi ।

vaṃ – amṛtātmikāyai amṛtaṃ mahā naivedyam

nivedayāmi ।

saṃ – sarvātmikāyai sarvopacārapūjāṃ samarpayāmi ।

iti ityādi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।

हं – आकाशात्मिकायै पुष्पै: पूजयामि ।

यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं – अग्न्यात्मिकायै दीपं दर्शयामि ।

वं – अमृतात्मिकायै अमृतं महा नैवेद्यम्

निवेदयामि ।

सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।

इति इत्यादि पञ्च पूज ॥

japa samarpaṇam / जप समर्पणम् :-

guhyāti guhya goptrī tvam

gṛhāṇāsmatkṛtam japam ।

siddhirbhavatu me Devi

tvatprasādān mayi sthirā ॥ /devasya dakṣa kare , devyāḥ vāma kare samarpayet )

गुह्याति गुह्य गोप्त्री त्वम्

गृहाणास्मत्कृतम् जपम् ।

सिद्धिर्भवतु मे देवि

त्वत्प्रसादान् मयि स्थिरा ॥ /देवस्य दक्ष करे , देव्याः वाम करे समर्पयेत् )

Also Read:

  1. 108 Names of Shri Pratyangira | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil
  2. 1000 Names of Sri Pratyangira Devi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil
  3. Pratyangira Yantra Avarana Puja and Homa (Detailed Version)
  4. Sri Prathyangira Devi Avarana Puja – Laghu (Short Version)
  5. Sri Maha Prathyangira Khadgamala Stotram
  6. Sri Prathyangira Devi Sarvartha Kavacham
  7. Sri Baglamukhi Pratyangira Kavacham
  8. Sri Tara Pratyangira Kavach
  9. Pratyangira Devi Homam
  10. Atmaraksana Sri Pratyangira Mantra Japa
  11. Pratyangira Moola Mantra
  12. Pratyangira Gayatri Mantra
  13. Sri Atharvana Bhadrakali Pratyangira Mahamantra
  14. Sri Atharvaṇa Bhadrakali Prathyangira Mahamantra Variation – 2
  15. Sri Atharvana Bhadrakali Pratyangira Mahamantra -Variation 3
  16. Sri Prathyangira Devi Laghu Homa
  17. Sri Siddhi/Siddha Lakshmi Mantra
  18. Sri Aghora Prathyangira Devi Mantra
  19. Sri Vanadurga Prathyangira Mantra
  20. Sri Sarabha Pratyangira Mantra
  21. Sri Rudra Pratyangira Mantra
  22. Sri Lakshmi Prathyangira Devi Mahamantra
Sri Kiratarupa Prathyangira Devi Mantra in Sanskrit and English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top