Templesinindiainfo

Best Spiritual Website

Sri Rudra Pratyangira Devi Mantra in Sanskrit and English

Sri Rudra Pratyangira Mantram:

Viniyogaḥ / विनियोगः :

oṃ asyaśrī rudra pratyaṅgirā mahā mantrasya aghora ṛṣiḥ । bhrāhmi jagati chandaḥ mahogra rūpiṇi śrī rudra pratyaṅgirā devatā । khām̐ bījaṃ ।

klīm̐ śaktiḥ klūm̐ kīlakaṃ । antarbahir jñāta ajñāta śatrumāraṇārthe jape viniyogaḥ ॥

ॐ अस्यश्री रुद्र प्रत्यङ्गिरा महा मन्त्रस्य अघोर ऋषिः । भ्राह्मि जगति छन्दः महोग्र रूपिणि श्री रुद्र प्रत्यङ्गिरा देवता । खाँ बीजं ।

क्लीँ शक्तिः क्लूँ कीलकं । अन्तर्बहिर् ज्ञात अज्ञात शत्रुमारणार्थे जपे विनियोगः ॥

karanyāsaḥ / करन्यासः :

oṃ klām̐ aghora pratyaṅgirā mohaya – aṅguṣṭhābhyāṃ namaḥ ।

oṃ klīm̐ rudra pratyaṅgirā uccāṭaya – tarjanībhyāṃ namaḥ ।

oṃ klūm̐ sarva pratyaṅgirā stambhaya – madhyamābhyāṃ namaḥ ।

oṃ klaim̐ śarva pratyaṅgirā ākarṣaya – anāmikābhyāṃ namaḥ ।

oṃ klaum̐ ghora pratyaṅgirā māraya – kaniṣṭhikābhyāṃ namaḥ ।

oṃ klaḥ samhāra pratyaṅgirā vidhvamsaya – karatalakara pṛṣṭhābhyāṃ namaḥ ।

iti karanyāsaḥ ॥

ॐ क्लाँ अघोर प्रत्यङ्गिरा मोहय – अङ्गुष्ठाभ्यां नमः ।

ॐ क्लीँ रुद्र प्रत्यङ्गिरा उच्चाटय – तर्जनीभ्यां नमः ।

ॐ क्लूँ सर्व प्रत्यङ्गिरा स्तम्भय – मध्यमाभ्यां नमः ।

ॐ क्लैँ शर्व प्रत्यङ्गिरा आकर्षय – अनामिकाभ्यां नमः ।

ॐ क्लौँ घोर प्रत्यङ्गिरा मारय – कनिष्ठिकाभ्यां नमः ।

ॐ क्लः सम्हार प्रत्यङ्गिरा विध्वम्सय – करतलकर पृष्ठाभ्यां नमः ।

इति करन्यासः ॥

aṅga nyāsaḥ / अङ्ग न्यासः :

oṃ klām̐ aghora pratyaṅgirā mohaya – hṛdayāya namaḥ ।

oṃ klīm̐ rudra pratyaṅgirā uccāṭaya – śirase svāhā ।

oṃ klūm̐ sarva pratyaṅgirā stambhaya – śikhāyai vaṣaṭ ।

oṃ klaim̐ śarva pratyaṅgirā ākarṣaya – kavacāya hum̐ ।

oṃ klaum̐ ghora pratyaṅgirā māraya – netratrayāya vauṣaṭ ।

oṃ klaḥ samhāra pratyaṅgirā vidhvamsaya – astrāya phaṭ ।

iti aṅga nyāsaḥ ॥

ॐ क्लाँ अघोर प्रत्यङ्गिरा मोहय – हृदयाय नमः ।

ॐ क्लीँ रुद्र प्रत्यङ्गिरा उच्चाटय – शिरसे स्वाहा ।

ॐ क्लूँ सर्व प्रत्यङ्गिरा स्तम्भय – शिखायै वषट् ।

ॐ क्लैँ शर्व प्रत्यङ्गिरा आकर्षय – कवचाय हुँ ।

ॐ क्लौँ घोर प्रत्यङ्गिरा मारय – नेत्रत्रयाय वौषट् ।

ॐ क्लः सम्हार प्रत्यङ्गिरा विध्वम्सय – अस्त्राय फट् ।

इति अङ्ग न्यासः ॥

oṃ klām̐ klīm̐ klūm̐ bhūr bhuvaḥ ssuvarom iti dikbhandaḥ ।

ॐ क्लाँ क्लीँ क्लूँ भूर् भुवः स्सुवरोम् इति दिक्भन्दः ।

laṃ ityādi pañcapūja / लं इत्यादि पञ्चपूज :

laṃ – pṛthivyātmikāyai gandham samarpayāmi ।

haṃ – ākāśātmikāyai puṣpai: pūjayāmi ।

yaṃ – vāyvātmikāyai dhūpamāghrāpayāmi ।

raṃ – agnyātmikāyai dīpaṃ darśayāmi ।

vaṃ – amṛtātmikāyai amṛtaṃ mahā naivedyam

nivedayāmi ।

saṃ – sarvātmikāyai sarvopacārapūjāṃ samarpayāmi ।

iti ityādi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।

हं – आकाशात्मिकायै पुष्पै: पूजयामि ।

यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।

रं – अग्न्यात्मिकायै दीपं दर्शयामि ।

वं – अमृतात्मिकायै अमृतं महा नैवेद्यम्

निवेदयामि ।

सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।

इति इत्यादि पञ्च पूज ॥

Dhyānam / ध्यानम् :

oṃ rudra pratyaṅgire mahogresara rūpiṇi ।

śatru samhāraṇa tatparāṃ namāmi nityam ॥

ॐ रुद्र प्रत्यङ्गिरे महोग्रेसर रूपिणि ।

शत्रु सम्हारण तत्परां नमामि नित्यम् ॥

mantraḥ / मन्त्रः :

oṃ klīm̐ klīm̐ aghorībhyo śatrūṇāṃ mohayai athaghorībhyo uccāṭayai ghora ghora tarībhyaḥ stambhayai sarvībhyaḥ sarvaśarvībhyaḥ mārayai vacanasiddhi namaste astumama ajn’āpālaya pālaya rudrapratyaṅgirāddhi siddhi phaṭ ।

ॐ क्लीँ क्लीँ अघोरीभ्यो शत्रूणां मोहयै अथघोरीभ्यो उच्चाटयै घोर घोर तरीभ्यः स्तम्भयै सर्वीभ्यः सर्वशर्वीभ्यः मारयै वचनसिद्धि नमस्ते अस्तुमम अज्न्ऽआपालय पालय रुद्रप्रत्यङ्गिराद्धि सिद्धि फट् ।

aṅga nyāsaḥ / अङ्ग न्यासः :

oṃ klām̐ aghora pratyaṅgirā mohaya – hṛdayāya namaḥ ।
oṃ klīm̐ rudra pratyaṅgirā uccāṭaya – śirase svāhā ।
oṃ klūm̐ sarva pratyaṅgirā stambhaya – śikhāyai vaṣaṭ ।
oṃ klaim̐ śarva pratyaṅgirā ākarṣaya – kavacāya hum̐ ।
oṃ klaum̐ ghora pratyaṅgirā māraya – netratrayāya vauṣaṭ ।
oṃ klaḥ samhāra pratyaṅgirā vidhvamsaya – astrāya phaṭ ।
iti aṅga nyāsaḥ ॥

ॐ क्लाँ अघोर प्रत्यङ्गिरा मोहय – हृदयाय नमः ।
ॐ क्लीँ रुद्र प्रत्यङ्गिरा उच्चाटय – शिरसे स्वाहा ।
ॐ क्लूँ सर्व प्रत्यङ्गिरा स्तम्भय – शिखायै वषट् ।
ॐ क्लैँ शर्व प्रत्यङ्गिरा आकर्षय – कवचाय हुँ ।
ॐ क्लौँ घोर प्रत्यङ्गिरा मारय – नेत्रत्रयाय वौषट् ।
ॐ क्लः सम्हार प्रत्यङ्गिरा विध्वम्सय – अस्त्राय फट् ।
इति अङ्ग न्यासः ॥

oṃ klām̐ klīm̐ klūm̐ bhūr bhuvaḥ ssuvarom iti dikvimokaḥ ।

ॐ क्लाँ क्लीँ क्लूँ भूर् भुवः स्सुवरोम् इति दिक्विमोकः ।

dhyānam / ध्यानम् :

oṃ rudra pratyaṅgire mahogresara rūpiṇi ।

śatru samhāraṇa tatparāṃ namāmi nityam ॥

ॐ रुद्र प्रत्यङ्गिरे महोग्रेसर रूपिणि ।

शत्रु सम्हारण तत्परां नमामि नित्यम् ॥

laṃ ityādi pañcapūja / लं इत्यादि पञ्चपूज :

laṃ – pṛthivyātmikāyai gandham samarpayāmi ।
haṃ – ākāśātmikāyai puṣpai: pūjayāmi ।
yaṃ – vāyvātmikāyai dhūpamāghrāpayāmi ।
raṃ – agnyātmikāyai dīpaṃ darśayāmi ।
vaṃ – amṛtātmikāyai amṛtaṃ mahā naivedyam
nivedayāmi ।
saṃ – sarvātmikāyai sarvopacārapūjāṃ samarpayāmi ।
iti ityādi pañca pūja ॥

लं – पृथिव्यात्मिकायै गन्धम् समर्पयामि ।
हं – आकाशात्मिकायै पुष्पै: पूजयामि ।
यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं – अग्न्यात्मिकायै दीपं दर्शयामि ।
वं – अमृतात्मिकायै अमृतं महा नैवेद्यम्
निवेदयामि ।
सं – सर्वात्मिकायै सर्वोपचारपूजां समर्पयामि ।
इति इत्यादि पञ्च पूज ॥

japa samarpaṇam / जप समर्पणम् :

guhyāti guhya goptrī tvam
gṛhāṇāsmatkṛtam japam ।
siddhirbhavatu me devi
tvatprasādān mayi sthirā ॥
(devasya dakṣa kare , devyāḥ vāma kare samarpayet )

गुह्याति गुह्य गोप्त्री त्वम्
गृहाणास्मत्कृतम् जपम् ।
सिद्धिर्भवतु मे देवि
त्वत्प्रसादान् मयि स्थिरा ॥
(देवस्य दक्ष करे , देव्याः वाम करे समर्पयेत् )

Also Read:

  1. 108 Names of Shri Pratyangira | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil
  2. 1000 Names of Sri Pratyangira Devi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil
  3. Pratyangira Yantra Avarana Puja and Homa (Detailed Version)
  4. Sri Prathyangira Devi Avarana Puja – Laghu (Short Version)
  5. Sri Maha Prathyangira Khadgamala Stotram
  6. Sri Prathyangira Devi Sarvartha Kavacham
  7. Sri Baglamukhi Pratyangira Kavacham
  8. Sri Tara Pratyangira Kavach
  9. Pratyangira Devi Homam
  10. Atmaraksana Sri Pratyangira Mantra Japa
  11. Pratyangira Moola Mantra
  12. Pratyangira Gayatri Mantra
  13. Sri Atharvana Bhadrakali Pratyangira Mahamantra
  14. Sri Atharvaṇa Bhadrakali Prathyangira Mahamantra Variation – 2
  15. Sri Atharvana Bhadrakali Pratyangira Mahamantra -Variation 3
  16. Sri Prathyangira Devi Laghu Homa
  17. Sri Siddhi/Siddha Lakshmi Mantra
  18. Sri Kiratarupa Prathyangira Devi Mantra
  19. Sri Aghora Prathyangira Devi Mantra
  20. Sri Vanadurga Prathyangira Mantra
  21. Sri Sarabha Pratyangira Mantra
  22. Sri Rudra Pratyangira Mantra
Sri Rudra Pratyangira Devi Mantra in Sanskrit and English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top