Templesinindiainfo

Best Spiritual Website

Sri Prathyangira Devi Avarana Puja – Laghu (Short Version)

Sri Prathyangira Devi Avarana Puja Sanskrit and English:

Prologue :-

All tantra sādhanas involve the worship of the deity, through the form of a yantra (maṇḍala). The yantras are sacred geometric diagrams, that are deemed to represent the japa sādhana deity, at the very center, covered by other deities. The deities of the coverings (āvaraṇa-s), are usually at the corners or centers, of intersecting geometric figures. The pīṭha (pedestal) and āvaraṇa puja-s are performed during the mantra Japa, after the dhyāna (meditation) verse. The pūjas are for worshipping the yantra of śrī pratyaṅgirā Devi, to bestow Her grace on the mantra Japa and sādhana. Pīṭha represents the table or stool, upon which the yantra is placed. Usually, the yantra is placed on a red or yellow cloth.

It is very important to note, that the directions mentioned on yantras related to tantra sadhana are not necessarily the same as their geographical equivalents. In tantra, the directions for deities can be different from the geographical notation and it also varies by the gender of the deity. In general, For male deities, the East direction is the geographical South and for female deities, it’s the geographical North. For śrī vidyā related deities, the East is usually on the geographical north. One may choose to sit facing the geographical East direction so that the East end of the yantra is facing away from the devotee. This puja has been documented with this assumption.

Before starting the pūja, ensure that you have a brass plate, some water in a jug or a container, as well as a disposable container for the water. Another viśeṣa arghya (special water container) vessel should also be kept ready for the tarpaṇa (oblation) ritual. Keep some flower petals, kumkum (red powder), clarified butter or ghee, clean cloth and some unbroken rice (akṣata-s) ready as well. A spoon (uttaraṇi), should be handy for the tarpaṇa. This should be done in a similar manner as the śrī cakra āvaraṇa pūja. The flower petals can be placed from the left hand and the tarpaṇa from the right hand. Internal worship can also be done by those, who’re unable to perform in a ritualistic manner. A lamp can be lit and incense shown to the deity as part of the puja ritual.

Yantra Pranapratistha Vidhih ( यन्त्र प्राणप्रतिष्ठाविधिः ) :

This is a one-time activity done to activate the Yantra or to infuse the Yantra with the Prana. Place the yantra on a brass plate/mug and wash (abhiṣekam) the yantra with ghee (clarified butter) and milk or with the five-ingredient pañcāmṛta. Scrub with a clean cloth.

Recite the following mantras –

oṃ aim̐ hrīm̐ śrīm̐ pratyaṅgire mama rakṣa rakṣa mama śatrūn bhakṣa bhakṣa svāhā āsurekhe vajrarekhe hum̐ phaṭ svāhā ।

ॐ ऐँ ह्रीँ श्रीँ प्रत्यङ्गिरे मम रक्ष रक्ष मम शत्रून् भक्ष भक्ष स्वाहा आसुरेखे वज्ररेखे हुँ फट् स्वाहा ।

Place the yantra in the center of the pīṭha (pedestal) for the pratiṣṭhā (installation of the yantra). For infusing life (prāṇa pratiṣṭhā) into the yantra, the following mantras need to be recited –

oṃ ām̐ hrīm̐ krom̐ yam̐ ram̐ lam̐ vam̐ śam̐ ṣam̐ sam̐ ham̐ ḻam̐ kṣam̐ so’haṃ haṃsaḥ śrīmadpratyaṅgirādevatāyā bindu-trikoṇāṣṭa-koṇāṣṭadala-trivṛtta-bhūpura-trayātmaka yantrasya sajīvavāṅmanaścakṣuḥ śrotraghrāṇaprāṇāḥ ihāgatya sukhaṃ ciraṃ tiṣṭhantu svāhā ।

ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ ळँ क्षँ सोऽहं हंसः श्रीमद्प्रत्यङ्गिरादेवताया बिन्दु-त्रिकोणाष्ट-कोणाष्टदल-त्रिवृत्त-भूपुर-त्रयात्मक यन्त्रस्य सजीववाङ्मनश्चक्षुः श्रोत्रघ्राणप्राणाः इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।

oṃ ām̐ hrīm̐ krom̐ yam̐ ram̐ lam̐ vam̐ śam̐ ṣam̐ sam̐ ham̐ ḻam̐ kṣam̐ so’haṃ haṃsaḥ śrīmad-pratyaṅgirā-devatāyā saprivārāyā sāvaraṇāyā sāṅgāyā sahitāyā bindu-trikoṇāṣṭa-koṇāṣṭadala-trivṛtta-bhūpura-trayātmaka yantrasya prāṇāḥ iha prāṇāḥ ।

ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ ळँ क्षँ सोऽहं हंसः श्रीमद्प्रत्यङ्गिरादेवताया सप्रिवाराया सावरणाया साङ्गाया सहिताया बिन्दु-त्रिकोणाष्ट-कोणाष्टदल-त्रिवृत्त-भूपुर-त्रयात्मक यन्त्रस्य प्राणाः इह प्राणाः ।

oṃ ām̐ hrīm̐ krom̐ yam̐ ram̐ lam̐ vam̐ śam̐ ṣam̐ sam̐ ham̐ ḻam̐ kṣam̐ so’haṃ haṃsaḥ śrīmad-pratyaṅgirā-devatāyā saparivārāyā sāvaraṇāyā sāṅgāyā sahitāyā bindu-trikoṇāṣṭa-koṇāṣṭadala-trivṛtta-bhūpura-trayātmaka yantrasya jīva iha sthitaḥ ।

ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ ळँ क्षँ सोऽहं हंसः श्रीमद्प्रत्यङ्गिरादेवताया सपरिवाराया सावरणाया साङ्गाया सहिताया बिन्दु-त्रिकोणाष्ट-कोणाष्टदल-त्रिवृत्त-भूपुर-त्रयात्मक यन्त्रस्य जीव इह स्थितः ।

oṃ ām̐ hrīm̐ krom̐ yam̐ ram̐ lam̐ vam̐ śam̐ ṣam̐ sam̐ ham̐ ḻam̐ kṣam̐ so’haṃ haṃsaḥ śrīmad-pratyaṅgirā-devatāyā bindu-trikoṇāṣṭa-koṇāṣṭadala-trivṛtta-bhūpura-trayātmaka yantrasya sarvendriyāṇivāṅmanścakṣuḥ śrotra-jivhāgrāṇa-pāṇipāda-pāyū-pasthāni ihaivāgatya sukhaṃ ciraṃ tiṣṭantu svāhā ।

ॐ आँ ह्रीँ क्रोँ यँ रँ लँ वँ शँ षँ सँ हँ ळँ क्षँ सोऽहं हंसः श्रीमद्प्रत्यङ्गिरादेवताया बिन्दु-त्रिकोणाष्ट-कोणाष्टदल-त्रिवृत्त-भूपुर-त्रयात्मक यन्त्रस्य सर्वेन्द्रियाणिवाङ्मन्श्चक्षुः श्रोत्र-जिव्हाग्राण-पाणिपाद-पायू-पस्थानि इहैवागत्य सुखं चिरं तिष्टन्तु स्वाहा ।

Now, meditate upon śrī pratyaṅgirā devi using the following Dhyana Sloka :–

Dhyanam (ध्यानम्):

oṃ raktābdhipot-āruṇa-padma-saṃsthāṃ pāśāṅkuś-eṣvāsaśarā’si-bāṇān,

śūlaṃ kapālaṃ dadhataṃ karābjaiḥ raktāṃ trinetrāṃ praṇamāmi devīm ।

pāśāścāpāsṛkkapāle ṛṇīṣūcchūlaṃ hastairvibhratīṃ raktavarṇām,

raktodnvatpotaraktāmbujasthāṃ devīṃ dhyāyetprāṇaśaktiṃ trinetrām ॥ 1 ॥

ॐ रक्ताब्धिपोतारुणपद्मसंस्थां पाशाङ्कुशेष्वासशराऽसिबाणान्,

शूलं कपालं दधतं कराब्जैः रक्तां त्रिनेत्रां प्रणमामि देवीम् ।

पाशाश्चापासृक्कपाले ऋणीषूच्छूलं हस्तैर्विभ्रतीं रक्तवर्णाम्,

रक्तोद्न्वत्पोतरक्ताम्बुजस्थां देवीं ध्यायेत्प्राणशक्तिं त्रिनेत्राम् ॥ १ ॥

śaraṇye varaṇye sukāruṇyapūrṇe hiraṇyodarādyairagamyetipuṇye ।

bhavāraṇyabhītaṃ ca māṃ pāhi bhadre namaste namaste namaste bhavāni ॥ 2 ॥

शरण्ये वरण्ये सुकारुण्यपूर्णे हिरण्योदराद्यैरगम्येतिपुण्ये ।

भवारण्यभीतं च मां पाहि भद्रे नमस्ते नमस्ते नमस्ते भवानि ॥ २ ॥

We meditate upon the Devi as red in color, three-eyed, holding an elephant goad, a rope, an arrow, a trident, a skull dripping with blood, full of life and radiant in appearance.

Avarana Puja (आवरण पूज):

The yantra of śrī pratyaṅgirā Devi in Devanāgari is below. The correlation in IAST is also indicated in the table below. The numbers indicated represent the location of the āvaraṇa deities. :-

Directions in the deva pūjāDirections in the śrī pūjā
SWWNWNEESE
S NN S
SEENENWWSW

Using the direction format of the śrī pūjā, worship the āvaraṇa-s. Sit facing the Eastern direction and the top of the yantra is now facing the Eastern direction, with the bottom facing the west and ourselves.

  1. Starting from the bhūpura (gates) the first āvaraṇa is worshipped, consisting of the direction lords for all the 10 directions, including top and bottom. Flowers or flower petals from the left hand and the water from the right hand can be used for worshipping the yantra. Pūja is with the flowers and tarpaṇa is with water.
S.no.IASTdevanāgariYantra directionGeographic direction
1.om̐ aim̐ hrīm̐ śrīm̐ indra śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ इन्द्र श्री पादुकां पूजयामि तर्पयामि नमःcaturasra pūrvāditaḥE
2.om̐ aim̐ hrīm̐ śrīm̐ agni śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ अग्नि श्री पादुकां पूजयामि तर्पयामि नमःāgneyāmSE
3.om̐ aim̐ hrīm̐ śrīm̐ yama śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ यम श्री पादुकां पूजयामि तर्पयामि नमःdakṣiṇeS
4.om̐ aim̐ hrīm̐ śrīm̐ nirṛti śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ निरृति श्री पादुकां पूजयामि तर्पयामि नमःnairṛtyāmSW
5.om̐ aim̐ hrīm̐ śrīm̐ varuṇa śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ वरुण श्री पादुकां पूजयामि तर्पयामि नमःpaścimeW
6.om̐ aim̐ hrīm̐ śrīm̐ vāyu śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ वायु श्री पादुकां पूजयामि तर्पयामि नमःvāyavyeNW
7.om̐ aim̐ hrīm̐ śrīm̐ kubera śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ कुबेर श्री पादुकां पूजयामि तर्पयामि नमःuttareN
8.om̐ aim̐ hrīm̐ śrīm̐ īśāna śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ ईशान श्री पादुकां पूजयामि तर्पयामि नमःīśānyeNE
9.om̐ aim̐ hrīm̐ śrīm̐ brahma śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ ब्रह्म श्री पादुकां पूजयामि तर्पयामि नमःindra īśanyor madhyeBetween E and NE (Top direction)
10.om̐ aim̐ hrīm̐ śrīm̐ viṣṇu śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ विष्णु श्री पादुकां पूजयामि नमःvaruṇa rākṣasayor madhyeBetween W and SW (Bottom direction)

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।

bhaktyā samarpaye tubhyaṃ pratham-āvaraṇārcanaṃ ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjitā starpitāḥ santu

पूजिता स्तर्पिताः सन्तु

2. Now worship the weapons of the directional lords, starting from east (śrī pūjā format) in all the 10 directions, pray to the 10 weapons (astra-s) with the following mantras:-

S.no.IASTdevanāgariYantra directionGeographic direction
11.om̐ aim̐ hrīm̐ śrīm̐ vajra śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ वज्र श्री पादुकां पूजयामि तर्पयामि नमःcaturasra pūrvāditaḥE
12.om̐ aim̐ hrīm̐ śrīm̐ śakti śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ शक्ति श्री पादुकां पूजयामि तर्पयामि नमःāgneyāmSE
13.om̐ aim̐ hrīm̐ śrīm̐ daṇḍa śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ दण्ड श्री पादुकां पूजयामि तर्पयामि नमःdakṣiṇeS
14.om̐ aim̐ hrīm̐ śrīm̐ khaḍga śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ खड्ग श्री पादुकां पूजयामि तर्पयामि नमःnairṛtyāmSW
15.om̐ aim̐ hrīm̐ śrīm̐ pāśa śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ पाश श्री पादुकां पूजयामि तर्पयामि नमःpaścimeW
16.om̐ aim̐ hrīm̐ śrīm̐ aṅkuśa śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ अङ्कुश श्री पादुकां पूजयामि तर्पयामि नमःvāyavyeNW
17.om̐ aim̐ hrīm̐ śrīm̐ gada śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ गद श्री पादुकां पूजयामि तर्पयामि नमःuttareN
18.om̐ aim̐ hrīm̐ śrīm̐ triśūla śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ त्रिशूल श्री पादुकां पूजयामि तर्पयामि नमःīśānyeNE
19.om̐ aim̐ hrīm̐ śrīm̐ padma śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ पद्म श्री पादुकां पूजयामि तर्पयामि नमःindra īśanyor madhyeBetween E and NE (Top direction)
20.om̐ aim̐ hrīm̐ śrīm̐ cakra śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ चक्र श्री पादुकां पूजयामि तर्पयामि नमःvaruṇa rākṣasayor madhyeBetween W and SW (Bottom direction)

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।

bhaktyā samarpaye tubhyaṃ dvitīy-āvaraṇārcanaṃ ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjitā starpitāḥ santu

पूजिता स्तर्पिताः सन्तु

3. Now worship the various gurus in the stated positions of the three outer circles, as depicted on the yantra.

S.no.IASTdevanāgari
21.om̐ aim̐ hrīm̐ śrīm̐ divyaugha guru śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ दिव्यौघ गुरु श्री पादुकां पूजयामि तर्पयामि नमः
22.om̐ aim̐ hrīm̐ śrīm̐ siddhaugha guru śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ सिद्धौघ गुरु श्री पादुकां पूजयामि तर्पयामि नमः
23.om̐ aim̐ hrīm̐ śrīm̐ mānavaugha guru śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ मानवौघ गुरु श्री पादुकां पूजयामि तर्पयामि नमः
24.om̐ aim̐ hrīm̐ śrīm̐ kaulānanda nātha guru śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ कौलानन्द नाथ गुरु श्री पादुकां पूजयामि तर्पयामि नमः
25.om̐ aim̐ hrīm̐ śrīm̐ parama guru śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ परम गुरु श्री पादुकां पूजयामि तर्पयामि नमः
26.om̐ aim̐ hrīm̐ śrīm̐ paramācārya guru śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ परमाचार्य गुरु श्री पादुकां पूजयामि तर्पयामि नमः
27.om̐ aim̐ hrīm̐ śrīm̐ parameṣṭhi guru śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ परमेष्ठि गुरु श्री पादुकां पूजयामि तर्पयामि नमः
28.om̐ aim̐ hrīm̐ śrīm̐ sva guru śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ स्व गुरु श्री पादुकां पूजयामि तर्पयामि नमः

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।

bhaktyā samarpaye tubhyaṃ tritīy-āvaraṇārcanaṃ ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं त्रितीयावरणार्चनं ॥

Hold a flower for bali and utter the mantra:-

pūjitā starpitāḥ santu

पूजिता स्तर्पिताः सन्तु

4. on the lotus petals between the 4th and 5th circles, worship the 8 Bhairava-s. starting from the east, as depicted on the yantra (deva – pūjā format).

S.no.IASTdevanāgariYantra directionGeographic direction
29.om̐ aim̐ hrīm̐ śrīm̐ am̐ asitāṅga bhairavā śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ अँ असिताङ्ग भैरवा श्री पादुकां पूजयामि तर्पयामि नमःprācyām

(East)

30. om̐ aim̐ hrīm̐ śrīm̐ im̐ ruru bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ इँ रुरु भैरव श्री पादुकां पूजयामि तर्पयामि नमःāgneyam (South East)NW31.om̐ aim̐ hrīm̐ śrīm̐ um̐ caṇḍa bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ उँ चण्ड भैरव श्री पादुकां पूजयामि तर्पयामि नमःdakṣiṇe (South)N32.om̐ aim̐ hrīm̐ śrīm̐ ṛm̐ krodhana bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ ऋँ क्रोधन भैरव श्री पादुकां पूजयामि तर्पयामि नमःnairṛtye (South West)NE33.om̐ aim̐ hrīm̐ śrīm̐ ḷm̐ unmatta bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ ऌँ उन्मत्त भैरव श्री पादुकां पूजयामि तर्पयामि नमःpaścime (West)E34.om̐ aim̐ hrīm̐ śrīm̐ em̐ kapāla bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ एँ कपाल भैरव श्री पादुकां पूजयामि तर्पयामि नमःvāyuvye (North West)SE35.om̐ aim̐ hrīm̐ śrīm̐ om̐ bhīṣaṇa bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ ॐ भीषण भैरव श्री पादुकां पूजयामि तर्पयामि नमःuttare (North)S36.om̐ aim̐ hrīm̐ śrīm̐ am̐ samhāra bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ अँ सम्हार भैरव श्री पादुकां पूजयामि तर्पयामि नमःīśānye (North East)SW

Offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।

bhaktyā samarpaye tubhyaṃ chaturth-āvaraṇārcanaṃ ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनं ॥

Hold a flower for bali and utter the mantra:-

pūjitā starpitāḥ santu

पूजिता स्तर्पिताः सन्तु

5. Similarly, on the ends of the petals meeting the enclosing maṇḍala circle, the 8 Mothers representing the aṣṭa mātṛka-s must be worshipped. Starting from the east, as depicted on the yantra (deva pūjā format)

S.no.IASTdevanāgariYantra directionGeographic direction
37.om̐ aim̐ hrīm̐ śrīm̐ ām̐ brāhmī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ आँ ब्राह्मी श्री पादुकां पूजयामि तर्पयामि नमःprācyām(East)W
38.om̐ aim̐ hrīm̐ śrīm̐ īm̐ māheśvarī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ ईँ माहेश्वरी श्री पादुकां पूजयामि तर्पयामि नमःāgneyam (South East)NW
39.om̐ aim̐ hrīm̐ śrīm̐ ūm̐ kaumārī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ ऊँ कौमारी श्री पादुकां पूजयामि तर्पयामि नमःdakṣiṇe (South)N
40.om̐ aim̐ hrīm̐ śrīm̐ ṝm̐ vaiṣṇavī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ ॠँ वैष्णवी श्री पादुकां पूजयामि तर्पयामि नमःnairṛtye (South West)NE
41.om̐ aim̐ hrīm̐ śrīm̐ ḹm̐ vārāhī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ ॡँ वाराही श्री पादुकां पूजयामि तर्पयामि नमःpaścime (West)E
42.om̐ aim̐ hrīm̐ śrīm̐ aim̐ indrāṇī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ ऐँ इन्द्राणी श्री पादुकां पूजयामि तर्पयामि नमःvāyuvye (North West)SE
43.om̐ aim̐ hrīm̐ śrīm̐ aum̐ nārasimhī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ औँ नारसिम्ही श्री पादुकां पूजयामि तर्पयामि नमःuttare (North)S
44.om̐ aim̐ hrīm̐ śrīm̐ aḥ cāmuṇḍī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ अः चामुण्डी श्री पादुकां पूजयामि तर्पयामि नमःīśānye (North East)SW

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।

bhaktyā samarpaye tubhyaṃ pañcam-āvaraṇārcanaṃ ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjitā starpitāḥ santu

पूजिता स्तर्पिताः सन्तु

6. Now worship the 8 pīṭha-s at the junctions of the petals, where two consecutive petals meet, starting from the west, as depicted on the yantra (śrī pūjā format).

S.no.IASTdevanāgariYantra directionGeographic direction
45.om̐ aim̐ hrīm̐ śrīm̐ kāmarūpa pīṭha śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ कामरूप पीठ श्री पादुकां पूजयामि तर्पयामि नमःpaścime (West)W
46.om̐ aim̐ hrīm̐ śrīm̐ malayagiri pīṭha śrī pādukāṃ pūjayāmi tarpayāmi namaḥमलयगिरि पीठ श्री पादुकां पूजयामि तर्पयामि नमःvāyuvye (North West)NW
47.om̐ aim̐ hrīm̐ śrīm̐ kollagiri pīṭha śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ कोल्लगिरि पीठ श्री पादुकां पूजयामि तर्पयामि नमःuttare (North)N
48.om̐ aim̐ hrīm̐ śrīm̐ kālāntaka pīṭha śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ कालान्तक पीठ श्री पादुकां पूजयामि तर्पयामि नमःīśānye (North East)NE
49.om̐ aim̐ hrīm̐ śrīm̐ chauhāra pīṭha śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ छौहार पीठ श्री पादुकां पूजयामि तर्पयामि नमःprācyām(East)E
50.om̐ aim̐ hrīm̐ śrīm̐ jālandhira pīṭha śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ जालन्धिर पीठ श्री पादुकां पूजयामि तर्पयामि नमःāgneyam (South East)SE
51.om̐ aim̐ hrīm̐ śrīm̐ uḍḍiyāṇa pīṭha śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ उड्डियाण पीठ श्री पादुकां पूजयामि तर्पयामि नमःdakṣiṇe (South)S
52.om̐ aim̐ hrīm̐ śrīm̐ devakūṭa pīṭha śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ देवकूट पीठ श्री पादुकां पूजयामि तर्पयामि नमःnairṛtye (South West)SW

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।

bhaktyā samarpaye tubhyaṃ ṣaṣṭam-āvaraṇārcanaṃ ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं षष्टमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjitā starpitāḥ santu

पूजिता स्तर्पिताः सन्तु

7. Now worship the 10 Bhairava-s within the 5th circle maṇḍala, starting from the East, as depicted on the yantra (deva pūjā format).

S.no.IASTdevanāgariYantra directionGeographic direction
53.om̐ aim̐ hrīm̐ śrīm̐ hetuka bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ हेतुक भैरव श्री पादुकां पूजयामि तर्पयामि नमःprācyām(East)W
54.om̐ aim̐ hrīm̐ śrīm̐ vetāla bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ वेताल भैरव श्री पादुकां पूजयामि तर्पयामि नमःāgneyam (South East)NW
55.om̐ aim̐ hrīm̐ śrīm̐ tripurāntaka bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ त्रिपुरान्तक भैरव श्री पादुकां पूजयामि तर्पयामि नमःdakṣiṇe (South)N
56.om̐ aim̐ hrīm̐ śrīm̐ agnijvāla bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ अग्निज्वाल भैरव श्री पादुकां पूजयामि तर्पयामि नमःnairṛtye (South West)NE
57.om̐ aim̐ hrīm̐ śrīm̐ kālāntaka bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ कालान्तक भैरव श्री पादुकां पूजयामि तर्पयामि नमःpaścime (West)E
58.om̐ aim̐ hrīm̐ śrīm̐ ekapāda bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ एकपाद भैरव श्री पादुकां पूजयामि तर्पयामि नमःvāyuvye (North West)SE
59.om̐ aim̐ hrīm̐ śrīm̐ kapāla bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ कपाल भैरव श्री पादुकां पूजयामि तर्पयामि नमःuttare (North)S
60.om̐ aim̐ hrīm̐ śrīm̐ bhīmarūpa bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ भीमरूप भैरव श्री पादुकां पूजयामि तर्पयामि नमःīśānye (North East)SW
61.om̐ aim̐ hrīm̐ śrīm̐ malaya bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ मलय भैरव श्री पादुकां पूजयामि तर्पयामि नमः  
62.om̐ aim̐ hrīm̐ śrīm̐ hāṭakeśvara bhairava śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ हाटकेश्वर भैरव श्री पादुकां पूजयामि तर्पयामि नमः  

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।

bhaktyā samarpaye tubhyaṃ saptam-āvaraṇārcanaṃ ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjitā starpitāḥ santu

पूजिता स्तर्पिताः सन्तु

8. Now worship the 8 yoginī-s within the 8 triangles formed at the intersection of the two squares within the innermost 6th circle maṇḍala. Starting from the East, as depicted on the yantra (deva pūjā format).

S.no.IASTdevanāgariYantra directionGeographic direction
63.om̐ aim̐ hrīm̐ śrīm̐ stambhinī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ स्तम्भिनी श्री पादुकां पूजयामि तर्पयामि नमःprācyām(East)W
64.om̐ aim̐ hrīm̐ śrīm̐ kṣobhiṇī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ क्षोभिणी श्री पादुकां पूजयामि तर्पयामि नमःāgneyam (South East)NW
65.om̐ aim̐ hrīm̐ śrīm̐ drāviṇī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ द्राविणी श्री पादुकां पूजयामि तर्पयामि नमःdakṣiṇe (South)N
66.om̐ aim̐ hrīm̐ śrīm̐ bhrāmiṇī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ भ्रामिणी श्री पादुकां पूजयामि तर्पयामि नमःnairṛtye (South West)NE
67.om̐ aim̐ hrīm̐ śrīm̐ modinī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ मोदिनी श्री पादुकां पूजयामि तर्पयामि नमःpaścime(West)E
68.om̐ aim̐ hrīm̐ śrīm̐ jṛmbhiṇī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ जृम्भिणी श्री पादुकां पूजयामि तर्पयामि नमःvāyuvye (North West)SE
69.om̐ aim̐ hrīm̐ śrīm̐ raudrī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ रौद्री श्री पादुकां पूजयामि तर्पयामि नमःuttare (North)S
70.om̐ aim̐ hrīm̐ śrīm̐ samhāriṇī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ सम्हारिणी श्री पादुकां पूजयामि तर्पयामि नमःīśānye (North East)SW

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।

bhaktyā samarpaye tubhyaṃ aṣṭam-āvaraṇārcanaṃ ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjitā starpitāḥ santu

पूजिता स्तर्पिताः सन्तु

9. Now worship the nyāsa-s around the innermost inverted triangle maṇḍala. Starting from the East, as depicted on the yantra (deva pūjā format).

S.no.IASTdevanāgariYantra directionGeographic direction
71.om̐ aim̐ hrīm̐ śrīm̐ hṛdayāya vāminyai śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ हृदयाय वामिन्यै श्री पादुकां पूजयामि तर्पयामि नमःāgneyam (South East)NW
72.om̐ aim̐ hrīm̐ śrīm̐ śirase nīlinyai śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ शिरसे नीलिन्यै श्री पादुकां पूजयामि तर्पयामि नमःīśānye  (North East)SW
73.om̐ aim̐ hrīm̐ śrīm̐ śikhāya cakriṇyai śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ शिखाय चक्रिण्यै श्री पादुकां पूजयामि तर्पयामि नमःnairṛtye  (South West)NE
74.om̐ aim̐ hrīm̐ śrīm̐ kavacāya khaḍginyai śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ कवचाय खड्गिन्यै श्री पादुकां पूजयामि तर्पयामि नमःvāyuvye (North West)SE
75.om̐ aim̐ hrīm̐ śrīm̐ netratrayāya pāśāṅkyai śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ नेत्रत्रयाय पाशाङ्क्यै श्री पादुकां पूजयामि तर्पयामि नमःmadhyeCenter
76.om̐ aim̐ hrīm̐ śrīm̐ astrāya kāmpinyai śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ अस्त्राय काम्पिन्यै श्री पादुकां पूजयामि तर्पयामि नमःdikṣuAll directions

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।

bhaktyā samarpaye tubhyaṃ navam-āvaraṇārcanaṃ ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं नवमावरणार्चनं

hold a flower for bali and utter the mantra:-

pūjitā starpitāḥ santu

पूजिता स्तर्पिताः सन्तु

10. Now worship the 3 Kāli devi-s at the corners of the innermost inverted triangle maṇḍala. Starting from the West, as depicted on the yantra (śrī pūjā format).

S.no.IASTdevanāgariYantra directionGeographic direction
77.om̐ aim̐ hrīm̐ śrīm̐ kāḻi śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ काळि श्री पादुकां पूजयामि तर्पयामि नमःpaścime (West)W
78.om̐ aim̐ hrīm̐ śrīm̐ bhadrakāḻi śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ भद्रकाळि श्री पादुकां पूजयामि तर्पयामि नमःīśānye (North East)NE
79.om̐ aim̐ hrīm̐ śrīm̐ nityakāḻi śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ नित्यकाळि श्री पादुकां पूजयामि तर्पयामि नमःāgneyam (South East)SE

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।

bhaktyā samarpaye tubhyaṃ daśam-āvaraṇārcanaṃ ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं दशमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjitā starpitāḥ santu

पूजिता स्तर्पिताः सन्तु

11. At the very center of the yantra, worship the bindu with the root mūla mantra, followed by the mantra to worship śrī pratyaṅgirā along with śrī bhairava.

om̐ hrīm̐ kṣam̐ bhakṣa jvālā jihve karāla daṃṣṭre pratyaṅgire kṣam̐ hrīm̐ hum̐ phaṭ ।

ॐ ह्रीँ क्षँ भक्ष ज्वाला जिह्वे कराल दंष्ट्रे प्रत्यङ्गिरे क्षँ ह्रीँ हुँ फट् ।

80. om̐ aim̐ hrīm̐ śrīm̐ śrī bhairava sahitāṃ śrīmat śrī pratyaṅgirā parāvāmā śrī pādukāṃ pūjayāmi tarpayāmi namaḥ ।

ॐ ऐँ ह्रीँ श्रीँ श्री भैरव सहितां श्रीमत् श्री प्रत्यङ्गिरा परावामा श्री पादुकां पूजयामि तर्पयामि नमः ।

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।

bhaktyā samarpaye tubhyaṃ ekādaśam-āvaraṇārcanaṃ ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं एकादशमावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjitā starpitāḥ santu

पूजिता स्तर्पिताः सन्तु

12. Now once again at the pericarp of the bhūpura (gates), worship the various deities. Starting from the West, as depicted on the yantra (śrī pūjā format).

S.no.IASTdevanāgariYantra directionGeographic direction
81.om̐ aim̐ hrīm̐ śrīm̐ vām̐ vaṭuka śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ वाँ वटुक श्री पादुकां पूजयामि तर्पयामि नमःpaścime (West)W
82.om̐ aim̐ hrīm̐ śrīm̐ yām̐ yoginī śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ याँ योगिनी श्री पादुकां पूजयामि तर्पयामि नमःuttare (North)N
83.om̐ aim̐ hrīm̐ śrīm̐ kṣam̐ kṣetrapāla śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ क्षँ क्षेत्रपाल श्री पादुकां पूजयामि तर्पयामि नमःprācyām(East)E
84.om̐ aim̐ hrīm̐ śrīm̐ gam̐ gaṇapati śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ गँ गणपति श्री पादुकां पूजयामि तर्पयामि नमःdakṣiṇe (South)S
85.om̐ aim̐ hrīm̐ śrīm̐ sudhā śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ सुधा श्री पादुकां पूजयामि तर्पयामि नमःvāyuvye (North West)NW
86.om̐ aim̐ hrīm̐ śrīm̐ dvādaśādityā śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ द्वादशादित्या श्री पादुकां पूजयामि तर्पयामि नमःīśānye (North East)NE
87.om̐ aim̐ hrīm̐ śrīm̐ ekādaśa rudrā śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ एकादश रुद्रा श्री पादुकां पूजयामि तर्पयामि नमःāgneyam (South East)SE
88.om̐ aim̐ hrīm̐ śrīm̐ sarvebhyo bhūtebhyo śrī pādukāṃ pūjayāmi tarpayāmi namaḥॐ ऐँ ह्रीँ श्रीँ सर्वेभ्यो भूतेभ्यो श्री पादुकां पूजयामि तर्पयामि नमःnairṛtye (South West)SW

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।

bhaktyā samarpaye tubhyaṃ dvādaśam-āvaraṇārcanaṃ ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं द्वादशावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjitā starpitāḥ santu

पूजिता स्तर्पिताः सन्तु

13. Finally, near the Devi at the bindu (center of the yantra), worship Her skin and complexion as well as Devi Herself and offer flowers to the Devi thrice, along with various mudras and tarpaNa water.

89. om̐ aim̐ hrīm̐ śrīm̐ asite namaḥ śrī pādukāṃ pūjayāmi tarpayāmi namaḥ ।

ॐ ऐँ ह्रीँ श्रीँ असिते नमः श्री पादुकां पूजयामि तर्पयामि नमः ।

90. om̐ aim̐ hrīm̐ śrīm̐ carmāya namaḥ śrī pādukāṃ pūjayāmi tarpayāmi namaḥ ।

ॐ ऐँ ह्रीँ श्रीँ चर्माय नमः श्री पादुकां पूजयामि तर्पयामि नमः ।

om̐ hrīm̐ kṣam̐ bhakṣa jvālā jihve karāla daṃṣṭre pratyaṅgire kṣam̐ hrīm̐ hum̐ phaṭ ।

ॐ ह्रीँ क्षँ भक्ष ज्वाला जिह्वे कराल दंष्ट्रे प्रत्यङ्गिरे क्षँ ह्रीँ हुँ फट् ।

80. om̐ aim̐ hrīm̐ śrīm̐ śrī bhairava sahitāṃ śrīmat śrī pratyaṅgirā parāvāmā śrī pādukāṃ pūjayāmi tarpayāmi namaḥ ।

ॐ ऐँ ह्रीँ श्रीँ श्री भैरव सहितां श्रीमत् श्री प्रत्यङ्गिरा परावामा श्री पादुकां पूजयामि तर्पयामि नमः ।

offer flowers with the mantra:-

abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsala ।

bhaktyā samarpaye tubhyaṃ trayodaśam-āvaraṇārcanaṃ ॥

अभीष्ट सिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं त्रयोदशावरणार्चनं ॥

hold a flower for bali and utter the mantra:-

pūjitā starpitāḥ santu

पूजिता स्तर्पिताः सन्तु

Also Read:

  1. 108 Names of Shri Pratyangira | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil
  2. 1000 Names of Sri Pratyangira Devi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil
  3. Pratyangira Yantra Avarana Puja and Homa (Detailed Version)
  4. Sri Maha Prathyangira Khadgamala Stotram
  5. Sri Prathyangira Devi Sarvartha Kavacham
  6. Sri Baglamukhi Pratyangira Kavacham
  7. Sri Tara Pratyangira Kavach
  8. Pratyangira Devi Homam
  9. Atmaraksana Sri Pratyangira Mantra Japa
  10. Pratyangira Moola Mantra
  11. Pratyangira Gayatri Mantra
  12. Sri Atharvana Bhadrakali Pratyangira Mahamantra
  13. Sri Atharvaṇa Bhadrakali Prathyangira Mahamantra Variation – 2
  14. Sri Atharvana Bhadrakali Pratyangira Mahamantra -Variation 3
  15. Sri Prathyangira Devi Laghu Homa
  16. Sri Siddhi/Siddha Lakshmi Mantra
  17. Sri Kiratarupa Prathyangira Devi Mantra
  18. Sri Aghora Prathyangira Devi Mantra
  19. Sri Vanadurga Prathyangira Mantra
  20. Sri Sarabha Pratyangira Mantra
  21. Sri Rudra Pratyangira Mantra
  22. Sri Lakshmi Prathyangira Devi Mahamantra
Sri Prathyangira Devi Avarana Puja – Laghu (Short Version)

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top