Templesinindiainfo

Best Spiritual Website

Sri Maha Prathyangira Khadgamala Stotram in Sanskrit and English

Dvisahasrākṣari mahā pratyaṅgirā khaḍgamālā stotra mantraḥ

Prologue:

The Divine Mother Śrī Pratyaṅgirā Devi in Her most aggressive avatar is referenced as Mahā Pratyaṅgirā or Atharvaṇa Bhadrakāḻi, the protector of the Atharvaṇa Veda and all its secretive incantations. The Khaḍgamālā stotram consists of all the attributes and deities associated with the yantra (mystical diagram) of Śrī Mahā Pratyaṅgirā Devi and is treated by itself, as a two thousand lettered mantra. Reciting this mantra for a week on a daily basis is said to bring huge benefits and if recited for a longer time, may help the devotee overcome all difficulties in life, remove all types of afflictions caused by the planetary formation in one’s horoscope, removal of all types of black magic and incantations performed against the person, as well as for the fulfillment of all material and spiritual desires.

The only restriction is that one must be initiated into any of the Śrī Pratyaṅgirā Devi mantras and also to the Śrī Mahā Pratyaṅgirā Devi mantras. She is a very aggressive form of the Divine Mother and it is not safe to recite this mantra without a proper initiation as sadhaka might not be able to withstand the energies of Divine Mother. Her Ugra form is only to clear our deep-rooted sticky karmas and make us proceed towards Moksha. Śrī Pratyaṅgirā Devi mantras are generally given to the Śrī Vidya devotees who are facing many difficulties and in need of protection. By default, Śrī Pratyaṅgirā Devi will protect all Śrī Vidya devotees (upāsaka-s) and initiation is generally not required. There is also no necessity for Śrī Vidya devotees, to recite this mantra if there are no major hurdles in their life.

1. ślokaḥ / श्लोकः:

siṃhīṃ siṃha-mukhīṃ sakhīṃ bhagavatīṃ śrī bhairavasyollasat
śūla sthūla kapāla pāśa ḍamaru vyagrāgra-hastāmbujām ।
daṃṣṭrā-koṭi viṣaṅg-aṭāsya-kuharāṃ ārakta netra-trayīṃ
bālendudyuti maulikāṃ bhagavatīṃ pratyaṅgirāṃ bhāvaye ॥

सिंहीं सिंह मुखीं सखीं भगवतीं श्री भैरवोल्लसत्
शूल स्थूल कपाल पाश डमरु व्याघ्राग्र हस्ताम्बुजां ।
दंष्ट्राकोटि विशङ्कटास्य कुहराम् आरक्त नेत्र त्रयीं ।
बालेन्दुद्युति मौलिकां भगवतीं प्रत्यङ्गिरां भावये ॥

We meditate on the terrifying form of the Divine Mother Śrī Pratyaṅgirā, who is seated on a lion, has a lion face and is the consort of Śrī Bhairava. She holds in Her hands, a trident, arrows, a skull-shaped bowl, a noose, a musical drum and a lotus entwined in Her fingers. She has very sharp diamond teeth many billions in the count and a very wide gaping mouth. She has three blood-red eyes displaying Her anger and aggression, also signifying the activation of the ājñā cakra. She is very dark as the new moon night and is the cause of annihilation. She is adorned by the moon on Her forehead lending further luster on Her.

śrī vidyāṃ madhurāṃ kālīṃ mahā pratyaṅgirāṃ śubhām kapāla śūla ḍamaru nāga-pāśam ca bibhratīm ।
siṃha-rūḍhāṃ jvālāj-jihvāṃ sarva saubhāgya jananīṃ ।
śāntyatītāṃ sadā dhyāyet sadākhya nidhi siddhaye ॥

श्री विद्यां मधुरां कालीं महा प्रत्यङ्गिरां शुभाम् कपाल शूल डमरु नागपाशम् च बिभ्रतीम् ।
सिंहरूढां ज्वालाज्जिह्वां सर्व सौभाग्य जननीं ।
शान्त्यतीतां सदा ध्यायेत् सदाख्य निधि सिद्धये ॥

The nectar of śrī vidyā is the Divine Mother Kālī, the One who is beyond all dimensions of space and time manifested as Mahā Pratyaṅgirā heralding auspiciousness and complete transformation of one’s fate. She is holding a skull representing Her role as the Creator, a trident indicating the various triads manifested all over the entire Creation and Her role as the Preserver, a drum indicating all the vibrations and frequencies of sound projected everywhere in the entire Creation, a stick shaped like a snake, indicating the spinal cord and the various spiritual channels (nāḍi-s), that help with the activation of the spiritual chakras and the flow of the Kuṇḍalini energy, from the bottom of the spine to the top of the head.

She is mounted on a ferocious lion and She Herself is emitting fire from the mouth, representing the flow of all light and energy from Her to the entire Creation. She is the Divine Mother and the source of all wealth, prosperity and auspiciousness. She brings peace and calmness at all times, to Her sincere devotees, who meditate upon Her and heaps all types of treasures upon them. There will be no dearth of anything to Her devotees, who manage to obtain Her grace.

2. tatvācamanaṃ / तत्वाचमनं:

S.no.IASTDevanāgariProcedure
1hrīm̐ kṣam̐ bhakṣa jvālā jihve ātma-tattvaṃ śodhayāmi svāhā ।ह्रीँ क्षँ भक्ष ज्वाला जिह्वे आत्मतत्त्वं शोधयामि स्वाहा ।May the mantra “hrīm̐ kṣam̐ bhakṣa jvālā jihve” representing power and liberation through the bīja-s hrīm̐ and kṣam̐, followed by the dissolution of karmas, cleanse our soul.

Take a spoonful of water in the palm and drink it.

2karāla daṃṣṭre pratyaṅgire vidyā-tattvaṃ śodayāmi svāhā ।कराल दंष्ट्रे प्रत्यङ्गिरे विद्यातत्त्वं शोदयामि स्वाहा ।May the one with the wide jaws – Śrī Pratyaṅgira, cleanse us from within and provide us the Divine knowledge and revelation, leading to self-realization and liberation.

Take a spoonful of water in the palm and drink it.

3kṣam̐ hrīm̐ hum̐ phaṭ śiva-tattvaṃ śodayāmi svāhā ।क्षँ ह्रीँ हुँ फट् शिवतत्त्वं शोदयामि स्वाहा ।May the bīja-s kṣam̐, hrīm̐, hum̐ and phaṭ, representing liberation, power, protection and removal of all negativity, empower us to liberate ourselves from the cosmic illusion and become one with the singular reality.

Take a spoonful of water in the palm and drink it.

4hrīm̐ kṣam̐ bhakṣa jvālā jihve  karāla daṃṣṭre pratyaṅgire kṣam̐ hrīm̐ hum̐ phaṭ sarva-tattvaṃ śodayāmi svāhā ॥ह्रीँ क्षँ भक्ष ज्वाला जिह्वे  कराल दंष्ट्रे प्रत्यङ्गिरे क्षँ ह्रीँ हुँ फट् सर्वतत्त्वं शोदयामि स्वाहा ॥May the entire Śrī Mahā Pratyaṅgira mantra detach us from all wants and desires and completely liberate us.

Take a spoonful of water in the palm and drink it.

śuklām baradharam viṣṇuṃ śaśi-varṇam catur bhujam ।
prasanna vadanam dhyāyet sarva vighnopa-śāntaye ॥

शुक्लाम् बरधरम् विष्णुं शशिवर्णम् चतुर् भुजम् ।
प्रसन्न वदनम् ध्यायेत् सर्व विघ्नोपशान्तये ॥

Let us meditate upon Lord Viṣṇu, the all-pervading One. Lustrous in appearance and bearing four arms. May He, the most pleasing in appearance remove all our obstacles and help us in all our pursuits.

3. prāṇāyama / प्राणायम:

hrīm̐ kṣam̐ bhakṣa jvālā jihve karāla daṃṣṭre pratyaṅgire kṣam̐ hrīm̐ hum̐ phaṭ
ह्रीँ क्षँ भक्ष ज्वाला जिह्वे कराल दंष्ट्रे प्रत्यङ्गिरे क्षँ ह्रीँ हुँ फट्

Perform prāṇāyama upon the above Śrī Mahā Pratyaṅgira mantra three times and proceed further.

4. saṅkalpaḥ / सङ्कल्पः:

mamopātta samasta durita kṣayadvārā śrī parameśvara parameśvarī prītyarthaṃ ācandrārka tārakam mama vamśa kuṭumbeṣu śrī parameśvara madhura kālī śrī mātṛṇām paripūrṇa kaṭākṣa paramānugraha kṣipra prasāda siddhyarthaṃ ca dvi sahasrākṣarī mahā vidyā śrī mahā pratyaṅgirā khaḍgamālā mahā stotra pārāyaṇam arcanam ca yathā śakti kariṣye ॥

tena śrī vidyā mahā ṣoḍaśī mahā pratyaṅgirā mahā kālīṃ praṇayāmi ॥

ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर परमेश्वरी प्रीत्यर्थं आचन्द्रार्क तारकम् मम वम्श कुटुम्बेषु श्री परमेश्वर मधुर काली श्री मातृणाम् परिपूर्ण कटाक्ष परमानुग्रह क्षिप्र प्रसाद सिद्ध्यर्थं च द्वि सहस्राक्षरी महा विद्या श्री महा प्रत्यङ्गिरा खड्गमाला महा स्तोत्र पारायणम् अर्चनम् च यथा शक्ति करिष्ये ॥

तेन श्री विद्या महा षोडशी महा प्रत्यङ्गिरा महा कालीं प्रणयामि ॥

We pledge to pursue the recitation of this two thousand lettered stotra to the best of our abilities, to gradually dissolve all our acquired sins and karmas, through the worship of Śrī Parameśvara (Lord Śiva) and Śrī Parameśvarī (Śakti) to obtain their grace, as long as the Sun and the Moon endure, for as long as the stars shine and our clans and families live. May the nectar of the Divine Mother Śrī Kālī and the Divine Father Śrī Parameśvara, ooze and fill us with complete joy and happiness. May we obtain their complete grace and blessings very soon and may all our wishes be fulfilled completely.

We bow reverently to the Divine Mother Śakti, manifested in Her multitude forms as Śrī Vidyā Mahā Ṣoḍaśī, Mahā Pratyaṅgirā and Mahā Kālī.

5. viniyogaḥ / विनियोगः:

asya śrī atharvaṇa bhadrakālī mahā mahā pratyaṅgirā parameśvari śuddha śakti sambuddhyanta mālā mahā mantrasya – upastendriy-ādhiṣṭhāyī varuṇ-āditya aṅgirā pratyaṅgirā vijaya bhairavādi svarṇākarṣaṇa bhairavātmaka dhyāna pari-pūrṇānanda parāśiva ṛṣiḥ ।

anuṣṭup chandah ।

mahogra kṣakāra bhaṭṭāraka mahā pīthasthita mahā kālāṅga nilayā śrī brāhmī nārāyanī raudrī ugrakṛtyā mahā kṛtyātmaka atharvaṇa bhadra kālī mahā mahā pratyaṅgirā parameśvarī śrī mātā devatā ।

kṣam̐ bījaṃ ।
phaṭ śaktiḥ ।
svāhā kīlakaṃ ।
śrī mahā pratyaṅgirā khaḍga siddhau viniyogaḥ ॥

अस्य श्री अथर्वण भद्रकाली महा महा प्रत्यङ्गिरा परमेश्वरि शुद्ध शक्ति सम्बुद्ध्यन्त माला महा मन्त्रस्य – उपस्तेन्द्रियाधिष्ठायी वरुणादित्य अङ्गिरा प्रत्यङ्गिरा विजय भैरवादि स्वर्णाकर्षण भैरवात्मक ध्यान परिपूर्णानन्द पराशिव ऋषिः ।

अनुष्टुप् छन्दह् ।

महोग्र क्षकार भट्टारक महा पीथस्थित महा कालाङ्ग निलया श्री ब्राह्मी नारायनी रौद्री उग्रकृत्या महा कृत्यात्मक अथर्वण भद्र काली महा महा प्रत्यङ्गिरा परमेश्वरी श्री माता देवता ।

क्षँ बीजं ।

फट् शक्तिः ।

स्वाहा कीलकं ।

श्री महा प्रत्यङ्गिरा खड्ग सिद्धौ विनियोगः ॥

Meaning:
This prayer/mantra Japa is to invoke the Divine Mother Śrī Atharvaṇa Bhadrakālī Pratyaṅgirā Devi along and perform Her śuddha śakti sambuddhyanta khaḍgamālā mantra Japa to obtain Her complete grace in all aspects and especially for the removal of all enmity and negativity afflicting us. The sage (ṛṣiḥ) is Paripūrṇānanda Parāśiva (Blissful Lord Śiva), who is fervently meditated upon by the revered deities and sages, who are none other than forms of Lord Śiva – Upastendriy-ādhiṣṭhāyī (One who is intricately well-formed, free of all defects and with the most beautiful appearance), Varuṇ-āditya (the wind and sun gods), Aṅgirā (revered sage Aṅgirā, son of Agni, the fire god, also representing the main organs of the body), Pratyaṅgirā (revered sage Pratyaṅgirā, whose name was adopted by the fiery Pratyaṅgirā Devi. Also representative of the secondary and inner organs of the body), Vijaya Bhairavādi (extremely aggressive and victorious Bhairava, a terrific form of Lord Śiva) and Svarṇākarṣaṇa Bhairavātmaka (Gold and wealth attracting/bestowing Bhairava, also a reference to Lord Viṣṇu). The meter (chandas) for the mantra is Anuṣṭup and the deity is Śrī Atharvaṇa Bhadrakālī Mahā Pratyaṅgirā, described with various attributes as Mahogra (terrific), Kṣakāra (representing the Sanskrit letter and mātṛka Kṣa), Bhaṭṭāraka (venerable), Mahā pītha-sthita (highest positioned), Mahā Kālāṅga Nilayā (dark blue hued), Śrī Brāhmī (Source of Creation and consort of Brahma, the Creator), Nārāyanī (Source of Preservation and consort of Nārāyana, the Preserver), Raudrī (Source of Destruction and the consort of Rudra, the Destroyer), Ugrakṛtyā (aggressive and forceful in performing any task, even terrible ones.), Mahā Kṛtyātmaka (accomplishes the most difficult of tasks as well as the greatest ones that Create, Preserve, Destroy, Annihilate and Resurrect), Atharvaṇa Bhadra Kālī (terrific and aggressive Kālī Devi associated with the most secretive practices of the Atharvaṇa Veda) , Mahā Mahā Pratyaṅgirā Parameśvarī (Most aggressive and ultimate Pratyaṅgirā Parameśvarī), Śrī Mātā (The Divine Mother, the singular Reality!). The seed mantra (bīja) is kṣam̐, the source of power (śakti) is phaṭ, the secret or unlocking mechanism/key (kīlaka) is svāhā.

6. ṛṣyādi nyāsa / ऋष्यादि न्यास :

S.no.IASTDevanāgariProcedure
1om̐ upastendriy-ādhiṣṭhāyī varuṇ-āditya aṅgirā pratyaṅgirā vijaya bhairavādi svarṇākarṣaṇa bhairavātmaka dhyāna pari-pūrṇānanda parāśiva ṛṣaye namaḥ śirasiॐ उपस्तेन्द्रियाधिष्ठायी वरुणादित्य अङ्गिरा प्रत्यङ्गिरा विजय भैरवादि स्वर्णाकर्षण भैरवात्मक ध्यान परिपूर्णानन्द पराशिव ऋषये नमः शिरसिOpen the right palm and touch the top of the forehead with the ring and thumb fingers joined at the top.
2Anuṣṭup chandase namaḥ mukheअनुष्टुप् छन्दसे नमः मुखेNow touch the lips of the mouth with the above mudrā.
3mahogra kṣakāra bhaṭṭāraka mahā pīthasthita mahā kālāṅga nilayā śrī brāhmī nārāyanī raudrī ugrakṛtyā mahā kṛtyātmaka atharvaṇa bhadra kālī mahā mahā pratyaṅgirā parameśvarī śrī mātā devatāyai namaḥ hṛdiमहोग्र क्षकार भट्टारक महा पीथस्थित महा कालाङ्ग निलया श्री ब्राह्मी नारायनी रौद्री उग्रकृत्या महा कृत्यात्मक अथर्वण भद्र काली महा महा प्रत्यङ्गिरा परमेश्वरी श्री माता देवतायै नमः हृदिTouch the heart with the right palm.
4kṣam̐ bījāya namaḥ guhyeक्षँ बीजाय नमः गुह्येTouch the genitalia with the right ring finger and thumb joined together.
5phaṭ śaktaye namaḥ pādayoḥफट् शक्तये नमः पादयोःTouch the feet with the right ring finger and thumb joined together.
6svāhā kīlakāya namaḥ nābhauस्वाहा कीलकाय नमः नाभौTouch the navel area with the right ring finger and thumb joined together.
7śrī atharvaṇa bhadrakālī  pratyaṅgirāmbā prasāda siddhyarthe jape viniyogāya namaḥ sarvāṅgeश्री अथर्वण भद्रकाली प्रत्यङ्गिराम्बा प्रसाद सिद्ध्यर्थे जपे  विनियोगाय नमः सर्वाङ्गेRun both the palms all over the body.
8iti ṛṣyādi nyāsaḥइति ऋष्यादि न्यासः 

7. kara nyāsaḥ / कर न्यासः :

S.no.IASTDevanāgariProcedure
1kṣām̐ aṅguṣṭhābhyāṃ namaḥक्षाँ अङ्गुष्ठाभ्यां नमःUse both the index fingers and run them on both the thumbs.
2kṣīm̐ tarjanībhyāṃ namaḥक्षीँ तर्जनीभ्यां नमःUse both the thumbs and run them on both the index fingers.
3kṣūm̐ madhyamābhyāṃ namaḥक्षूँ मध्यमाभ्यां नमःUse both the thumbs on the middle fingers.
4kṣaim̐ anamikābhyāṃ namaḥक्षैँ अनमिकाभ्यां नमःUse both the thumbs on the ring fingers.
5kṣaum̐ kaniṣṭhikābhyāṃ namaḥक्षौँ कनिष्ठिकाभ्यां नमःUse both the thumbs on the little fingers.
6kṣaḥ karatalakara pṛṣṭhābhyāṃ namaḥक्षः करतलकर पृष्ठाभ्यां नमःOpen both the palms; run the opened palms of the right hand on the front and back sides of the left palm and repeat the same for the other palm.
7iti kara nyāsaḥइति कर न्यासः 

8. ṣaḍaṅga nyāsaḥ / षडङ्ग न्यासः :

S.no.IASTDevanāgariProcedure
1kṣām̐ hṛdayāya namaḥक्षाँ हृदयाय नमःOpen index, middle and ring fingers of the right hand and place them on the heart chakra.
2kṣīm̐ śirase svāhaक्षीँ शिरसे स्वाहाOpen middle and ring fingers of the right hand and touch the top of the forehead.
3kṣūm̐ śikhāyai vaṣaṭक्षूँ शिखायै वषट्Open the right thumb and touch the back of the head. This is the point where the tuft of hair, is kept.
4kṣaim̐ kavacāya huṃक्षैँ कवचाय हुंCross both the hands and run the fully opened palms from shoulders to finger tips.
5kṣaum̐ netratrayāya vauṣaṭक्षौँ नेत्रत्रयाय वौषट्Touch the eyes with the right index and ring fingers, with the middle finger touching the ājña cakra.
6kṣaḥ astrāya phaṭक्षः अस्त्राय फट्Open up the left palm and strike it three times with index and middle fingers of the right hand.
7iti ṣaḍaṅga nyāsaḥइति षडङ्ग न्यासः 

bhūr-bhuva-ssuvarom-iti digbandhaḥ ॥

भूर्भुवस्सुवरोमिति दिग्बन्धः॥

9. Dhyānam ( ध्यानम्:

brahma svarūpe brahmeśi brahmāstra khaḍga dhāriṇī ।
brāhmī pratyaṅgire devi ava brahma dviṣojahi ॥
āśāmbarā mukta kacā dhanaccavirdhyeyā sacarmāsi karāhi bhūṣaṇā ।
daṃṣṭrogra vaktrā grasitā hitā tvayā pratyaṅgirā śaṅkara tejaseritā ॥

ब्रह्म स्वरूपे ब्रह्मेशि ब्रह्मास्त्र खड्ग धारिणी ।
ब्राह्मी प्रत्यङ्गिरे देवि अव ब्रह्म द्विषोजहि ॥
आशाम्बरा मुक्त कचा घनच्छविर्ध्येया सचर्मासि कराहि भूषणा ।
दंष्ट्रोग्र वक्त्रा ग्रसिता हिता त्वया प्रत्यङ्गिरा शङ्कर तेजसेरिता ॥

Meaning – Oh Divine Mother Pratyaṅgirā Devi, the source of the lustre of Lord Śaṅkara (Śiva), you are the cause of Creation as Brāhmi, the consort and power of Lord Brahma, the Creator. We meditate upon Her holding the ultimate weapon of destruction Brahmāstra and a sword to slash the ego and completely annihilate all types of enemies, internal and external. She is enormous and infinite, clothed by the entire Creation itself, wavy and loosened hair representing all the energies manifested in the Creation, complexion and appearance resembling dark clouds, holding a sword and a shield in Her hands and is decorated with ornaments around the arms. She has enormous diamond-like teeth and a very wide gaping mouth. She takes in all the negative and inimical forces and frees us from all karmas impacting our progress. Glory be to the Divine Mother, who is resplendent with the spiritual energy of Lord Śaṅkara/Śiva.

10. Pañcapūjā / पञ्चपूजा :

S.no.IASTDevanāgariProcedure
1lam̐ – pṛthivyātmikāyai gandhaṁ samarpayāmiलँ – पृथिव्यात्मिकायै गन्धं समर्पयामिHold the lower tip of the bottom phalange of the little fingers of both hands with the upper tip of the thumbs, with the back of the hand facing us.
2ham̐ – ākāśātmikāyai puṣpaiḥ pūjayāmiहँ – आकाशात्मिकायै पुष्पैः पूजयामिHold the lower tip of the bottom phalange of the thumbs of both hands with the upper tip/nails of the index fingers, with the back of the hand facing us.
3yam̐ – vāyvātmikāyai dhūpamāghrāpayāmiयँ – वाय्वात्मिकायै धूपमाघ्रापयामिHold the lower tip of the bottom phalange of the index fingers of both hands with the upper tip of the thumbs, with the back of the hand facing us.
4ram̐ – agnyātmikāyai dīpaṁ darśayāmiरँ – अग्न्यात्मिकायै दीपं दर्शयामिHold the lower tip of the bottom phalange of the middle fingers of both hands with the upper tip of the thumbs, with the back of the hand facing us.
5vam̐ – amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmiवँ – अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामिHold the lower tip of the bottom phalange of the ring fingers of both hands with the upper tip of the thumbs, with the back of the hand facing us.
6sam̐ – sarvātmikāyai sarvopacāra pūjām samarpayāmiसँ – सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामिHold the fingers of each palm in a folded manner with the tips of each fingers of both hands touching each other and the thumbs facing the heart, in a Namaste position.
       7iti pañcapūjāइति पञ्चपूजा 

11. dvisahasrākṣarī mantra / द्विसहस्राक्षरी मन्त्र:

aim̐ hrīm̐ klīm̐ kṣmraum̐ krīm̐ śrīm̐ lam̐ kṣam̐ hum̐ phaṭ

om̐ namo pratyaṅgire hṛdaya devi śiro devi śikhā devi kavaca devi netra devi astra devi kāli kapālini kulle kurukulle virodhini vipracitte ugre ugraprabhe dīpte nīle ghane bhālake mātre mudre mite paramātmike parameśvara parameśvari aṅgirā pratyaṅgirā mayi mahā devyambe mahādevānandamayi tripurānandamayi cala cittānandamayi calācalānandamayi kumārānandamayi krodhānandamayi varadānandamayi smaradīpānandamayi śrīmatsenānandamayi sudhākarānandamayi prahlādānanda mayi sanakānandamayi vasiṣṭhānandamayi bhogānandamayi mīnānandamayi gorakṣakānandamayi bhojadevānandamayi prajāpatyānandamayi mūladevānandamayi rantidevānandamayi vighneśvarānandamayi hutāsanānandamayi samayānandamayi santoṣānandamayi gaṇeśi durge vaṭukeśvari kṣetrapālambe sarasvati lakṣmi śaṅkhānidhe padmānidhe kṣetrapāleśvari aghore śarabheśvari mahā sudarśana śakte aindri āgneyi yāmye nairṛtye vāruni vāyavye kauberi īśāni brāhmi vaiṣṇavi vāstupuruṣamayi vajriṇi śaktini daṇḍini khaḍgini pāśini aṅkuśini kundini padmini cakrini sarva stambhini mudrāśakte bhūpurātmaka trailokya sarva sammohana cakra svāmini nīlanaṇṭha bhairava śakti sahita jayādi prathamāṣṭha koṭi yoginī vṛnda mayūkāvṛte ।

kaulānandamayi paramācāryamayi paramagurumayi parameṣṭhi gurumayi prahlādanāthamayi sakalānandanāthamayi kumārānandanāthamayi divyaughamayi vasiṣṭhānandanāthamayi bodhānandanāthamayi sukhānandanāthamayi mānaughamayi sarvasammohinī mudrā śakte trivalaya rūpa gurumaṇḍalātmaka śṛṣṭi cakrasvāmini viśvarūpa bhairava śakti sahita pretāsanādi dvitīyāṣṭa koṭi yoginī vṛnda mayūkāvṛte ।

asitāṅga bhairavi brāhmi rurubhairavi maheśvari caṇḍabhairavi kaumāri krodhabhairavi vaiṣṇavi unmatta bhairavi vārāhi kālabhairavi māhendri bhīṣaṇabhairavi cāmuṇḍe samhārabhairavi nārasiṃhi sarvasamkṣobhiṇī mudrā śakte ṣoḍaśa dala rūpa aṣṭa bhairava śakti sahita aṣṭamātṛkātmaka sarvākarṣaṇa cakra svāmini meghanātha bhairava śakti sahita ūrdhva keśītyādi tritīyāṣṭa koṭi yoginī vṛnda mayūkāvṛte ।

kāmarūpa pīṭha śaktyātmike malayagiri pīṭhātmike kollagiri pīṭheśvari kālāntaka pīṭhaśakte cauhāra pīṭhāmbe jālandhara pīṭharūpiṇī uḍḍiyāṇa pīṭhasthite devakūṭa pīthaśrīḥ sarvavidrāvinī mudrā śakte aṣṭadala granthi sthāna rūpa aṣṭa śakti pīṭhātmakaḥ antra bahir mahāśatru samhāra cakrasvāmini gadādhara bhairava śakti sahita rākṣasītyādi turiyāṣṭa koṭi yoginī vṛnda mayūkāvṛte

hetuka bhairavi vetāla bhairavi tripurāntaka bhairavi agnijihva bhairavi kālāntaka bhairavi kapāla bhairavi ekapāda bhairavi bhīmarūpa bhairavi malaya bhairavi hāṭakeśvara bhairavi sarvajṛṃbhiṇī mudrāśakte vṛtta maṇḍala rūpa daśabhairava śaktyātmaka sarva sthūla bhedana cakra svāmini samhāra bhairava śakti sahita bhairavītyādi pañcamāṣṭa koṭi yoginī vṛnda mayūkāvṛte

sarvastambhini sarvasammohini sarvasakṣobhiṇi sarvavidrāviṇi sarvabhrāmaṇi sarvaraudriṇi sarvasamhāriṇi sarvabīja mudrā śakte dvicaturasra aṣṭayoni rūpa aṣṭa mudrāśaktyātmaka sarvasūkṣma uccāṭana cakrasvāmini kulabhairava śakti sahita kālītyādi ṣaṣṭāṣṭa koṭi yoginī vṛnda mayūkāvṛte ।

hṛdaya śakti svāmini śiras śakti nīlini śikhā śakti cakriṇi kavaca śakti khaḍgini netra śakti pāśāṅgi astra śakti kampini sarva saṃhāriṇi mudrā śakte ṣaṭkoṇa rūpa ṣaḍaṅga śaktyātmaka sarvalayāṅga cakrasvāmini trinetra bhairava śakti sahita keśinyādi saptāṣṭa koṭi yoginī vṛnda mayūkāvṛte ।

madhurakāḻi bhadrakāḻi nityakāḻi sarvayoni mudrā śakte mahāyoni rūpa aṣṭottaraśata mahākāḻī śaktyātmaka sarva tirodhāna cakrasvāmini īśabhairava śakti sahita muṇḍāgradhāriṇītyādi aṣṭamāṣṭa koṭi yoginī vṛnda mayūkāvṛte ।

vijaya bhairava mahā vīraśakte sarvākarṣaṇa bhairava nāthe mahākāḻa kālabhairava prāṇanāḍi dakṣiṇa kāḻi bhadra kāḻi rudrabhūkāḻi kālakāḻi guhyakāḻi kāmakalā kāḻi dhanakāḻi siddhikāḻi caṇḍikāḻi navakanyādi rūpe śrīmaccrī pratyaṅgire vaṭukeśvari yoginyaha kṣetrapālamayi gaṇeśa sudhāmayi dvādaśādityamayi ekādaśa rudramayi sarvatrikhaṇḍā mudrā śakte śūlini kapālini ḍamarukavati brāhmi pratyaṅgire mahākṛtyā pratyaṅgire ākṣamālā kuṇḍikā padma pānapātra bāṇa cāpa khaḍga carma kulīśa daṇḍa gadā śakti cakra pāśa triśūla daṇḍa paraśu śaṅkhādi sahasrakotyāyudha dhāriṇi śatasahasra koṭi siṃhāsane sahasra vadane siṃhavaktre jvālājihve karāḻa daṃṣṭre ajite aparājite sarva vighna nāśini sarvasaṅkata nivāriṇi sarvārtha sumantra siddhiprade sarva durmantra vidhvaṃsini paramantroccāṭini paramānugraha kṣipra prasādini sarvānanda paripūrṇa śuddha caitanya mahā mahā jvala jvala mahā bindu cakra svāmini mahā catuṣṣaṣṭi koṭi bhairava śakti sahita mahā catuṣṣaṣṭi koṭi vṛnda mayūkāvṛte ॥

sarvatantrātmike sarvayantrātmike sarvamantrātmike sarvanādātmike sarvavidyātmike sarvasarvātmike śrī śārade mahā mahā māye mahā mahā kāḻi mahā mahā māri mahā yogeśvari mahā kālarātri mahā moharātri mahākāla cakra mahāsāmrājñi maheśvara mahākalpa mahātāṇḍava mahā sākṣiṇi akhilāṇḍa koṭi brahmāṇḍa nāyike mahā mahā pratyaṅgire namaste namaste namaste namaḥ ॥

svāhā om̐ phaṭ hum̐ kṣam̐ lam̐ śrīm̐ krīm̐ kṣmraum̐ klīm̐ hrīm̐ aim̐ ॥

ऐँ ह्रीँ क्लीँ क्ष्म्रौँ क्रीँ श्रीँ लँ क्षँ हुँ फट्

ॐ नमो प्रत्यङ्गिरे हृदय देवि शिरो देवि शिखा देवि कवच देवि नेत्र देवि अस्त्र देवि कालि कपालिनि कुल्ले कुरुकुल्ले विरोधिनि विप्रचित्ते उग्रे उग्रप्रभे दीप्ते नीले घने भालके मात्रे मुद्रे मिते परमात्मिके परमेश्वर परमेश्वरि अङ्गिरा प्रत्यङ्गिरा मयि महा देव्यम्बे महादेवानन्दमयि त्रिपुरानन्दमयि चल चित्तानन्दमयि चलाचलानन्दमयि कुमारानन्दमयि क्रोधानन्दमयि वरदानन्दमयि स्मरदीपानन्दमयि श्रीमत्सेनानन्दमयि सुधाकरानन्दमयि प्रह्लादानन्द मयि सनकानन्दमयि वासिष्ठानन्दमयि भोगानन्दमयि मीनानन्दमयि गोरक्षकानन्दमयि भोजदेवानन्दमयि प्रजापत्यानन्दमयि मूलदेवानन्दमयि रन्तिदेवानन्दमयि विघ्नेश्वरानन्दमयि हुतासनानन्दमयि समयानन्दमयि सन्तोषानन्दमयि गणेशि दुर्गे वटुकेश्वरि क्षेत्रपालम्बे सरस्वति लक्ष्मि शङ्खानिधे पद्मानिधे क्षेत्रपालेश्वरि अघोरे शरभेश्वरि महा सुदर्शन शक्ते ऐन्द्रि आग्नेयि याम्ये नैरृत्ये वारुनि वायव्ये कौबेरि ईशानि ब्राह्मि वैष्णवि वास्तुपुरुषमयि वज्रिणि शक्तिनि दण्डिनि खड्गिनि पाशिनि अङ्कुशिनि कुन्दिनि पद्मिनि चक्रिनि सर्व स्तम्भिनि मुद्राशक्ते भूपुरात्मक त्रैलोक्य सर्व सम्मोहन चक्र स्वामिनि नीलकण्ठ भैरव शक्ति सहित जयादि प्रथमाष्ठ कोटि योगिनी वृन्द मयूकावृते ।

कौलानन्दमयि परमाचार्यमयि परमगुरुमयि परमेष्ठि गुरुमयि प्रह्लादनाथमयि सकलानन्दनाथमयि कुमारानन्दनाथमयि दिव्यौघमयि वसिष्ठानन्दनाथमयि बोधानन्दनाथमयि सुखानन्दनाथमयि मानौघमयि सर्वसम्मोहिनी मुद्रा शक्ते त्रिवलय रूप गुरुमण्डलात्मक शृष्टि चक्रस्वामिनि विश्वरूप भैरव शक्ति सहित प्रेतासनादि द्वितीयाष्ट कोटि योगिनी वृन्द मयूकावृते ।

असिताङ्ग भैरवि ब्राह्मि रुरुभैरवि महेश्वरि चण्डभैरवि कौमारि क्रोधभैरवि वैष्णवि उन्मत्त भैरवि वाराहि कालभैरवि माहेन्द्रि भीषणभैरवि चामुण्डे सम्हारभैरवि नारसिंहि सर्वसम्क्षोभिणी मुद्रा शक्ते षोडश दल रूप अष्ट भैरव शक्ति सहित अष्टमातृकात्मक सर्वाकर्षण चक्र स्वामिनि मेघनाथ भैरव शक्ति सहित ऊर्ध्व केशीत्यादि त्रितीयाष्ट कोटि योगिनी वृन्द मयूकावृते ।

कामरूप पीठ शक्त्यात्मिके मलयगिरि पीठात्मिके कोल्लगिरि पीठेश्वरि कालान्तक पीठशक्ते चौहार पीठाम्बे जालन्धर पीठरूपिणी उड्डियाण पीठस्थिते देवकूट पीथश्रीः सर्वविद्राविनी मुद्रा शक्ते अष्टदल ग्रन्थि स्थान रूप अष्ट शक्ति पीठात्मकः अन्त्र बहिर् महाशत्रु सम्हार चक्रस्वामिनि गदाधर भैरव शक्ति सहित राक्षसीत्यादि तुरियाष्ट कोटि योगिनी वृन्द मयूकावृते ।

हेतुक भैरवि वेताल भैरवि त्रिपुरान्तक भैरवि अग्निजिह्व भैरवि कालान्तक भैरवि कपाल भैरवि एकपाद भैरवि भीमरूप भैरवि मलय भैरवि हाटकेश्वर भैरवि सर्वजृंभिणी मुद्राशक्ते वृत्त मण्डल रूप दशभैरव शक्त्यात्मक सर्व स्थूल भेदन चक्र स्वामिनि सम्हार भैरव शक्ति सहित भैरवीत्यादि पञ्चमाष्ट कोटि योगिनी वृन्द मयूकावृते ।

सर्वस्तम्भिनि सर्वसम्मोहिनि सर्वसक्षोभिणि सर्वविद्राविणि सर्वभ्रामणि सर्वरौद्रिणि सर्वसम्हारिणि सर्वबीज मुद्रा शक्ते द्विचतुरस्र अष्टयोनि रूप अष्ट मुद्राशक्त्यात्मक सर्वसूक्ष्म उच्चाटन चक्रस्वामिनि कुलभैरव शक्ति सहित कालीत्यादि षष्टाष्ट कोटि योगिनी वृन्द मयूकावृते ।

हृदय शक्ति स्वामिनि शिरस् शक्ति नीलिनि शिखा शक्ति चक्रिणि कवच शक्ति खड्गिनि नेत्र शक्ति पाशाङ्गि अस्त्र शक्ति कम्पिनि सर्व संहारिणि मुद्रा शक्ते षट्कोण रूप षडङ्ग शक्त्यात्मक सर्वलयाङ्ग चक्रस्वामिनि त्रिनेत्र भैरव शक्ति सहित केशिन्यादि सप्ताष्ट कोटि योगिनी वृन्द मयूकावृते ।

मधुरकाळि भद्रकाळि नित्यकाळि सर्वयोनि मुद्रा शक्ते महायोनि रूप अष्टोत्तरशत महाकाळी शक्त्यात्मक सर्व तिरोधान चक्रस्वामिनि ईशभैरव शक्ति सहित मुण्डाग्रधारिणीत्यादि अष्टमाष्ट कोटि योगिनी वृन्द मयूकावृते ।

विजय भैरव महा वीरशक्ते सर्वाकर्षण भैरव नाथे महाकाळ कालभैरव प्राणनाडि दक्षिण काळि भद्र काळि रुद्रभूकाळि कालकाळि गुह्यकाळि कामकला काळि धनकाळि सिद्धिकाळि चण्डिकाळि नवकन्यादि रूपे श्रीमच्च्री प्रत्यङ्गिरे वटुकेश्वरि योगिन्यह क्षेत्रपालमयि गणेश सुधामयि द्वादशादित्यमयि एकादश रुद्रमयि सर्वत्रिखण्डा मुद्रा शक्ते शूलिनि कपालिनि डमरुकवति ब्राह्मि प्रत्यङ्गिरे महाकृत्या प्रत्यङ्गिरे आक्षमाला कुण्डिका पद्म पानपात्र बाण चाप खड्ग चर्म कुलीश दण्ड गदा शक्ति चक्र पाश त्रिशूल दण्ड परशु शङ्खादि सहस्रकोत्यायुध धारिणि शतसहस्र कोटि सिंहासने सहस्र वदने सिंहवक्त्रे ज्वालाजिह्वे कराळ दंष्ट्रे अजिते अपराजिते सर्व विघ्न नाशिनि सर्वसङ्कत निवारिणि सर्वार्थ सुमन्त्र सिद्धिप्रदे सर्व दुर्मन्त्र विध्वंसिनि परमन्त्रोच्चाटिनि परमानुग्रह क्षिप्र प्रसादिनि सर्वानन्द परिपूर्ण शुद्ध चैतन्य महा महा ज्वल ज्वल महा बिन्दु चक्र स्वामिनि महा चतुष्षष्टि कोटि भैरव शक्ति सहित महा चतुष्षष्टि कोटि वृन्द मयूकावृते ॥

सर्वतन्त्रात्मिके सर्वयन्त्रात्मिके सर्वमन्त्रात्मिके सर्वनादात्मिके सर्वविद्यात्मिके सर्वसर्वात्मिके श्री शारदे महा महा माये महा महा काळि महा महा मारि महा योगेश्वरि महा कालरात्रि महा मोहरात्रि महाकाल चक्र महासाम्राज्ञि महेश्वर महाकल्प महाताण्डव महा साक्षिणि अखिलाण्ड कोटि ब्रह्माण्ड नायिके महा महा प्रत्यङ्गिरे नमस्ते नमस्ते नमस्ते नमः ॥

स्वाहा ॐ फट् हुँ क्षँ लँ श्रीँ क्रीँ क्ष्म्रौँ क्लीँ ह्रीँ ऐँ ॥

12. ṣaḍaṅga nyāsaḥ / षडङ्ग न्यासः:

S.no.IASTDevanāgariProcedure
1kṣām̐ hṛdayāya namaḥक्षाँ हृदयाय नमःOpen index, middle and ring fingers of the right hand and place them on the heart chakra.
2kṣīm̐ śirase svāhaक्षीँ शिरसे स्वाहाOpen middle and ring fingers of the right hand and touch the top of the forehead.
3kṣūm̐ śikhāyai vaṣaṭक्षूँ शिखायै वषट्Open the right thumb and touch the back of the head. This is the point where the tuft of hair, is kept.
4kṣaim̐ kavacāya huṃक्षैँ कवचाय हुंCross both the hands and run the fully opened palms from shoulders to finger tips.
5kṣaum̐ netratrayāya vauṣaṭक्षौँ नेत्रत्रयाय वौषट्Touch the eyes with the right index and ring fingers, with the middle finger touching the ājña cakra.
6kṣaḥ astrāya phaṭक्षः अस्त्राय फट्Open up the left palm and strike it three times with index and middle fingers of the right hand.
7iti ṣaḍaṅga nyāsaḥइति षडङ्ग न्यासः 

bhūr-bhuva-ssuvarom-iti digvimokaḥ ॥

भूर्भुवस्सुवरोमिति दिग्विमोकः॥

13. Dhyānam / ध्यानम्:

brahma svarūpe brahmeśi brahmāstra khaḍga dhāriṇī ।
brāhmī pratyaṅgire devi ava brahma dviṣojahi ॥
āśāmbarā mukta kacā dhanaccavirdhyeyā sacarmāsi karāhi bhūṣaṇā ।
daṃṣṭrogra vaktrā grasitā hitā tvayā pratyaṅgirā śaṅkara tejaseritā ॥

ब्रह्म स्वरूपे ब्रह्मेशि ब्रह्मास्त्र खड्ग धारिणी ।
ब्राह्मी प्रत्यङ्गिरे देवि अव ब्रह्म द्विषोजहि ॥
आशाम्बरा मुक्त कचा घनच्छविर्ध्येया सचर्मासि कराहि भूषणा ।
दंष्ट्रोग्र वक्त्रा ग्रसिता हिता त्वया प्रत्यङ्गिरा शङ्कर तेजसेरिता ॥

14. Pañcapūjā / पञ्चपूजा:

S.no.IASTDevanāgariProcedure
1lam̐ – pṛthivyātmikāyai gandhaṁ samarpayāmiलँ – पृथिव्यात्मिकायै गन्धं समर्पयामिHold the lower tip of the bottom phalange of the little fingers of both hands with the upper tip of the thumbs, with the back of the hand facing us.
2ham̐ – ākāśātmikāyai puṣpaiḥ pūjayāmiहँ – आकाशात्मिकायै पुष्पैः पूजयामिHold the lower tip of the bottom phalange of the thumbs of both hands with the upper tip/nails of the index fingers, with the back of the hand facing us.
3yam̐ – vāyvātmikāyai dhūpamāghrāpayāmiयँ – वाय्वात्मिकायै धूपमाघ्रापयामिHold the lower tip of the bottom phalange of the index fingers of both hands with the upper tip of the thumbs, with the back of the hand facing us.
4ram̐ – agnyātmikāyai dīpaṁ darśayāmiरँ – अग्न्यात्मिकायै दीपं दर्शयामिHold the lower tip of the bottom phalange of the middle fingers of both hands with the upper tip of the thumbs, with the back of the hand facing us.
5vam̐ – amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmiवँ – अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामिHold the lower tip of the bottom phalange of the ring fingers of both hands with the upper tip of the thumbs, with the back of the hand facing us.
6sam̐ – sarvātmikāyai sarvopacāra pūjām samarpayāmiसँ – सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामिHold the fingers of each palm in a folded manner with the tips of each fingers of both hands touching each other and the thumbs facing the heart, in a Namaste position.
       7iti pañcapūjāइति पञ्चपूजा 

15. Japa Samarpaṇam / जप समर्पनम्:

Take water in an uttaraṇi (spoon) and by reciting the following śloka, offer the water to the earth. We declare that we are offering this most secretive mantra japa for fructification, to the Divine Mother and seeking Her blessings to remain with us forever.

guhyādi guhya goptrī tvaṃ gṛhāṇāsmat kṛtaṃ japaṃ ।
siddhirbhavatu deveśi tvat prasādānmayi sthirā ॥

गुह्यादि गुह्य गोप्त्री त्वं गृहाणास्मत् कृतं जपं ।
सिद्धिर्भवतु देवेशि त्वत् प्रसादान्मयि स्थिरा ॥

16. tatvācamanaṃ / तत्वाचमनं:

S.no.IASTDevnāgariProcedure
1hrīm̐ kṣam̐ bhakṣa jvālā jihve ātma-tattvaṃ śodhayāmi svāhā ।ह्रीँ क्षँ भक्ष ज्वाला जिह्वे आत्मतत्त्वं शोधयामि स्वाहा ।May the mantra “hrīm̐ kṣam̐ bhakṣa jvālā jihve” representing power and liberation through the bīja-s hrīm̐ and kṣam̐, followed by the dissolution of karmas, cleanse our soul.

Take a spoonful of water in the palm and drink it.

2karāla daṃṣṭre pratyaṅgire vidyā-tattvaṃ śodayāmi svāhā ।कराल दंष्ट्रे प्रत्यङ्गिरे विद्यातत्त्वं शोदयामि स्वाहा ।May the one with the wide jaws – Śrī Pratyaṅgira, cleanse us from within and provide us the Divine knowledge and revelation, leading to self-realization and liberation.

Take a spoonful of water in the palm and drink it.

3kṣam̐ hrīm̐ hum̐ phaṭ śiva-tattvaṃ śodayāmi svāhā ।क्षँ ह्रीँ हुँ फट् शिवतत्त्वं शोदयामि स्वाहा ।May the bīja-s kṣam̐, hrīm̐, hum̐ and phaṭ, representing liberation, power, protection and removal of all negativity, empower us to liberate ourselves from the cosmic illusion and become one with the singular reality.

Take a spoonful of water in the palm and drink it.

4hrīm̐ kṣam̐ bhakṣa jvālā jihve  karāla daṃṣṭre pratyaṅgire kṣam̐ hrīm̐ hum̐ phaṭ sarva-tattvaṃ śodayāmi svāhā ॥ह्रीँ क्षँ भक्ष ज्वाला जिह्वे  कराल दंष्ट्रे प्रत्यङ्गिरे क्षँ ह्रीँ हुँ फट् सर्वतत्त्वं शोदयामि स्वाहा ॥May the entire Śrī Mahā Pratyaṅgira mantra detach us from all wants and desires and completely liberate us.

Take a spoonful of water in the palm and drink it.

oṃ śāntiḥ śāntiḥ śāntiḥ ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
( Peace, peace, peace upon us all, oṃ! )

17. prārthanā / प्रार्थना:

[prayers]

brahma svarūpe brahmeśi brahmāstra khaḍga dhāriṇi ।
brāhmi pratyaṅgire devi ava brahma dviṣojahi ॥

ब्रह्म स्वरूपे ब्रह्मेशि ब्रह्मास्त्र खड्ग धारिणि ।
ब्राह्मि प्रत्यङ्गिरे देवि अव ब्रह्म द्विषोजहि ॥

Oh Divine Mother, you are the cause of Creation as Brāhmi, the consort and power of Lord Brahma, the Creator. We meditate upon Her holding the ultimate weapon of destruction Brahmāstra and a sword to slash the ego and completely annihilate all types of enemies, internal and external. Praise be to your form as Brāhmi pratyaṅgira.

viṣṇu rūpe vaiṣṇavi cakrāstra khaḍga dhāriṇi ।
narāyaṇi pratyaṅgire mama śatrūn vidhveśaya ॥

विष्णु रूपे वैष्णवि चक्रास्त्र खड्ग धारिणि ।
नरायणि प्रत्यङ्गिरे मम शत्रून् विध्वेशय ॥

Oh Divine Mother, you are the cause of Preservation and omniscient as Vaiṣṇavi, the consort and power of Lord Viṣṇu, the Preserver. You are bearing a disc (cakra) to cut through the toughest of karmas, a sword to slash ego. You are the venerable Narāyaṇi Pratyaṅgira, the destroyer of all enmity and negativity.

rudra svarūpe rudreśi rudrāstra khaḍga dhāriṇi ।
raudri pratyaṅgire devi mama śatrūnuccāṭaya ॥

रुद्र स्वरूपे रुद्रेशि रुद्रास्त्र खड्ग धारिणि ।
रौद्रि प्रत्यङ्गिरे देवि मम शत्रूनुच्चाटय ॥

Oh Divine Mother, you are the cause of Destruction and manifested as Rudreśi, the consort and power of Lord Rudra, the Destroyer. You are bearing a trident to destroy all the triads that exist in the Creation and mask the realization of the singular reality and a sword, to slash all ego and bestow humility. Salutations to you, Divine Mother Raudri Pratyaṅgira, the remover of all enmity and negativity.

ugra svarūpe ugreśi ugrāstra khaḍga dhāriṇi ।
ugra kṛtyā pratyaṅgire ugrābhicāryānnāśaya ॥

उग्र स्वरूपे उग्रेशि उग्रास्त्र खड्ग धारिणि ।
उग्र कृत्या प्रत्यङ्गिरे उग्राभिचार्यान्नाशय ॥

Oh Divine Mother, you are terrific in appearance, bearing the most destructive weapons and a sword to slash all negativity and ego. You are the remover of all black magic and evil practices performed against us. Praise be to your aggressive and effective removal of all negativity afflicting us.

atharveśi bhadrakāḻi atharva khaḍga dhāriṇi ।
mahā pratyaṅgire devi rakṣa mām śaraṇāgatam ॥

अथर्वेशि भद्रकाळि अथर्व खड्ग धारिणि ।
महा प्रत्यङ्गिरे देवि रक्ष माम् शरणागतम् ॥

Oh Divine Mother, you are known as Atharvaṇa Bhadrakāḻi. You hold the sword that removes all ignorance and grants one the knowledge of the Atharvaṇa Veda and all the secret incantations contained within it. We pray to you, oh Divine Mother Pratyaṅgira Devi. Please protect and rescue us from all mishaps and unfortunate events.

mahā kṛtye gaurīśvari mahāstra khaḍga dhāriṇi ।
mahā kṛtyā pratyaṅgire mahākṣudrān vināśaya ॥

महा कृत्ये गौरीश्वरि महास्त्र खड्ग धारिणि ।
महा कृत्या प्रत्यङ्गिरे महाक्षुद्रान् विनाशय ॥

Oh Divine Mother, you are the only one who is capable of all major tasks, prayers, incantations and everything that there is! You are the bearer of the great sword that can destroy all ignorance and at once reveal our true nature. Oh Divine Mother, please rescue us from all types of black magic incantations performed against us and destroy all the effects of such tasks.

navanāthāvṛtātmikām ṣaṭtrimśat tattva nāyikām ।
nityā ṣoḍaśikān vande ghaṭikāvaraṇopedām ॥

नवनाथावृतात्मिकाम् षट्त्रिम्शत् तत्त्व नायिकाम् ।
नित्या षोडशिकान् वन्दे घटिकावरणोपेदाम् ॥

Oh Divine Mother, you are the embodiment of all the magical powers of the nine mystical saints called Navanāthā-s. You are the embodiment of all the siddhi-s (magical powers) as well as the thirty-six tattva-s manifested in your descent from the absolute state of super-consciousness to the individual consciousness, including all the elements that sustain life, but gross and subtle. You are the sustainer of all the tattva-s and have Lordship over them. You are the constituent of every single lunar day and the sixteen phases of the moon (sixteenth is the hidden phase). We pray to you in all the coverings represented by the phases of the moon and your yantra. You are the constituent of nature and every natural occurrence.

tithi vāra nakṣatrādi yoga karaṇa rūpiṇīm ।
kāla cakrātmikām dhyāyet kālasyollāsinīm ॥

तिथि वार नक्षत्रादि योग करण रूपिणीम् ।
काल चक्रात्मिकाम् ध्यायेत् कालस्योल्लासिनीम् ॥

Oh Divine Mother, you the constituent of all parts of time, represented as tithi (lunar day), the solar day (vāra), the constellation of the moon’s transit (nakṣatra), the auspicious time formed by the aspects of various planets/graha-s (yoga karaṇa). You are time itself and represent the entire wheel of time, the good and the bad. We pray to you Oh Divine Mother, as the cause of time and pray for your grace and blessings, to usher in auspiciousness at all times.

yā devi sarva bhūteṣu buddhi rūpeṇa samsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥

या देवि सर्व भूतेषु बुद्धि रूपेण सम्स्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

Oh Divine Mother, the constituent of everything, internal and external, subtle and gross. Salutation to you. We pray with great reverence and humility to seek your grace and blessings at all times.

18. phala śruti (फल श्रुति:

[ expected results, upon obtaining the grace of the Divine Mother through this mantra. ]

smṛti mātrāhi vidyaiṣa bhoga mokṣa pradāyini ।
sarva kāma rahasyārthāḥ smaraṇāt pāpa nāśini ॥

स्मृति मात्राहि विद्यैष भोग मोक्ष प्रदायिनि ।
सर्व काम रहस्यार्थाः स्मरणात् पाप नाशिनि ॥

By mere remembrance and recitation of this Khaḍgamāla mantra, all knowledge, education, wealth, abundance, fulfillment of all material desires, as well as attainment of spiritual liberation, is attained. All the secrets of obtaining every desire and task, are revealed to the seeker for easy fulfillment. All sins and difficulties are wiped out and one emerges successful in every sphere of life. One experiences complete satisfaction and joy, by the grace of the Divine Mother.

apasmāra jvara vyādhi mṛtyu kṣāmādije bhaye ।
āpat kāḻe gṛha bhaye vyasaneṣv-ābhicārike ॥

अपस्मार ज्वर व्याधि मृत्यु क्षामादिजे भये ।
आपत् काळे गृह भये व्यसनेष्वाभिचारिके ॥

All dreadful fevers, life threatening diseases and all types of fear, are completely wiped out. Any bad habits, manners and inauspicious occurrences and experiments performed on the family, are also removed in time and all types of danger is overcome.

anyeṣvapi doṣeṣu mālā mantram smaren-naraḥ ।
sarvopadrava nirmukho sākṣāt śivamayo bhavet ॥

अन्येष्वपि दोषेषु माला मन्त्रम् स्मरेन्नरः ।
सर्वोपद्रव निर्मुखो साक्षात् शिवमयो भवेत् ॥

All types of malignant influences due to planetary positions in the native’s birth chart or due to the transit of planets, are completely eliminated by this mālā mantra, by means of remembering and reciting the same. All types of misfortune, calamities, disasters etc. are wiped out and one will experience true bliss in this lifetime itself and attain salvation and oneness with the singular reality.

mālā mantram-idam guhyam pūrṇānanda prakīrtitam ।
ekavāra japa dhyānāt sarva pūjā phalam bhavet ॥

माला मन्त्रमिदम् गुह्यम् पूर्णानन्द प्रकीर्तितम् ।
एकवार जप ध्यानात् सर्व पूजा फलम् भवेत् ॥

Performing regular japa of this secretive mālā mantra for a week, one obtains the benefit of performing all the rituals associated with the Divine Mother. One also experiences immense joy and bliss.

sarvabādhā praśamanam dhānya gotra dhanoccayaḥ ।
pratyaṅgirā prasādena bhaviṣyati na samśayaḥ ॥

सर्वबाधा प्रशमनम् धान्य गोत्र धनोच्चः ।
प्रत्यङ्गिरा प्रसादेन भविष्यति न सम्शयः ॥

All types of diseases and misfortune are removed. The entire family and the clan, including ancestors and descendants are ushered with immense wealth and prosperity. One need not have any doubts about the grace of the Divine Mother Pratyaṅgirā and the beneficial and tangible results of worshipping Her. The results are also bestowed very quickly and one gets to experience them very soon.

brāhmī nārāyaṇī raudrī ugra kṛtyā mahākṛtiḥ ।
bhadrakāḻyaḥ prasādena sarvatra vijayī bhavet ॥

ब्राह्मी नारायणी रौद्री उग्र कृत्या महाकृतिः ।
भद्रकाळ्यः प्रसादेन सर्वत्र विजयी भवेत् ॥

The benefits of worshipping the Divine Mother in Her aspects as the cause of the Creation Brāhmī , Preservation Nārāyaṇī and Destruction Raudrī and all their humungous benefits are obtained by worshipping the Divine Mother Pratyaṅgirā Bhadrakāḻi, who delivers victory in every undertaking without fail.

sarveṣām svastir bhavatu ।
sarveṣām śantir bhavatu ।
sarveṣām pūrṇam bhavatu ॥

सर्वेषाम् स्वस्तिर् भवतु ।
सर्वेषाम् शन्तिर् भवतु ।
सर्वेषाम् पूर्णम् भवतु ॥

May there be well-being, peace and complete fulfillment for all. May all benefit from the recitation of this mantra.

sarve santu sukhinaḥ ।
sarve santu nirāmayāḥ ।
sarve bhadrāṇi paśyantu ।

सर्वे सन्तु सुखिनः ।
र्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु ।

May one and all be happy, joyful, content and free from all fear and misfortune. May all be protected by the recitation of this mantra.

asatomā sadgamaya ।
tamasomā jyotirgamaya ।
mṛtyormā amṛtam gamaya ॥

असतोमा सद्गमय ।
तमसोमा ज्योतिर्गमय ।
मृत्योर्मा अमृतम् गमय ॥

May one and all transcend from untruth to Truth and experience the true Reality! May one and all be freed from vice, darkness and illusion and led to experience the true Reality and bask in its light! May one and all ascend from mortality to immortality and experience self-realization and gain complete liberation from the cycle of births and deaths.

Also Read:

  1. 108 Names of Shri Pratyangira | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil
  2. 1000 Names of Sri Pratyangira Devi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil
  3. Pratyangira Yantra Avarana Puja and Homa (Detailed Version)
  4. Sri Prathyangira Devi Avarana Puja – Laghu (Short Version)
  5. Sri Prathyangira Devi Sarvartha Kavacham
  6. Sri Baglamukhi Pratyangira Kavacham
  7. Sri Tara Pratyangira Kavach
  8. Pratyangira Devi Homam
  9. Atmaraksana Sri Pratyangira Mantra Japa
  10. Pratyangira Moola Mantra
  11. Pratyangira Gayatri Mantra
  12. Sri Atharvana Bhadrakali Pratyangira Mahamantra
  13. Sri Atharvaṇa Bhadrakali Prathyangira Mahamantra Variation – 2
  14. Sri Atharvana Bhadrakali Pratyangira Mahamantra -Variation 3
  15. Sri Prathyangira Devi Laghu Homa
  16. Sri Siddhi/Siddha Lakshmi Mantra
  17. Sri Kiratarupa Prathyangira Devi Mantra
  18. Sri Aghora Prathyangira Devi Mantra
  19. Sri Vanadurga Prathyangira Mantra
  20. Sri Sarabha Pratyangira Mantra
  21. Sri Rudra Pratyangira Mantra
  22. Sri Lakshmi Prathyangira Devi Mahamantra
Sri Maha Prathyangira Khadgamala Stotram in Sanskrit and English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top