Templesinindiainfo

Best Spiritual Website

Common Shlokas Used for Recitation Set 1 in English

Common Shlokas for Recitation Set 1:

॥ sloka samgraha 1 ॥

Om
vakratumda mahakaya koṭisuryasamaprabha ।
nirvighnam kuru me deva sarvakaryesu sarvada ॥

ya kundendu tusar hara dhavala ya subhravastravrta ।
ya vinavaradamda mamditakara ya svetapadmasana ।
ya brahmacyutasamkaraprabhrutibhirdevai sada vamdita ।
sa mam patu sarasvati bhagavati nihsesa jadya paha ॥

gururbrahma gururvisnuh gururdevo mahesvarah ।
guruh saksatparabrahma tasmai sri guravenamah ॥

karagre vasate laksmih karamadhye sarasvati ।
karamule tu govindah prabhate karadarsanam ॥

samudravasane devi parvatastanamandale ।
visnupatni namastubhyam padasparsam ksamasva me ॥

samtakaram bhujagasayanam padmanabham suresam ।
visvadharam gaganasadrsam meghavarnam subhaṅgam ।
laksmikamtam kamalanayanam yogibhirdhyanagamyam ।
vamde visnum bhavabhayaharam sarvalokaikanatham ॥

sarve’pi sukhinah santu sarve santu niramayah ।
sarve bhadrani pasyantu ma kascitduhkhabhagbhavet ॥

ya devi sarvabhutesu matrrupena samsthitah ।
ya devi sarvabhutesu saktirupena samsthitah ।
ya devi sarvabhutesu santirupena samsthitah ।
namastasyaih namastasyaih namastasyaih namo namah ॥

Om namo arihamtanam
Om namo siddhanam
Om namo ayariyanam
Om namo uvajjhayanam
Om namo loe savvasahunam
eso pamca namokaro
savva pavapanasano
mamgalanam ca savvesim
padhamam havai mamgalam
sarva mamgala mamgalye sive sarvartha sadhike ।
saranye tryambake gauri narayani namostute ॥

vasudeva sutam devam kamsa canuramardanam ।
devaki paramanamdam krsnam vamde jagadgurum ॥

brahmarpanam brahma havih brahmagnau brahmana hutam ।
brahmaiva tena gantavyam brahmakarmasamadhina ॥

rama rameti rameti rame rame manorame ।
sahasranama tattulyam ramanama varanane ॥

subham karoti kalyanam arogyam dhanasampada ।
satrubudhdivinasaya dipajyoti namo’stute ॥

karmanyevadhikaraste ma phalesu kadacana ।
ma karmaphalaheturbhih ma te saṅgostva karmani ॥

karacarana krtam vakkayajam karmajam va ।
sravananayanajam va manasam vaparadham ।
vihitamavihitam va sarvametatksamasva ।
jaya jaya karunabdhe srimahadeva sambho ॥

Om saha navavatu । saha naubhunaktu ।
saha viryam karavavahai ।
tejasvi navadhitamastu । ma vidvisavahai ॥

tvameva mata ca pita tvameva ।
tvameva bandhusca sakha tvameva ।
tvameva vidya dravinam tvameva ।
tvameva sarvam mama devadeva ॥

Om asato ma sadgamaya । tamaso ma jyotirgamaya ।
mrtyorma amrtam gamaya ॥

Om samtih samtih samtih ॥

Om purnamadah purnamidam purnat purnamudacyate ।
purnasya purnamadaya purnamevavasisyate ॥

Om samtih samtih samtih ॥

Also Read Common Shlokas Set 1:

Common Shlokas Used for Recitation Set 1 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Common Shlokas Used for Recitation Set 1 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top