Templesinindiainfo

Best Spiritual Website

Daya Satakam Lyrics in English | Venkatesha Kavya Kalapa

This stotra is unique in several respects. In the history of religious literature, Vedanta Desika is the first poet-devotee to sing a whole hymn in praise of the Lord’s Daya (mercy, grace, sympathy and compassion are some of the meanings which that term connotes). In fact, Daya has been personified as Daya Devi and made a Consort of the Lord. The other Consorts, Lakshmi, Bhu Devi and Nila Devi are all dear to the Lord because they are reflections of Daya Devi. (36). Among all the auspicious attributes (kalyana-gunas) of the Lord, Daya is the Empress (30, 101). But for Daya’s presence, all the other gunas will virtually be dosha-s (faults) in the Lord so far as we are concerned (15), as they will all help Him only to punish us for our sins. The Lord Himself dons Daya as a protecting armour against our sins which assail Him. (28). The two chief aspects of the Lord’s supreme glory, jagat-vyaapaara and releasing souls from samsara, for which He is praised by the Vedas, are really Daya Devi’s achievements (68). Daya is defined as the Lord’s wish (iccha) to protect those in distress (71).

Slokas 1 to 100 are seen to consist of ten distinct topics from the way each set of 10 slokas is couched in a different metre (vrittam). On closer scrutiny, the ten decads (units of 10 slokas) are seen to deal with the ten topics of the ten hundreds of Nammalwar’s Tiruvaymoli as demonstrated by Desika in his Dramidopanishad Saram and Ratnavali (sevaa-yogya etc.). Those very words are used in several places in the stotra. Thus Daya Satakam is the essence of Bhagavad-vishayam, as Tiruvaymoli is called. The word Daya, or one of its synonyms such as Kripa, Anukampa or Karuna, occurs in every one of the 108 slokas except two (8 and 46).

Lord Srinivasa of the Seven Hills (Tirumalai-Tirupati) — the God of millions of men and women of Bharat who call Him Venkatesa, Govinda, Balaji and so on — is the Lord to whom this stotram is dedicated in the sense that it is His Daya that is eulogised here. For Himself, however, He has only one sloka in His praise (9) and that too in terms of His Daya as an Ocean of Mercy. Lord Srinivasa having Himself come down as Vedanta Desika, it is in the fitness of things that He does not sing about Himself. Daya is placed above the Lord in several slokas — 11, 13, 63 and 64. The Lord Himself is all admiration for the way Daya functions. It is at the command of Daya Devi that the Lord takes the several incarnations (35). The part that Daya Devi played in the several incarnations is dealt with in detail in the ninth decad of the stotra (81 to 90). Daya is but an alter ego of Sri or Lakshmi (6 and 72).

Daya Satakam is said to be the outcome of the Lord’s own Sankalpa or Will. In a happy mood the Lord gave it out through Desika, like an expert musician playing on the Veena for his own delectation (104).

Dayasatakam Lyrics in English:

॥ dayasatakam ॥

sri manvenkatanatharyah kavitarkikakesari ।
vedantacaryavaryo me sannidhattam sada hrdi ॥

srih ।
prapadye tam girim prayah srinivasanukampaya ।
iksusarasravantyeva yanmurtya sarkarayitam ॥ 1 ॥

vigahe tirthabahulam sitalam gurusantatim ।
srinivasadayambhodhiparivahaparamparam ॥ 2 ॥

krtinah kamalavasakarunyaikantino bhaje ।
dhatte yatsuktirupena trivedi sarvayogyatam ॥ 3 ॥

parasaramukhanvande bhagirathanaye sthitan ।
kamalakantakarunyagangaplavitamadvidhan ॥ 4 ॥

asesavighnasamanamanikesvaramasraye ।
sri matah karunambhodhau siksasrota ivotthitam ॥ 5 ॥

samastajananim vande caitanyastanyadayinim ।
sreyasim srinivasasya karunamiva rupinim ॥ 6 ॥

vande vrsagirisasya mahisim visvadharinim ।
tatkrpapratighatanam ksamaya varanam yaya ॥ 7 ॥

nisamayatu mam nila yadbhogapatalairdhruvam ।
bhavitam srinivasasya bhaktadosesvadarsanam ॥ 8 ॥

kamapyanavadhim vande karunavarunalayam ।
vrsasailatatasthanam svayam vyaktimupagatam ॥ 9 ॥

akincananidhim sutimapavargatrivargayoh ।
anjanadrisvaradayamabhistaumi niranjanam ॥ 10 ॥

anucarasaktyadigunamagresarabodhaviracitalokam ।
svadhinavrsagirisam svayam prabhutam pramanayami dayam ॥ 11 ॥

api nikhilalokasucaritamustindhayaduritamurcchanajustam ।
sanjivayatu daye mamanjanagirinatharanjani bhavati ॥ 12 ॥

bhagavati daye bhavatya vrsagirinathe samaplute tunge ।
apratighamajjananam hastalambo madagasam mrgyah ॥ 13 ॥

krpanajanakalpalatikam krtaparadhasya niskriyamadyam ।
vrsagirinathadaye tvam vidanti samsaratarinim vibudhah ॥ 14 ॥

vrsagirigrhamedhiguna bodhabalaisvaryaviryasaktimukhah ।
dosa bhaveyurete yadi nama daye tvaya vinabhutah ॥ 15 ॥

asrsti santatanamaparadhanam nirodhinim jagatah ।
padmasahayakarune pratisancarakelimacarasi ॥ 16 ॥

acidavisistanpralaye jantunavalokya jatanirveda ।
karanakalevarayogam vitarasi vrsasailanathakarune tvam ॥ 17 ॥

anugunadasarpitena sridharakarune samahitasneha ।
samayasi tamah prajanam sastramayena sthirapradipena ॥ 18 ॥

rudha vrsacalapateh pade mukhakantipatralacchaya ।
karune sukhayasi vinatankataksavitapaih karapaceyaphalaih ॥ 19 ॥

nayane vrsacalendostaramaitrim dadhanaya karune ।
drstastvayaiva janimanapavargamakrstapacyamanubhavati ॥ 20 ॥

samayopanataistava pravahairanukampe krtasamplava dharitri ।
saranagatasasyamaliniyam vrsasailesakrsivalam dhinoti ॥ 21 ॥

kalasodadhisampado bhavatyah karune sanmatimanthasamskrtayah ।
amrtamsamavaimi divyadeham mrtasanjivanamanjanacalendoh ॥ 22 ॥

jaladheriva sitata daye tvam vrsasailadhipatessvabhavabhuta ।
pralayarabhatinatim tadiksam prasabham grahayasi prasattilasyam ॥ 23 ॥

pranatapratikulamulaghati pratighah ko’pi vrsacalesvarasya ।
kalame yavasapacayanitya karune kinkaratam tavopayati ॥ 24 ॥

abahiskrtanigrahanvidantah kamalakantagunansvatantratadin ।
avikalpamanugraham duhanam bhavatimeva daye bhajanti santah ॥ 25 ॥

kamalanilayastvaya dayaluh karune niskaruna nirupane tvam ।
ata eva hi tavakasritanam duritanam bhavati tvadeva bhitih ॥ 26 ॥

atilanghitasasanesvabhiksnam vrsasailadhipatirvijrmbhitosma ।
punareva daye ksamanidanairbhavatimadriyate bhavatyadhinaih ॥ 27 ॥

karune duritesu mamakesu pratikarantaradurjayesu khinnah ।
kavacayitaya tvayaiva sarngi vijayasthanamupasrito vrsadrim ॥ 28 ॥

mayi tisthati duskrtam pradhane mitadosanitaranvicinvati tvam ।
aparadhaganairapurnakuksih kamalakantadaye katham bhavitri ॥ 29 ॥

ahamasmyaparadhacakravarti karune tvam ca gunesu sarvabhaumi ।
vidusi sthitimidrsim svayam mam vrsasailesvarapadasatkuru tvam ॥ 30 ॥

asithilakarane’sminnaksatasvasavrttau
vapusi gamanayogye vasamasadayeyam ।
vrsagirikatakesu vyanjayatsu pratitai-
rmadhumathanadaye tvam varidharavisesaih ॥ 31 ॥

aviditanijayogaksemamatmanabhijnam
gunalavarahitam mam goptukama daye tvam ।
paravati caturaiste vibhramaih srinivase
bahumatimanapayam vindasi sridharanyoh ॥ 32 ॥

phalavitaranadaksam paksapatanabhijnam
pragunamanuvidheyam prapya padmasahayam ।
mahati gunasamaje manapurvam daye tvam
prativadasi yatharham papmanam mamakanam ॥ 33 ॥

anubhavitumaghaugham nalamagamikalah
prasamayitumasesam niskriyabhirna sakyam ।
svayamiti hi daye tvam svikrtasrinivasa
sithilitabhavabhitih sreyase jayase nah ॥ 34 ॥

avataranavisesairatmalilapadesai-
ravamatimanukampe mandacittesu vindan ।
vrsabhasikharinathastvannidesena nunam
bhajati saranabhajam bhavino janmabhedan ॥ 35 ॥

parahitamanukampe bhavayantyam bhavatyam
sthiramanupadhi hardam srinivaso dadhanah ।
lalitarucisu laksmibhuminilasu nunam
prathayati bahumanam tvatpraticchandabuddhya ॥ 36 ॥

vrsagirisavidhesu vyajato vasabhajam
duritakalusitanam duyamana daye tvam ।
karanavilayakale kandisikasmrtinam
smarayasi bahulilam madhavam savadhana ॥ 37 ॥

disi disi gatividbhirdesikairniyamana
sthirataramanukampe styanalagra gunaistvam ।
parigatavrsasailam paramaropayanti
bhavajaladhigatanam potapatri bhavitri ॥ 38 ॥

parimitaphalasangatpraninah kimpacana
nigamavipanimadhye nityamuktanusaktam ।
prasadanamanukampe praptavatya bhavatya
vrsagiriharinilam vyanjitam nirvisanti ॥ 39 ॥

tvayi bahumatihinah srinivasanukampe
jagati gatimihanyam devi sammanyate yah ।
sa khalu vibudhasindhau sannikarse vahantyam
samayati mrgatrsnavicikabhih pipasam ॥ 40 ॥

ajnam khyatim dhanamanucaranadhirajyadikam va
kale drstva kamalavasaterapyakincitkarani ।
padmakantam pranihitavatim palane’nanyasadhye
sarabhijna jagati krtinassamsrayante daye tvam ॥ 41 ॥

prajapatyaprabhrtivibhavam preksya paryayaduhkham
janmakanksanvrsagirivane jagmusam tasthusam va ।
asasanah katicana vibhostvatparisvangadhanyai-
rangikaram ksanamapi daye hardatungairapangaih ॥ 42 ॥

nabhipadmasphuranasubhaga navyanilotpalabha
kridasailam kamapi karune vrnvati venkatakhyam ।
sita nityam prasadanavati sraddhadhanavagahya
divya kacijjayati mahati dirghika tavakina ॥ 43 ॥

yasmindrste taditarasukhairgamyate gospadatvam
satyam jnanam tribhiravadhibhirmuktamanandasindhum ।
tvatsvikarattamiha krtinassurivrndanubhavyam
nityapurvam nidhimiva daye nirvisantyanjanadrau ॥ 44 ॥

saram labdhva kamapi mahatah srinivasamburaseh
kale kale ghanarasavati kalikevanukampe ।
vyaktonmesa mrgapatigirau visvamapyayayanti
silopajnam ksarati bhavati sitalam sadgunaugham ॥ 45 ॥

bhime nityam bhavajalanidhau majjatam manavana-
malambartham vrsagiripatistvannidesatprayumkte ।
prajnasaram prakrtimahata mulabhagena justam
sakhabhedaissubhagamanagham sasvatam sastrapanim ॥ 46 ॥

vidvatsevakatakanikasairvitapankasayanam
padmakantah pranayati daye darpanam te svasastram ।
liladaksam tvadanavasare lalayanvipralipsam
mayasastranyapi samayitum tvatprapannapratipan ॥ 47 ॥

daivatprapte vrsagiritatam dehini tvannidanat
svaminpahityavasavacane vindati svapamantyam ।
devah sriman disati karune drstimicchamstvadiya-
mudghatena srutiparisadamuttarenabhimukhyam ॥ 48 ॥

sreyahsutim sakrdapi daye sammatam yassakhim te
sitodaramalabhata janah srinivasasya drstim ।
devadinamayamanrnatam dehavattve’pi vindan
bandhanmukto balibhiranaghaih puryate tatprayuktaih ॥ 49 ॥

divyapangam disasi karune yesu saddesikatma
ksipram prapta vrsagiripatim ksatrabandhvadayaste ।
visvacarya vidhisivamukhassvadhikaroparuddha
manye mata jada iva sute vatsala madrse tvam ॥ 50 ॥

atikrpano’pi janturadhigamya daye bhavati-
masithiladharmasetupadavim ruciramacirat ।
amitamahormijalamatilanghya bhavambunidhim
bhavati vrsacalesapadapattananityadhani ॥ 51 ॥

abhimukhabhavasampadabhisambhavinam bhavinam
kvacidupalaksita kvacidabhanguragudhagatih ।
vimalarasavaha vrsagirisadaye bhavati
sapadi sarasvativa samayatyaghamapratigham ॥ 52 ॥

api karune janasya tarunenduvibhusanata-
mapi kamalasanatvamapi dhama vrsadripateh ।
taratamatavasena tanute nanu te vitatih
parahitavarsmana paripacelimakelimati ॥ 53 ॥

dhrtabhuvana daye trividhagatyanukulatara
vrsagirinathapadaparirambhavati bhavati ।
aviditavaibhava’pi surasindhurivatanute
sakrdavagahamanamapatapamapapamapi ॥ 54 ॥

nigamasamasrita nikhilalokasamrddhikari
bhajadaghakulamudrujagatih paritaptahita ।
prakatitahamsamatsyakamathadyavatarasata
vibudhasaricchriyam vrsagirisadaye vahasi ॥ 55 ॥

jagati mitampaca tvaditara tu daye tarala
phalaniyamojjhita bhavati santapanaya punah ।
tvamiha nirankusaprasakanadivibhutimati
vitarasi dehinam niravadhim vrsasailanidhim ॥ 56 ॥

sakarunalaukikaprabhuparigrahanigrahayo-
rniyatimupadhicakraparivrttiparamparaya ।
vrsabhamahidharesakarune vitarangayatam
srutimitasampadi tvayi katham bhavita visayah ॥ 57 ॥

vrsagirikrsnameghajanitam janitapaharam
tvadabhimatim suvrttimupajivya nivrttatrsah ।
bahusu jalasayesu bahumanamapohya daye
na jahati satpatham jagati catakavatkrtinah ॥ 58 ॥

tvadudayatulikabhiramuna vrsasailajusa
sthiracarasilpinaiva parikalpitacitradhiyah ।
yatipatiyamunaprabhrtayah prathayanti daye
jagati hitam na nastvayi bharanyasanadadhikam ॥ 59 ॥

mrduhrdaye daye mrditakamahite mahite
dhrtavibudhe budhesu vitatatmadhure madhure ।
vrsagirisarvabhaumadayite mayi te mahatim
bhavukanidhe nidhehi bhavamulaharam laharim ॥ 60 ॥

akuparairekodakasamayavaitandikajavai-
ranirvapyam ksipram ksapayitumavidyakhyabadavam ।
krpe tvam tattadrkprathimavrsaprthvidharapati-
svarupadvaigunyadvigunanijabinduh pravahasi ॥ 61 ॥

vivitsavetalivigamaparisuddhe’pi hrdaye
patupratyaharaprabhrtiputapakapracakitah ।
namantastvam narayanasikharikutasthakarune
niruddhatvaddoha nrpatisutanitim na jahati ॥ 62 ॥

ananyadhinassanbhavati paratantrah pranamatam
krpe sarvadrasta na ganayati tesamapakrtim ।
patistvatpararthyam prathayati vrsaksmadharapati-
rvyavastham vaiyatyaditi vighatayanti viharasi ॥ 63 ॥

apam patyussatrunasahanamunerdharmanigalam
krpe kakasyaikam hitamiti hinasti sma nayanam ।
vilinasvatantryo vrsagiripatistvadvihrtibhi-
rdisatyevam devo janitasugatim dandanagatim ॥ 64 ॥

nisadanam neta kapikulapatih kapi sabari
kucelah kubja sa vrajayuvatayo malyakrditi ।
amisam nimnatvam vrsagiripaterunnatimapi
prabhutaih srotobhih prasabhamanukampe samayasi ॥ 65 ॥

tvaya drstastustim bhajati paramesthi nijapade
vahanmurtirastau viharati mrdaniparivrdhah ।
bibharti svarajyam vrsasikharisrngarikarune
sunasiro devasurasamaranasirasubhatah ॥ 66 ॥

daye dugdhodanvadvyatiyutasudhasindhunayata-
stvadaslesannityam janitamrtasamjivanadasah ।
svadante dantebhyah srutivadanakarpuragulika
visunvantascittam vrsasikharivisvambharagunah ॥ 67 ॥

jagajjanmasthemapralayaracanakelirasiko
vimuktyekadvaram vighatitakavatam pranayinam ।
iti tvayyayattam dvitayamupadhikrtya karune
visuddhanam vacam vrsasikharinathah stutipadam ॥ 68 ॥

kaliksobhonmilatksitikalusakulankasajavai-
ranucchedai retairavatatatavaisamyarahitaih ।
pravahaiste padmasahacarapariskarini krpe
vikalpante’nalpa vrsasikharino nirjharagunah ॥ 69 ॥ vikalpyante
khilam cetovrtteh kimidamiti vismerabhuvanam
krpe simhaksmabhrtkrtamukhacamatkarakaranam ।
bharanyasacchannaprabalavrjinaprabhrtabhrtam
pratiprasthanam te srutinagarasrngatakajusah ॥ 70 ॥

trividhacidacitsattasthemapravrttiniyamika
vrsagirivibhoriccha sa tvam parairaparahata ।
krpanabharabhrtkinkurvanaprabhutagunantara
vahasi karune vaicaksanyam madiksanasahase ॥ 71 ॥

vrsagiripaterhrdya visvavatarasahayini
ksapitanikhilavadya devi ksamadinisevita ।
bhuvanajanani pumsam bhogapavargavidhayini
vitamasi pade vyaktim nityam bibharsi daye svayam ॥ 72 ॥

svayamudayinassiddhadyaviskrtasca subhalaya
vividhavibhavavyuhavasah param ca padam vibhoh ।
vrsagirimukhesvetesvicchavadhi pratilabdhaye
drdhavinihita nisrenistvam daye nijaparvabhih ॥ 73 ॥

hitamiti jagaddrstya kḷptairakḷptaphalantarai-
ramativihitairanyairdharmayitaisca yadrcchaya ।
parinatabahucchadma padmasahayadaye svayam
pradisasi nijabhipretam nah prasamyadapatrapa ॥ 74 ॥

atividhisivairaisvaryatmanubhutirasairjanan-
ahrdayamihopacchandyaisamasangadasarthini ।
trsitajanatatirthasnanakramaksapitainasam
vitarasi daye vitatanka vrsadripateh padam ॥ 75 ॥

vrsagirisudhasindhau janturdaye nihitastvaya
bhavabhayaparitapacchittyai bhajannaghamarsanam ।
musitakaluso mukteragresarairabhipuryate
svayamupanataissvatmanandaprabhrtyanubandhibhih ॥ 76 ॥

anitarajusamantarmule’pyapayapariplave
krtavidanagha vicchidyaisam krpe yamavasyatam ।
prapadanaphalapratyadesaprasangavivarjitam
pratividhimupadhatse sardham vrsadrihitaisina ॥ 77 ॥

ksanavilayinam sastrarthanam phalaya nivesite
pitrsuragane nirvesatpragapi pralayam gate । surapitrgane
adhigatavrsaksmabhrnnathamakalavasamvadam
pratibhuvamiha vyacakhyustvam krpe nirupaplavam ॥ 78 ॥

tvadupasadanadadya svo va mahapralaye’pi va
vitarati nijam padambhojam vrsacalasekharah ।
tadiha karune tattatkridatarangaparampara-
taratamataya justayaste duratyayatam viduh ॥ 79 ॥

pranihitadhiyam tvatsamprkte vrsadrisikhamanau
prasrmarasudhadharakara prasidati bhavana ।
drdhamiti daye dattasvadam vimuktivalahakam
nibhrtagaruto nidhyayanti sthirasayacatakah ॥ 80 ॥

krpe vigatavelaya krtasamagraposaistvaya
kalijvalanadurgate jagati kalameghayitam ।
vrsaksitidharadisu sthitipadesu sanuplavai-
rvrsadripativigrahairvyapagatakhilavagrahaih ॥ 81 ॥

prasuya vividham jagattadabhivrddhaye tvam daye
samiksanavicintanaprabhrtibhissvayam tadrsaih ।
vicitragunacitritam vividhadosavaidesikim
vrsacalapatestanum visasi matsyakurmadikam ॥ 82 ॥

yugantasamayocitam bhajati yoganidrarasam
vrsaksitibhrdisvare viharanakramajjagrati ।
udirnacaturarnavikadanavedinim medinim
samuddhrtavati daye tvadabhijustaya damstraya ॥ 83 ॥

satapatalabhisane sarabhasattahasodbhate
sphuratkudhi parisphutadbhrukutike’pi vaktre krte ।
daye vrsagirisiturdanujadimbhadattastana
sarojasadrsa drsa samuditakrtirdrsyase ॥ 84 ॥

prasaktamadhuna vidhipranihitaih saparyodakaih
samastaduritacchida nigamagandhina tvam daye ।
asesamavisesatastrijagadanjanadrisitu-
scaracaramacikarascaranapankajenankitam ॥ 85 ॥

parasvadhatapodhanaprathanasatkratupakrta-
ksitisvarapasuksaratksatajakunkumasthasakaih ।
vrsacaladayaluna nanu vihartumalipyathah
nidhaya hrdaye daye nihataraksitanam hitam ॥ 86 ॥

krpe krtajagaddhite krpanajantucintamane
ramasahacaram ksitau raghudhurinayantya tvaya ।
vyabhajyata saritpatissakrdaveksanattatksanat-
prakrstabahupatakaprasamahetuna setuna ॥ 87 ॥

krpe paravatastvaya vrsagirisituh kriditam
jagaddhitamasesatastadidamitthamarthapyate ।
madacchalaparicyutapranataduskrtapreksitai-
rhataprabaladanavairhaladharasya helasataih ॥ 88 ॥

prabhutavibudhadvisadbharanakhinnavisvambhara-
bharapanayanacchalattvamavatarya laksmidharam ।
nirakrtavati daye nigamasaudhadipasriya
vipascidavigitaya jagati gitaya’ndham tamah ॥ 89 ॥

vrsadrihayasadinah prabaladormarutprenkhita-
stvisa sphutatatidgunastvadavasekasamskaravan ।
karisyati daye kaliprabalagharmanirmulanah
punah krtayugankuram bhuvi krpanadharadharah ॥ 90 ॥

visvopakaramiti nama sada duhana-
madyapi devi bhavatimavadhirayantam ।
nathe nivesaya vrsadripatau daye tvam var paterdaye
nyastasvaraksanabharam tvayi mam tvayaiva ॥ 91 ॥

naisargikena tarasa karune niyukta
nimnetare’pi mayi te vitatiryadi syat ।
vismapayedvrsagirisvaramapyavarya
velatilanghanadaseva mahamburaseh ॥ 92 ॥

vijnatasasanagatirviparitavrttya
vrtradibhih paricitam padavim bhajami ।
evam vidhe vrsagirisadaye mayi tvam
dine vibhossamaya dandadharatvalilam ॥ 93 ॥

masahasoktighanakancukavancitanyah
pasyatsu tesu vidadhamyatisahasani ।
padmasahayakarune na runatsi kim tvam
ghoram kulingasakuneriva cestitam me ॥ 94 ॥

viksepamarhasi daye vipalayite’pi
vyajam vibhavya vrsasailapaterviharam ।
svadhinasatvasaranissvayamatra jantau
draghiyasi drdhatara gunavagura tvam ॥ 95 ॥

santanyamanamaparadhaganam vicintya
trasyami hanta bhavatim ca vibhavayami ।
ahnaya me vrsagirisadaye jahima-
masivisagrahanakelinibhamavastham ॥ 96 ॥

autsukyapurvamupahrtya mahaparadhan
matah prasadayitumicchati me manastvam ।
alihya tanniravasesamalabdhatrpti-
stamyasyaho vrsagirisadhrta daye tvam ॥ 97 ॥

jahyadvrsacalapatih pratighe’pi na tvam
gharmopatapta iva sitalatamudanvan ।
sa mamaruntudabharanyasananuvrtti-
stadviksanaih sprsa daye tava kelipadmaih ॥ 98 ॥

drste’pi durbaladhiyam damane’pi drptam
snatva’pi dhulirasikam bhajane’pi bhimam ।
baddhva grhana vrsasailapaterdaye mam
tvadvaranam svayamanugrahasrnkhalabhih ॥ 99 ॥

natah param kimapi me tvayi nathaniyam
matardaye mayi kurusva tatha prasadam ।
baddhadaro vrsagiripranayi yatha’sau
muktanubhutimiha dasyati me mukundah ॥ 100 ॥

nissimavaibhavajusam misatam gunanam
stoturdaye vrsagirisagunesvarim tvam ।
taireva nunamavasairabhinanditam me
satyapitam tava baladakutobhayatvam ॥ 101 ॥

adyapi tadvrsagirisadaye bhavatya-
marambhamatramanidam prathamastutinam ।
sandarsitasvaparanirvahana sahetha
mandasya sahasamidam tvayi vandino me ॥ 102 ॥

prayo daye tvadanubhavamahamburasau
pracetasaprabhrtayo’pi param tatasthah ।
tatravatirnamatalasprsamaplutam mam
padmapateh prahasanocitamadriyethah ॥ 103 ॥

vedantadesikapade vinivesya balam
devo dayasatakametadavadayanmam ।
vaiharikena vidhina samaye grhitam
vinavisesamiva venkatasailanathah ॥ 104 ॥

anavadhimadhikrtya srinivasanukampa-
mavitathavisayatvadvisvamavridayanti ।
vividhakusalanivi venkatesaprasuta
stutiriyamanavadya sobhate satvabhajam ॥ 105 ॥

satakamidamudaram samyagabhyasyamanan
vrsagirimadhiruhya vyaktamalokayanti ।
anitarasarananamadhirajye’bhisince-
cchamitavimatapaksa sarngadhanvanukampa ॥ 106 ॥

visvanugrahamataram vyatisajatsvargapavargam sudha-
sadhricimiti venkatesvarakavirbhaktya dayamastuta ।
padmanamiha yadvidheyabhagavatsankalpakalpadrumat var padyanamiha
jhamjhamarutadhutacutanayatassampatiko’yam kramah ॥ 107 ॥

kamam santu mithah karambitagunavadyani padyani nah
kasyasminchatake sadambukatake dosasrutim ksamyati ।
nispratyuhavrsadrinirjharajharatkaracchalenoccalan var noncalan
dinalambanadivyadampatidayakallolakolahalah ॥ 108 ॥

॥ iti kavitarkikasimhasya sarvatantrasvatantrasya srimadvenkatanathasya
vedantacaryasya krtisu dayasatakam sampurnam ॥

kavitarkikasimhaya kalyanagunasaline ।
srimate venkatesaya vedantagurave namah ॥

॥ srirastu ॥

Daya Satakam Lyrics in English | Venkatesha Kavya Kalapa

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top