Templesinindiainfo

Best Spiritual Website

Gorakshashatakam 1 Lyrics in English | Gorakhnath

Goraksha Ashatakam 1 Lyrics in English:

॥ goraksasatakam 1 ॥

Om paramagurave goraksanathaya namah ।

Om goraksasatakam vaksye bhavapasavimuktaye ।
atmabodhakaram pumsam vivekadvarakuncikam ॥ 1 ॥

etadvimuktisopanametatkalasya vancanam ।
yadvyavrttam mano mohadasaktam paramatmani ॥ 2 ॥

dvijasevitasakhasya srutikalpataroh phalam ।
samanam bhavatapasya yogam bhajati sajjanah ॥ 3 ॥

asanam pranasamyamah pratyaharo’tha dharana ।
dhyanam samadhiretani yogangani bhavanti sat ॥ 4 ॥

asanani tu tavanti yavatyo jivajatayah ।
etesamakhilanbhedanvijanati mahesvarah ॥ 5 ॥

caturasitilaksanam ekamekamudahrtam ।
tatah sivena pithanam sodesanam satam krtam ॥ 6 ॥

asanebhyah samastebhyo dvayameva visisyate ।
ekam siddhasanam proktam dvitiyam kamalasanam ॥ 7 ॥

yonisthanakamamghrimulaghatitam krtva drdham vinyase-
nmedhre padamathaikameva niyatam krtva samam vigraham ।
sthanuh samyamitendriyo’caladrsa pasyanbhruvorantaram
etanmoksakavatabhedajanakam siddhasanam procyate ॥ 8 ॥

vamorupari daksinam hi caranam samsthapya vamam tatha
daksorupari pascimena vidhina dhrtva karabhyam drdham ।
angusthau hrdaye nidhaya cibukam nasagramalokaye-
detadvyadhivikarahari yaminam padmasanam procyate ॥ 9 ॥

adharam prathamam cakram svadhisthanam dvitiyakam ।
yonisthanam dvayormadhye kamarupam nigadyate ॥ 10 ॥

adharakhye gudasthane pankajam yaccaturdalam ।
tanmadhye procyate yonih kamakhya siddhavandita ॥ 11 ॥

yonimadhye mahalingam pascimabhimukham sthitam ।
mastake manivadbhinnam yo janati sa yogavit ॥ 12 ॥

taptacamikarabhasam tadillekheva visphurat ।
caturasram puram vahneradhomedhratpritisthitam ॥ 13 ॥

svasabdena bhavetpranah svadhisthanam tadasrayah ।
svadhisthanakhyaya tasmanmedhravabhidhiyate ॥ 14 ॥

tantuna manivatproto yatra kandah susumnaya ।
tannabhimandalam cakram procyate manipurakam ॥ 15 ॥

urdhvam medhradadho nabheh kandayonih svagandavat ।
tatra nadyah samutpannah sahasrani dvisaptatih ॥ 16 ॥

tesu nadisahasresu dvisaptatirudahrtah ।
pradhanyatpranavahinyo bhuyastatra dasa smrtah ॥ 17 ॥

ida ca pingala caiva susumna ca trtiyaka ।
gandhari hastijihva ca pusa caiva yasasvini ॥ 18 ॥

alambusa kuhuscaiva sankhini dasami smrta ।
etannadimayam cakram jnatavyam yogibhih sada ॥ 19 ॥

ida vame sthita bhage pingala daksine tatha ।
susumna madhyadese tu gandhari vamacaksusi ॥ 20 ॥

daksine hastijihva ca pusa karne ca daksine ।
yasasvini vamakarne casane vapyalambusa ॥ 21 ॥

kuhusca lingadese tu mulasthane ca sankhini ।
evam dvaramupasritya tisthanti dasa nadikah ॥ 22 ॥

satatam pranavahinyah somasuryagnidevatah ।
idapingalasusumna ca tisro nadya udahrtah ॥ 23 ॥

pranapanau samanasca hyudano vyana eva ca ।
nagah kurmasca krkaro devadatto dhananjayah ॥ 24 ॥

nagadyah panca vikhyatah pranadyah panca vayavah ।
ete nadisahasresu vartante jivarupinah ॥ 25 ॥

pranapanavaso jivo hyadhascordhvam ca dhavati ।
vamadaksinamargena cancalatvanna drsyate ॥ 26 ॥

aksipto bhuvi dandena yathoccalati kandukah ।
pranapanasamaksiptastatha jivo’nukrsyate ॥ 27 ॥

rajjubaddho yatha syeno gato’pyakrsyate ।
gunabaddhastatha jivah pranapanena krsyate ॥ 28 ॥

apanah karsati pranah prano’panam ca karsati ।
urdhvadhah samsthitavetau yo janati sa yogavit ॥ 29 ॥

kandordhve kundalisaktirastadha kundalikrta ।
brahmadvaramukham nityam mukhenavrtya tisthati ॥ 30 ॥

prabuddha vahniyogena manasa maruta hata ।
prajivagunamadaya vrajatyurdhvam susumnaya ॥ 31 ॥

mahamudram namomudramuddiyanam jalandharam ।
mulabandham ca yo vetti sa yogi siddhibhajanam ॥ 32 ॥

vaksonyastahanurnipidya suciram yonim ca vamamghrina
hastabhyamavadharitam prasaritam padam tatha daksinam ।
apurya svasanena kuksiyugalam baddhva sanai recayed
esa patakanasini sumahati mudra nṝnam procyate ॥ 33 ॥

kapalakuhare jihva pravista viparitaga ।
bhruvorantargata drstirmudra bhavati khecari ॥ 34 ॥

urdhvam medhradadho nabheruddiyanam pracaksate ।
uddiyanajayo bandho mrtyumatangakesari ॥ 35 ॥

jalandhare krte bandhe kanthasankocalaksane ।
na piyusam patatyagnau na ca vayuh prakupyati ॥ 36 ॥

parsnibhagena sampidya yonimakuncayedgudam ।
apanamurdhvamakrsya mulabandho nigadyate ॥ 37 ॥

yatah kalabhayat brahma pranayamaparayanah ।
yogino munayascaiva tatah pranam nibandhayet ॥ 38 ॥

cale vate calam sarvam niscale niscalam bhavet ।
yogi sthanutvamapnoti tato vayum nibandhayet ॥ 39 ॥

sattrimsadangulam hamsah prayanam kurute bahih ।
vamadaksinamargena tatah prano’bhidhiyate ॥ 40 ॥

baddhapadmasano yogi namaskrtya gurum sivam ।
nasagradrstirekaki pranayamam samabhyaset ॥ 41 ॥

prano dehasthito vayurayamastannibandhanam ।
ekasvasamayi matra tadyogo gaganayate ॥ 42 ॥

baddhapadmasano yogi pranam candrena purayet ।
dharayitva yathasakti bhuyah suryena recayet ॥ 43 ॥

amrtodadhisankasam ksirodadhavalaprabham ।
dhyatva candramayam bimbam pranayame sukhi bhavet ॥ 44 ॥

pranam suryena cakrsya purayedudaram sanaih ।
kumbhayitva vidhanena bhuyascandrena recayet ॥ 45 ॥

prajvalajjvalana jvala punjamadityamandalam ।
dhyatva nabhisthitam yogi pranayame sukhi bhavet ॥ 46 ॥

recakah purakascaiva kumbhakah pranavatmakah ।
pranayamo bhavettredha matra dvadasasamyutah ॥ 47 ॥

dvadasadhamake matra madhyame dvigunastatah ।
uttame triguna matrah pranayamasya nirnayah ॥ 48 ॥

adhame ca ghano gharmah kampo bhavati madhyame ।
uttisthatyuttame yogi baddhapadmasano muhuh ॥ 49 ॥

anganam mardanam sastam sramasamjatavarina ।
katvamlalavanatyagi ksirabhojanamacaret ॥ 50 ॥

mandam mandam pibedvayum mandam mandam viyojayet ।
nadhikam stambhayedvayum na ca sighram vimocayet ॥ 51 ॥

urdhvamakrsya capanam vatam prane niyojayet ।
murdhanam niyate saktya sarvapapaih pramucyate ॥ 52 ॥

pranayamo bhavatyevam patakendhanapatakah ।
enombudhimahasetuh procyate yogibhih sada ॥ 53 ॥

asanena rujo hanti pranayamena patakam ।
vikaram manasam yogi pratyaharena sarvada ॥ 54 ॥

candramrtamayim dharam pratyaharati bhaskarah ।
tatpratyaharanam tasya pratyaharah sa ucyate ॥ 55 ॥

eka stri bhujyate dvabhyamagata somamandalat ।
trtiyo yo bhavettabhyam sa bhavatyajaramarah ॥ 56 ॥

nabhidese bhavatyeko bhaskaro dahanatmakah ।
amrtatma sthito nityam talumule ca candramah ॥ 57 ॥

varsatyadhomukhascandro grasatyurdhvamukho ravih ।
jnatavyam karanam tatra yena piyusamapyate ॥ 58 ॥

urdhvanabhiradhastalu urdhvabhanuradhah sasi ।
karanam viparitakhyam guruvaktrena labhyate ॥ 59 ॥

tridha baddho vrso yatra rauraviti mahasvanam ।
anahatam ca tac cakram hrdaye yogino viduh ॥ 60 ॥

anahatamatikramya cakramya manipurakam ।
prapte pranam mahapadmam yogitvamamrtayate ॥ 61 ॥

visabdah samsmrto hamso nirmalah suddha ucyate ।
atah kanthe visuddhakhye cakram cakravido viduh ॥ 62 ॥

visuddhe parame cakre dhrtva somakalajalam ।
masena na ksayam yati vancayitva mukham raveh ॥ 63 ॥

sampidya rasanagrena rajadantabilam mahat ।
dhyatvamrtamayim devim sanmasena kavirbhavet ॥ 64 ॥

amrtapurnadehasya yogino dvitrivatsarat ।
urdhvam pravartate reto’pyanimadigunodayah ॥ 65 ॥

indhanani yatha vahnistailavarti ca dipakah ।
tatha somakalapurnam dehi deham na muncati ॥ 66 ॥

asanena samayuktah pranayamena samyutah ।
pratyaharena samyukto dharanam ca samabhyaset ॥ 67 ॥

hrdaye pancabhutanam dharanasca prthak prthak ।
manaso niscalatvena dharana ca vidhiyate ॥ 68 ॥

ya prthvi haritaladesarucira pita lakaranvita
samyukta kamalasanena hi catuskona hrdi sthayini ।
pranam tatra viniya pancaghatikascittanvitam dharayed
esa stambhakari sada ksitijayam kuryadbhuvo dharana ॥ 69 ॥

ardhendupratimam ca kundadhavalam kanthe’mbutattavam sthitam
yatpiyusavakarabijasahitam yuktam sada visnuna ।
pranam tatra viniya pancaghatikascittanvitam dharayed
esa durvahakalakutajarana syadvarini dharana ॥ 70 ॥

yattalasthitamindragopasadrsam tattvam trikonojjvalam
tejorephamayam pravalaruciram rudrena yatsangatam ।
pranam tatra viniya pancaghatikascittanvitam dharaye
esa vahnijayam sada vidadhate vaisvanari dharana ॥ 71 ॥

yadbhinnanjanapunjasannibhamidam tattvam bhruvorantare
vrttam vayumayam yakarasahitam yatresvaro devata ।
pranam tatra viniya pancaghatikascittanvitam dharayed
esa khe gamanam karoti yaminam syadvayavi dharana ॥ 72 ॥

akasam suvisuddhavarisadrsam yadbrahmarandhre sthitam
tatradyena sadasivena sahitam santam hakaraksaram ।
pranam tatra viniya pancaghatikascittanvitam dharayed
esa moksakavatapatanapatuh prokta nabhodharana ॥ 73 ॥

stambhani dravani caiva dahani bhramani tatha ।
sosani ca bhavantyevam bhutanam pancadharanah ॥ 74 ॥

karmana manasa vaca dharanah panca durlabhah ।
vidhaya satatam yogi sarvapapaih pramucyate ॥ 75 ॥

sarvam cintasamavarti yogino hrdi vartate ।
yattattve niscitam cetastattu dhyanam pracaksate ॥ 76 ॥

dvidha bhavati taddhyanam sagunam nirgunam tatha ।
sagunam varnabhedena nirgunam kevalam viduh ॥ 77 ॥

adharam prathamam cakram taptakancanasannibham ।
nasagre drstimadaya dhyatva muncati kilbisam ॥ 78 ॥

svadhisthanam dvitiyam tu sanmanikyasusobhanam ।
nasagre drstimadaya dhyatva muncati patakam ॥ 79 ॥

tarunadityasamkasam cakram ca manipurakam ।
nasagre drstimadaya dhyatva samksobhayejjagat ॥ 80 ॥

[verse missing]
vidyutprabhavam hrtpadme pranayamavibhedanaih ।
nasagre drstimadaya dhyatva brahmamayo bhavet ॥ 82 ॥

santatam ghantikamadhye visuddham camrtodbhavam ।
nasagre drstimadaya dhyatva brahmamayo bhavet ॥ 83 ॥

bhruvormadhye sthitam devam snigdhamauktikasannibham ।
nasagre drstimadaya dhyatva’nandamayo bhavet ॥ 84 ॥

nirgunam ca sivam santam gagane visvatomukham ।
nasagre drstimadaya dhyatva duhkhadvimucyate ॥ 85 ॥

gudam medhram ca nabhim ca hrtpadme ca tadurdhvatah ।
ghantikam lampikasthanam bhrumadhye paramesvaram ॥ 86 ॥

nirmalam gaganakaram maricijalasannibham ।
atmanam sarvagam dhyatva yogi yogamavapnuyat ॥ 87 ॥

kathitani yathaitani dhyanasthanani yoginam ।
upadhitattvayuktani kurvantyastagunodayam ॥ 88 ॥

upadhisca tatha tattvam dvayamevamudahrtam ।
upadhih procyate varnastattvamatmabhidhiyate ॥ 89 ॥

upadhiranyathajnanam tattvam samsthitamanyatha ।
samastopadhividhvamsi sadabhyasena yoginam ॥ 90 ॥

atmavarnena bhedena drsyate sphatiko manih ।
mukto yah saktibhedena so’yamatma prasasyate ॥ 91 ॥

niratankam niralambam nisprapancam nirasrayam ।
niramayam nirakaram tattvam tattvavido viduh ॥ 92 ॥

sabdadyah panca ya matra yavat karnadisu smrtah ।
tavadeva smrtam dhyanam tatsamadhiratah param ॥ 93 ॥

yada samksiyate prano manasam ca viliyate ।
tada samarasaikatvam samadhirabhidhiyate ॥ 94 ॥

[verse missing]
dharanah pancanadyastu dhyanam ca sasthinadikah ।
dinadvadasakenaiva samadhih pranasamyamah ॥ 96 ॥

na gandham na rasam rupam na sparsam na ca nihsvanam ।
atmanam na param vetti yogi yuktah samadhina ॥ 97 ॥

khadyate na ca kalena badhyate na ca karmana ।
sadhyate na ca kenapi yogi yuktah samadhina ॥ 98 ॥

nirmalam niscalam nityam niskriyam nirgunam mahat ।
vyomavijnanamanandam brahma brahmavido viduh ॥ 99 ॥

dugdhe ksiram dhrte sarpiragnau vahnirivarpitah ।
advayatvam vrajennityam yogavitparame pade ॥ 100 ॥

bhavabhayavane vahnirmuktisopanamargatah ।
advayatvam vrajennityam yogavitparame pade ॥ 101 ॥

॥ iti sri goraksanathapranitah goraksasatakam samaptam ॥

Gorakshashatakam 1 Lyrics in English | Gorakhnath

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top