Templesinindiainfo

Best Spiritual Website

Shivaaparaadha Kshamaapana Stotram Lyrics in Marathi

Shiva aparaadha Kshamaapana Stotram in Marathi:

॥ श्री शिवापराधक्शमापण स्तोत्रम ॥
आदौ कर्मप्रसङ्गात्कलयति कलुश्हं मातृकुक्शौ स्थितं मां
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ १ ॥

बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा
नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिताः जन्तवो मां तुदन्ति ।
नानारोगादिदुःखाद्रुदनपरवशः शङ्करं न स्मरामि
क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ २ ॥

प्रौढो.अहं यौवनस्थो विश्हयविश्हधरैः पञ्चभिर्मर्मसन्धौ
दश्ह्टो नश्ह्टो.अविवेकः सुतधनयुवतिस्वादुसौख्ये निश्हण्णः ।
शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ३ ॥

वार्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादितापैः
पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढहीनं च दीनम.ह ।
मिथ्यामोहाभिलाश्हैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ४ ॥

नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे.असुसारे ।
घ्य़ातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं
क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ५ ॥

स्नात्वा प्रत्यूश्हकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं
पूजार्थं वा कदाचिद्बहुतरगहनात्खण्डबिल्वीदलानि ।
नानीता पद्ममाला सरसि विकसिता गन्धधूपैः त्वदर्थं
क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ६ ॥

दुग्धैर्मध्वाज्युतैर्दधिसितसहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्श्योपहारैः
क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ७ ॥

ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो
हव्यं ते लक्शसङ्ख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः ।
नो तप्तं गाङ्गातीरे व्रतजननियमैः रुद्रजाप्यैर्न वेदैः
क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ८ ॥

स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भके (कुण्डले) सूक्श्ममार्गे
शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपे.अपराख्ये ।
लिङ्गघ्य़े ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि
क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ९ ॥

नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
नासाग्रे न्यस्तदृश्ह्टिर्विदितभवगुणो नैव दृश्ह्टः कदाचित.ह ।
उन्मन्या.अवस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि
क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ १० ॥

चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सर्पैर्भूश्हितकण्ठकर्णयुगले (विवरे) नेत्रोत्थवैश्वानरे ।
दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्शार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः ॥ ११ ॥

किं वा.अनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम.ह ।
घ्य़ात्वैतत्क्शणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम.ह ॥ १२ ॥

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्शयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्शकः ।
लक्श्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मात्त्वां (मां) शरणागतं शरणद त्वं रक्श रक्शाधुना ॥ १३॥

वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूश्हणं मृगधरं वन्दे पशूनां पतिम.ह ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम.ह ॥१४ ॥

गात्रं भस्मसितं च हसितं हस्ते कपालं सितं
खट्वाङ्गं च सितं सितश्च वृश्हभः कर्णे सिते कुण्डले ।
गङ्गाफेनसिता जटा पशुपतेश्चन्द्रः सितो मूर्धनि
सो.अयं सर्वसितो ददातु विभवं पापक्शयं सर्वदा ॥ १५ ॥

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वा.अपराधम.ह ।
विहितमविहितं वा सर्वमेतत्क्श्मस्व
शिव शिव करुणाब्धे श्री महादेव शम्भो ॥ १६ ॥

॥ इति श्रीमद.ह शङ्कराचार्यकृत शिवापराधक्शमापण
स्तोत्रं संपूर्णम.ह ॥

Also Read:

Shivaaparaadha Kshamaapana Stotram Lyrics in Marathi | English | Kannada | Malayalam | Telugu

Shivaaparaadha Kshamaapana Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top