Templesinindiainfo

Best Spiritual Website

Shivastavarajah Lyrics in English

Shiva Stavarajah in English:

॥ shivastavaraajaH ॥
shivastavaraajaH |

soota uvaacha ||

ekadaa naarado yogI paraanugrahatatparaH |
vimatsaro vItaraago brahmalokamupaayayau || 1 ||

tatra dRuShTvaa samaasInaM vidhaataaraM jagatpatim |
praNamya shirasaa bhoomau kRutaa~jjalirabhaaShata || 2 ||

naarada uvaacha ||

brahma~jjagatpate taata nato&smi tvatpadaambujam |
kRupayaa parayaa deva yatpRucCaami taducyataam || 3 ||

shrutishaastrapuraaNaani tvadaasyaatsaMshrutaani cha |
tathaapi manmano yaati sandehaM mohakaaraNam || 4 ||

sarvamantraadhiko mantraH sadaa jaapyaH ka uchyate |
sarvadhyaanaadikaM dhyaanaM sadaa dhyeyamihaasti kim || 5 ||

vedopaniShadaaM saaramaayuHshrIjayavardhanam |
muktikaa~gkShaaparairnityaM kaH stavaH paThyate budhaiH || 6 ||

imaM matsaMshayaM taata tvaM bhettaasi na kashcana |
bruhi kaaruNyabhaavena mahyaM shushrooShave hi tam || 7 ||

shrutvaa&~ggajavacho vedhaa hRudi harShamupaagataH |
devadevaM shivaakaantaM natvaa chaaha munIshvaram || 8 ||

brahmovaacha ||

saadhu pRuShTaM mahaapraaj~ja lokaanugraha tatpara |
satsarvaM te pravakShyaami gopanIyaM prayatnataH || 9 ||

praNavaM poorvamuvcchaarya namaHshabdaM samuccaret |
sachaturthyaikavachanaM shivaM chaiva samuccharet || 10 ||

eSha shaivo mahaamantraH ShaDvarNaaKyo vimuktidaH |
sarvamantraadhikaH proktaH shivena j~jaanaroopiNaa || 11 ||

anena mantraraajena naashayituM na shakyate |
tacca paapaM na pashyaami maargamaaNo&pi sarvadaa || 12 ||

ayaM saMsaaradaavaagnirmohasaagaravaaDavaH |
tasmaatprayatnataH putra mantro graahyo mumukShubhiH || 13 ||

maatRuputraadihaa yo&pi vedadharmavivarjitaH |
sakRuduccaraNaadasya saayujyamuktimaapnuyaat || 14 ||

kiM punarvakShyate putra svaachaarapariniShThitaH |
sarvamantraanvisRujya tvamimaM mantraM sadaa japa || 15 ||

dhyaanaM te&haM pravakShyaami j~jaatvaa yanmuchyate&chiraat |
vedopaniShaduktaM cha yogagamyaM sanaatanam || 16 ||

indriyaaNi niyamyaadau yatavaagyatamaanasaH |
svastikaadyaasanayuto hRudi dhyaanaM samaarabhet || 17 ||

naabhinaalaM hRudisthaM cha pa~gkajaM parikalpayet |
raktavarNamaShTadaLaM chandrasooryaadishobhitam || 18 ||

samantaatkalpavRukSheNa veShTitaM kaantimatsadaa |
tanmadhye sha~gkaraM dhyaayeddevadevaM jagadgurum || 19 ||

karpoorasadRushaM chandrasheKaraM shoolapaaNinam |
trilochanaM mahaadevaM dvibhujaM bhasmabhooShitam || 20 ||

paraardhabhooShaNayutaM kvaNannoopuramaNDitam |
saratnameKalaabaddhakaTivastraM sakuNDalam || 21 ||

nIlakaNThaM jaTaavantaM sakirITaM sushobhitam |
graiveyaadiprabandhaaDhyaM paarvatIsahitaM puram || 22 ||

kRupaaluM jagadaadhaaraM skandaadipariveShTitam
indreNa poojitaM yakSharaajena vyajitaM vibhum || 23 ||

pretaraajastutaM nIranaathena naamitaM muhuH |
brahmaNaa gIyamaanaM cha viShNuvandyaM munistutam || 24 ||

dhyaanametanmayaa KyaataM soota vedaantasheKaram |
sarvapaapakShayakaraM jayasaMpattivardhanam || 25 ||

anena sadRushaM taata naasti saMsaarataarakam |
sarvadhyaanaadikaM dhyaanaM gopanIyaM suta tvayaa || 26 ||

kaayavaa~gmaanasotthaM yatpaapamanyacca vidyate |
tatsarve naashamaayaati dhyaanaatsatyaM vacho mama || 27 ||

vedashaastrapuraaNaani setihaasaani yaani cha |
dhyaanasya taani sarvaaNi kalaaM naarhanti ShoDashIm || 28 ||

premNaa kuru mahaabhaaga dhyaanametadvimuktidam |
atha te vacmyahaM yogin stavaM sarvottamaM cha yat || 29 ||

brahmaasyaiva RuShiH prokto&nuShTup ChndaH prakIrtitam |
shivo va daivataM proktaM bIjaM mRutyu~jjayaM matam || 30 ||

kIlakaM nIlakaNThashcha shaktiH proktaa harastathaa |
niyogaH sarvashiddhyarthaM muktikaamaaya vai mataH || 31 ||

shirasyaasye hRudi pade kaTyaaM baahvostu vyaapake |
RuShyaadIni kramaadyu~jjetsaa~gguShThaa~ggulibhiH suta || 32 ||

mantranyaasaM tataH kuryaacCRuNu chaikaagramaanasaH |
ShaDakSharaaNi yu~jjIyaada~gguShThaadya~ggulIShu cha || 33 ||

hRudaye cha shirasyeva shiKaayaaM kavache yathaa |
netratraye tathaa&stre cha varNaa hyevaM cha ShaT kramaat || 34 ||

namaH svaahaa vaShaTR huM cha savauShaT phaTkramo vadet |
mantranyaasamimaM kRutvaa stavanyaasaM samaacharet || 35 ||

shivaM mRuDaM pashupatiM sha~gkaraM chandrasheKaram |
bhavaM chaiva kramaadevama~gguShThaadihRudaadiShu || 36 ||

sarvanyaasaanprayu~jjIta chaturthIsahitaansuta |
namoyutaannamashcaiva shirasaadiShu varjayet || 37 ||

shivaM sarvaatmakaM sarvapatiM sarvajanapriyam |
sarvaduHKaharaM chaiva mohanaM girishaM bhaje || 38 ||

kaamaghnaM kaamadaM kaantaM kaalamRutyunivartakam |
kalaavantaM kalaadhIshaM vande&haM girijaapatim || 39 ||

pareshaM paramaM devaM paraMbrahma paraatparam |
parapIDaaharaM nityaM praNamaami vRuShadhvajam || 40 ||

lokeshaM lokavandyaM ca lokakartaaramIshvaram |
lokapaalaM haraM vande dhIraM shashivibhooShaNam || 41 ||

shivaapatiM giripatiM sarvadevapatiM vibhum |
pramathaadhipatiM sookShmaM naumyahaM shiKilochanam || 42 ||

bhooteshaM bhootanaathaM cha bhootapretavinaashanam |
bhoodharaM bhoopatiM shaantaM shoolapaaNimahaM bhaje || 43 ||

kailaasavaasinaM raudraM phaNiraajavibhooShaNam |
phaNibaddhajaTaajooTaM praNamaami sadaashivam || 44 ||

nIlakaNThaM dashabhujaM tryakShaM dhoomravilochanam |
digaMbaraM dishaadhIshaM namaami viShabhooShaNam || 45 ||

muktIshaM muktidaM muktaM muktagamyaM sanaatanam |
satpatiM nirmalaM shaMbhuM nato&smi sakalaarthadam || 46 ||

vishveshaM vishvanaathaM cha vishvapaalanatatparam |
vishvamoortiM vishvaharaM praNamaami jaTaadharam || 47 ||

ga~ggaadharaM kapaalaakShaM pa~jchavaktraM trilochanam |
vidyutkoTipratIkaashaM vande&haM paarvatIpatim || 48 ||

sphaTikaabhaM janaartighnaM devadevamumaapatim ||
tripuraariM trilokeshaM nato&smi bhavataarakam || 49 ||

avyaktamakSharaM daantaM mohasaagarataarakam |
stutipriyaM bhaktigamyaM sadaa vande haripriyam || 50 ||

amalaM nirmalaM naathamapamRutyubhayaapaham
bhImayuddhakaraM bhImavaradaM taM nato&smyaham || 51 ||

harichakrapradaM yogidhyeyamoortiM suma~ggaLam |
gajacharmaambaradharaM praNamaami vibhootidam || 52 ||

aanandakaariNaM saumyaM sundaraM bhuvaneshvaram |
kaashipriyaM kaashiraajaM varadaM praNato&smyaham || 53 ||

shmashaanavaasinaM bhavyaM grahapIDaavinaashanam |
mahaantaM praNavaM yogaM bhaje&haM dInarakShakam || 54 ||

jyotirmayaM jyotiroopaM jitakrodhaM tapasvinam |
anantaM svargadaM svargapaalaM vande nira~jjanam || 55 ||

vedavedyaM paapaharaM guptanaathamatIndriyam|
satyaatmakaM satyaharaM nirIhaM taM nato&smyaham || 56 ||

dvIpicarmottarIyaM cha shavamoordhaavibhooShaNam |
asthimaalaM shvetavarNaM namaami chandrasheKaram || 57 ||

shoolinaM sarvabhootasthaM bhaktoddharaNasaMsthitam |
li~ggamoortiM siddhasevyaM siddhasiddhipradaayakam || 58 ||

anaadinidhanaaKyaM taM raamasevyaM jayapradam |
yodhaadiM yaj~JabhoktaaraM vande nityaM paraavaram || 59 ||

acintyamachalaM viShNuM mahaabhaagavatottamam |
paraghnaM paravedyaM cha vande vaikuNThanaayakam || 60 ||

aanandaM nirbhayaM bhaktavaa~jCitaarthapradaayakam |
bhavaanIpatimaachaaryaM vande&haM nandikeshvaram || 61 ||

somapriyaM somanaathaM yakSharaajaniShevitam |
sarvaadhaaraM suvistaaraM praNamaami vibhootidam || 62 ||

anantanaamaanamanantaroopamanaadimadhyaantamanaadisattvam |
chidroopamekaM bhavanaagasiMhaM bhajaami nityaM bhuvanaadhinaatham || 63 ||

vedopagItaM vidhusheKaraM ca suraarinaathaarchitapaadapadmam |
karpooragauraM bhujagendrahaaraM jaanaami tattvaM shivameva naanyam || 64 ||

gaNaadhinaathaM shitikaNThamaadyaM tejasvinaM sarvamanobhiraamam |
sarvaj~jamIshaM jagadaatmakaM cha pa~jchaananaM nityamahaM namaami || 65 ||

vishvasRujaM nRutyakaraM priyaM taM vishvaatmakaM vishvavidhootapaapam |
mRutyu~jjayaM bhaalavolochanaM cha chetaH sadaa cintaya devadevam || 66 ||

kapaalinaM sarpakRUtaavataMsaM manovachogocharamambujaakSham |
kShamaambudhiM dInadayaakaraM taM namaami nityaM bhavarogavaidyam || 67 ||

sarvaantarasthaM jagadaadihetuM kaalaj~jamaatmaanamanantapaadam |
anantabaahoodaramastakaakShaM lalaaTanetraM bhaja chandramaulim || 68 ||

sarvapradaM bhaktasuKaavahaM cha puShpaayudhaadipraNatipriyaM cha |
trilokanaathaM RuNabandhanaashaM bhajasva nityaM praNataartinaasham || 69 ||

aanandamoortiM suKakalpavRukShaM kumaaranaathaM vidhRutaprapa~jcham |
yaj~jaadinaathaM paramaprakaashaM namaami vishvaMbharamIshitaaram || 70 ||

ityevaM stavamaaKyaataM shivasya paramaatmanaH |
paapakShayakaraM putra saayujyamuktidaayakam || 71 ||

sarvarogaharaM mokShapradaM siddhipradaayakam |
maa~ggalyaM bhuktimuktyaadisaadhanaM jayavardhanam || 72 ||

sarvastavottamaM viddhi sarvavedaantasheKaram |
paThasvaanudinaM taata premNaa bhaktyaa vishuddhikRut || 73 ||

gohaa strIbaalavipraadihantaanyatpaapakRuttathaa |
vishvaasaghaatachaarI cha KaadyapeyaadidooShakaH || 74 ||

koTijanmaarjitaiH paapairasa~gKyaataishcha veShTitaH
aShTottarashataatpaaThaat shuddho bhavati nishcitam || 75 ||

mahaarogayuto vaapi mRutyugrahayutastathaa |
triMshattadasya paThanaatsarvaduHKaM vinashyati || 76 ||

raajavashye sahasraM tu strIvashye cha tadardhakam |
mitravashye pa~jchashataM paaThaM kuryaatsamaahitaH || 77 ||

lakShapaaThaadbhaveccaiva shiva eva na saMshayaH|
bahunaa kimihoktena bhaavanaasiddhidaayakaH || 78 ||

paarvatyaa sahitaM girIndrashiKare muktaamaye sundare pIThe saMsthitamindusheKaramaharnaathaadisaMsevitam |

pa~jchaasyaM phaNiraajaka~gkaNadharaM ga~ggaadharaM shoolinaM
tryakShaM paapaharaM namaami satataM padmaasanasthaM shivam || 79 ||

iti shrIpadmapuraaNe brahmanaaradasaMvaade shivastavaraajaH saMpoorNaH ||

Also Read:

Shivastavarajah Lyrics in English | Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Shivastavarajah Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top