Templesinindiainfo

Best Spiritual Website

Shri Lalita Ashtottara Shatanama Divya Stotram Lyrics in Hindi

Sri Lalita Ashtottara Satanama Divya Stotram Lyrics in Hindi:

॥ श्रीललिताऽष्टोत्तरशतनामदिव्यस्तोत्रम् ॥

॥ श्रीः ॥

॥ अथ श्रीललिताऽष्टोत्तरशतनामदिव्यस्तोत्रम् ॥

शिवप्रियाशिवाराध्या शिवेष्टा शिवकोमला ।
शिवोत्सवा शिवरसा शिवदिव्यशिखामणिः ॥ १ ॥

शिवपूर्णा शिवघना शिवस्था शिववल्लभा ।
शिवाभिन्ना शिवार्धाङ्गी शिवाधीना शिवंकरी ॥ २ ॥

शिवनामजपासक्ता शिवसांनिध्यकारिणी ।
शिवशक्तिः शिवाध्यक्षा शिवकामेश्वरी शिवा ॥ ३ ॥

शिवयोगीश्वरीदेवी शिवाज्ञावशवर्तिनी ।
शिवविद्यातिनिपुणा शिवपञ्चाक्षरप्रिया ॥ ४ ॥

शिवसौभाग्यसम्पन्ना शिवकैङ्कर्यकारिणी ।
शिवाङ्कस्था शिवासक्ता शिवकैवल्यदायिनी ॥ ५ ॥

शिवक्रीडा शिवनिधिः शिवाश्रयसमन्विता ।
शिवलीला शिवकला शिवकान्ता शिवप्रदा ॥ ६ ॥

शिवश्रीललितादेवी शिवस्य नयनामृता ।
शिवचिन्तामणिपदा शिवस्य हृदयोज्ज्वला ॥ ७ ॥

शिवोत्तमा शिवाकारा शिवकामप्रपूरिणी ।
शिवलिङ्गार्चनपरा शिवालिङ्गनकौतुकी ॥ ८ ॥

शिवालोकनसंतुष्टा शिवलोकनिवासिनी ।
शिवकैलासनगरस्वामिनी शिवरञ्जिनी ॥ ९ ॥

शिवस्याहोपुरुषिका शिवसंकल्पपूरका ।
शिवसौन्दर्यसर्वाङ्गी शिवसौभाग्यदायिनी ॥ १० ॥

शिवशब्दैकनिरता शिवध्यानपरायणा ।
शिवभक्तैकसुलभा शिवभक्तजनप्रिया ॥ ११ ॥

शिवानुग्रहसम्पूर्णा शिवानन्दरसार्ण्वा ।
शिवप्रकाशसंतुष्टा शिवशैलकुमारिका ॥ १२ ॥

शिवास्यपङ्कजार्काभा शिवान्तःपुरवासिनी ।
शिवजीवातुकलिका शिवपुण्यपरंपरा ॥ १३ ॥

शिवाक्षमालासंतृप्ता शिवनित्यमनोहरा ।
शिवभक्तशिवज्ञानप्रदा शिवविलासिनी ॥ १४ ॥

शिवसंमोहनकरी शिवसांराज्यशालिनी ।
शिवसाक्षाद्ब्रह्मविद्या शिवताण्डवसाक्षिणी ॥ १५ ॥

शिवागमार्थतत्त्वज्ञा शिवमान्या शिवात्मिका ।
शिवकार्यैकचतुरा शिवशास्त्रप्रवर्तका ॥ १६ ॥

शिवप्रसादजननी शिवस्य हितकारिणी ।
शिवोज्ज्वला शिवज्योतिः शिवभोगसुखंकरी ॥ १७ ॥

शिवस्य नित्यतरुणी शिवकल्पकवल्लरी ।
शिवबिल्वार्चनकरी शिवभक्तार्तिभञ्जनी ॥ १८ ॥

शिवाक्षिकुमुदज्योत्स्ना शिवश्रीकरुणाकरा ।
शिवानन्दसुधापूर्णा शिवभाग्याब्धिचन्द्रिका ॥ १९ ॥

शिवशक्त्यैक्यललिता शिवक्रीडारसोज्ज्वला ।
शिवप्रेममहारत्नकाठिन्यकलशस्तनी ॥ २० ॥

शिवलालितळाक्षार्द्रचरणांबुजकोमला ।
शिवचित्तैकहरणव्यालोलघनवेणिका ॥ २१ ॥

शिवाभीष्टप्रदानश्रीकल्पवल्लीकरांबुजा ।
शिवेतरमहातापनिर्मूलामृतवर्षिणी ॥ २२ ॥

शिवयोगीन्द्रदुर्वासमहिम्नस्तुतितोषिता ।
शिवसम्पूर्णविमलज्ञानदुग्धाब्धिशायिनी ॥ २३ ॥

शिवभक्ताग्रगण्येशविष्णुब्रह्मेन्द्रवन्दिता ।
शिवमायासमाक्रान्तमहिषासुरमर्दिनी ।
शिवदत्तबलोन्मत्तशुम्भाद्यसुरनाशिनी ॥ २४ ॥

शिवद्विजार्भकस्तन्यज्ञानक्षीरप्रदायिनी ।
शिवातिप्रियभक्तादिनन्दिभृङ्गिरिटिस्तुता ॥ २५ ॥

शिवानलसमुद्भूतभस्मोद्धूलितविग्रहा ।
शिवज्ञानाब्धिपारज्ञमहात्रिपुरसुन्दरी ॥ २६ ॥

इत्येतल्ललितानाम्नामष्टोत्तरशतं मुने ।
अनेकजन्मपापघ्नं ललिताप्रीतिदायकम् ॥ २७ ॥

सर्वैश्वर्यप्रदं नॄणामाधिव्याधिनिवारणम् ।
यो मर्त्यः पठते नित्यं सर्वान्कामानवाप्नुयात् ॥ २८ ॥

इतिश्रीललितोपाख्याने स्तोत्रखण्डे श्रीललिताष्टोत्तर-
शतनामस्तोत्रं सम्पूर्णम् ॥

Also Read:

Shri Lalita Ashtottara Shatanama Divya Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Lalita Ashtottara Shatanama Divya Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top