Templesinindiainfo

Best Spiritual Website

Shri Rahu Ashtottara Shatanama Stotram Lyrics in Hindi | Rahu Deva Slokam

Sri Rahu Ashtottara Shatanama Stotram Lyrics in Hindi:

॥ श्रीराहु अष्टोत्तरशतनामस्तोत्रम् ॥

राहु बीज मन्त्र – ॐ भ्राँ भ्रीं भ्रौं सः राहवे नमः ॥

श‍ृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः ।
सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥ १ ॥ फणिर्गार्ग्यायनस्तथा

सुरागुर्नीलजीमूतसङ्काशश्च चतुर्भुजः । सुरारिर्नील
खड्गखेटकधारी च वरदायकहस्तकः ॥ २ ॥

शूलायुधो मेघवर्णः कृष्णध्वजपताकावान् । वर्णो पताकवान्
दक्षिणाशामुखरतः तीक्ष्णदंष्ट्रधराय च ॥ ३ ॥ दंष्ट्राकरालकः

शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः ।
माषप्रियः कश्यपर्षिनन्दनो भुजगेश्वरः ॥ ४ ॥ काश्यप

उल्कापातयिताशुली निधिपः कृष्णसर्पराट् । उल्कापातजनिः शूली
विषज्वलावृतास्योऽर्धशरीरो जाद्यसम्प्रदः ॥ ५ ॥ शात्रवप्रदः

रवीन्दुभीकरश्छायास्वरूपी कठिनाङ्गकः ।
द्विषच्चक्रच्छेदकोऽथ करालास्यो भयङ्करः ॥ ६ ॥

क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः ।
किरीटी नीलवसनः शनिसामन्तवर्त्मगः ॥ ७ ॥

चाण्डालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा ।
शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥ ८ ॥

उपरागकरस्सूर्यहिमांषुच्छविहारकः ।
var उपरागकरस्सोम सूर्यच्छवि विमर्दकः
नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥ ९ ॥

कबन्धमात्रदेहश्च यातुधानकुलोद्भवः ।
गोविन्दवरपात्रं च देवजातिप्रविष्टकः ॥ १० ॥

क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः ।
मानेगङ्गास्नानदाता स्वगृहे प्रबलाढ्यकः ॥ ११ ॥

सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः ।
चन्द्रयुक्ते तु चण्डालजन्मसूचक एव तु ॥ १२ ॥

जन्मसिंहे राज्यदाता महाकायस्तथैव च ।
जन्मकर्ता विधुरिपु मत्तकोज्ञानदश्च सः ॥ १३ ॥

जन्मकन्याराज्यदाता जन्महानिद एव च ।
नवमे पितृहन्ता च पञ्चमे शोकदायकः ॥ १४ ॥

द्यूने कळत्रहन्ता च सप्तमे कलहप्रदः ।
षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥ १५ ॥

नवमे पापदाता च दशमे शोकदायकः ।
आदौ यशःप्रदाता च अन्ते वैरप्रदायकः ॥ १६ ॥

कालात्मा गोचराचारो धने चास्य ककुत्प्रदः ।
पञ्चमे धिषणाश‍ृङ्गदः स्वर्भानुर्बली तथा ॥ १७ ॥

महासौख्यप्रदायी च चन्द्रवैरी च शाश्वतः ।
सुरशत्रुः पापग्रहः शाम्भवः पूज्यकस्तथा ॥ १८ ॥

पाटीरपूरणश्चाथ पैठीनसकुलोद्भवः ।
दीर्घकृष्णोतनुर्विष्णुनेत्रारिर्देवदानवौ ॥ १९ ॥

भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः ।
एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २० ॥

श्रद्धया यो जपेन्नित्यं मुच्यते सर्व सङ्कटात् ।
सर्वसम्पत्करस्तस्य राहुरिष्टप्रदायकः ॥ २१ ॥

॥ इति राहु अष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Also Read:

Shri Rahu Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Rahu Ashtottara Shatanama Stotram Lyrics in Hindi | Rahu Deva Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top