Templesinindiainfo

Best Spiritual Website

Shri Vasavi Kanyaka Parameshwari Ashtottara Shata Namavali Lyrics in Hindi

Sri Vasavi Kanyaka Parameshwari Ashtottarashata Namavali Lyrics in Hindi:

॥ श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामावलिः ॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

न्यासः –
अस्य श्रीवासवीकन्यकापरमेश्वरी अष्टोत्तरशतनामस्तोत्रमालामन्त्रस्य
समाधि ऋषिः । श्रीकन्यकापरमेश्वरी देवता । अनुष्टुप्छन्दः
वं बीजम् । स्वाहा शक्तिः । सौभाग्यमिति कीलकम् ।
मम सकलसिद्धिप्राप्तये जपे विनियोगः ॥

ध्यानम् –
वन्दे कुसुमाम्बासत्पुत्रीं वन्दे कुसुमश्रेष्ठतनयाम् ।
वन्दे विरूपाक्षसहोदरीं वन्दे कन्यकापरमेश्वरीम् ॥

वन्दे भास्कराचार्यविद्यार्थिनीं वन्दे नगरेश्वरस्य प्रियाम् ।
वन्दे विष्णुवर्धनमर्दिनीं वन्दे पेनुकोण्डापुरवासिनीम् ॥

वन्दे आर्यवैश्यकुलदेवीं वासवीं भक्तानामभीष्टफलदायिनीम् ।
वन्दे अन्नपूर्णास्वरूपिणीं वासवीं भक्तानां मनालयनिवासिनीम् ॥

अथ अष्टोत्तरशतनामावलिः ।
ॐ सौभाग्यजनन्यै मात्रे नमः
माङ्गल्यायै
मानवर्धिन्यै
महाकीर्तिप्रसारिण्यै
महाभाग्यप्रदायिन्यै
वासवाम्बायै
कामाक्ष्यै
विष्णुवर्धनमर्दिन्यै
वैश्यवंशोद्भवायै
कन्यकाचित्स्वरूपिण्यै
कुलकीर्तिप्रवर्द्धिन्यै ॥ 10 ॥

कुमार्यै
कुलवर्धिन्यै
कन्यकायै
काम्यदायै
करुणायै
कन्यकापरमेश्वर्यै
विचित्ररूपायै बालायै
विशेषफलदायिन्यै
सत्यकीर्त्यै
सत्यवत्यै ॥ 20 ॥

सर्वावयवशोभिन्यै
दृढचित्तमहामूर्त्यै
ज्ञानाग्निकुण्डनिवासिन्यै
त्रिवर्णनिलयायै
वैश्यवंशाब्धिचन्द्रिकायै
पेनुकोण्डापुरवासायै
साम्राज्यसुखदायिन्यै
विश्वख्यातायै
विमानस्थायै
विरूपाक्षसहोदर्यै ॥ 30 ॥

वैवाहमण्डपस्थायै
महोत्सवविलासिन्यै
बालनगरसुप्रीतायै
महाविभवशालिन्यै
सौगन्धकुसुमप्रीतायै
सदासौगन्धलेपिन्यै
सत्यप्रमाणनिलयायै
पद्मपाण्यै
क्षमावत्यै
ब्रह्मप्रतिष्ठायै ॥ 40 ॥

सुप्रीतायै
व्यासोक्तविधिवर्धिन्यै
सर्वप्राणहिते रतायै
कान्तायै
कमलगन्धिन्यै
मल्लिकाकुसुमप्रीतायै
कामितार्थप्रदायिन्यै
चित्ररूपायै
चित्रवेषायै
मुनिकारुण्यतोषिण्यै ॥ 50 ॥

चित्रकीर्तिप्रसारिण्यै
नमितायै
जनपोषिण्यै
विचित्रमहिमामात्रे
निरञ्जनायै
नारायण्यै
गीतकानन्दकारिण्यै
पुष्पमालाविभूषिण्यै
स्वर्णप्रभायै
पुण्यकीर्ति?स्वार्तिकालाद?कारिण्यै ॥ 60 ॥

स्वर्णकान्त्यै
कलायै
कन्यायै
सृष्टिस्थितिलयकारणायै
कल्मषारण्यवह्न्यै
पावन्यै
पुण्यचारिण्यै
वाणिज्यविद्याधर्मज्ञायै
भवबन्धविनाशिन्यै
सदासद्धर्मभूषण्यै ॥ 70 ॥

बिन्दुनादकलात्मिकायै
धर्मप्रदायै
धर्मचित्तायै
कलायै
षोडशसम्युतायै
नगरस्थायै
नायक्यै
कल्याण्यै
लाभकारिण्यै
?मृडाधारायै? ॥ 80 ॥

गुह्यायै
नानारत्नविभूषणायै
कोमलाङ्ग्यै
देविकायै
सुगुणायै
शुभदायिन्यै
सुमुख्यै
जाह्नव्यै
देवदुर्गायै
दाक्षायण्यै ॥ 90 ॥

त्रैलोक्यजनन्यै
कन्यायै
पञ्चभूतात्मिकायै
परायै
सुभाषिण्यै
सुवासिन्यै
ब्रह्मविद्याप्रदायिन्यै
सर्वमन्त्रफलप्रदायै
वैश्यजनप्रपूजितायै
करवीरनिवासिन्यै ॥ 100 ॥

हृदयग्रन्थिभेदिन्यै
सद्भक्तिशालिन्यै मात्रे
श्रीमत्कन्याशिरोमण्यै
सर्वसम्मोहकारिण्यै
ब्रह्मविष्णुशिवात्मिकायै
वेदशास्त्रप्रमाणायै
विशालाक्ष्यै
शुभप्रदायै
सौन्दर्यपीठनिलयायै
सर्वोपद्रवनाशिन्यै ॥ 110 ॥

सौमङ्गल्यादिदेवतायै
श्रीमन्त्रपुरवासिन्यै
वासवीकन्यकामात्रे
नगरेश्वरमानितायै
वैश्यकुलनन्दिन्यै
वासव्यै
सर्वमङ्गलायै ॥ 117 ॥

॥ इति श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामावलिः समाप्ता ॥

समर्पणम् –
यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् ।
तत्सर्वं क्षम्यतां देवि वासवाम्बा नमोऽस्तुते ॥ ॥

विसर्गबिन्दुमात्राणि पदपादाक्षराणि च ।
न्यूनानि चातिरिक्तानि क्षमस्व परमेश्वरि ॥ ॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वरी ॥ ॥

Also Read 108 Names of Sri Vasavi Kanyaka Parameshwari:

Shri Vasavi Kanyaka Parameshwari Ashtottara Shata Namavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Vasavi Kanyaka Parameshwari Ashtottara Shata Namavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top