Templesinindiainfo

Best Spiritual Website

Sri Durga Devi Shodashopachara Puja Lyrics in English

Sri Durga Devi Shodashopachara Pooja in English:

॥ śrī durgā ṣoḍaśopacāra pūjā ॥
pūrvāṅgaṃ paśyatu ||

haridrā gaṇapati pūjā paśyatu ||

punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī jagadambā prasādena sarvāpannivṛtyarthaṃ manovāñchāphala siddhyarthaṃ, mama vyādhināśapūrvakaṃ kṣipramevārogyaprāptidvārā grahapīḍānivāraṇa pīśācopadravādi sarvāriṣṭa nivāraṇapūrvakaṃ kṣemāyuḥ sakalaiśvarya siddhyarthaṃ śrī mahākālī śrī mahālakṣmī śrī mahāsarasvatī svarūpiṇī śrī durgā parādevī prītyarthaṃ, sambhavadbhiḥ dravyaiḥ sambhavadbhiḥ upacāraiśca sambhavatā niyamena sambhavitā prākāreṇa śrīsūkta vidhānena yathā sambhava kuṅkumārcana pūrvaka yāvacchakti dhyānāvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||

prāṇapratiṣṭhā –
raktāmbhodhisthapotollasadaruṇasarojādirūḍhā karābjaiḥ
pāśaṃ kodaṇḍamikṣūdbhavamaliguṇamapyaṅkuśaṃ pañcabāṇān |
bibhrāṇāsṛkkapālaṃ triṇayanalasitā pīnavakṣoruhāḍhyā
devī bālārkavarṇā bhavatu sukhakarī prāṇaśaktiḥ parā naḥ ||

oṃ āṃ hrīṃ kroṃ haṃsassoham |

oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhogam̎ |
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti ||

a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||

sāṅgāṃ sāyudhāṃ savāhanāṃ saśaktiṃ pati putra parivārasametāṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevī āvāhitā bhava sthāpitā bhava | suprasanno bhava varadā bhava | sthirāsanaṃ kuru prasīda prasīda ||

svāmini śrī jaganmātā yāvatpūjāvasānakam |
tāvattvaṃ prītibhāvena yantre(bimbe)’smin sannidhiṃ kuru ||

dhyānam –
lakṣmī pradāna samaye navavidrumābhām
vidyāpradāna samaye śaradinduśubhrām |
vidveṣi vargavijayetu tamālanīlām
devīṃ trilokajananīṃ śaraṇaṃ prapadye ||

khaḍgaṃ cakragadeṣu cāpaparighān śūlaṃ bhuśuṇḍiṃ śiraḥ |
śaṅkhaṃ sandadhatīṃ karaiḥ triṇayanāṃ sarvāṅgabhūṣābhṛtām ||
nīlāśmadyuti māsyapādadaśakāṃ seve mahākālikām |
yāmastaut svapiteharau kamalajo hantuṃ madhuṃ kaiṭabham ||

akṣasrak paraśū gadeṣu kuliśān padmaṃ dhanuḥ kuṇḍikām |
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam ||
śūlaṃ pāśa sudarśane ca dadhatīṃ hastaiḥ pravāla prabhām |
sevesairibhamardinīmiha mahālakṣmīṃ sarojasthitām ||

ghaṇṭā śūla halāni śaṅkha musale cakraṃ dhanussāyakān |
hastābjaiḥ dadhatīṃ ghanānta vilasat śītāṃśutulyaprabhām ||
gaurī deha samudbhavāṃ trijagatāmādhārabhūtāṃ mahā |
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm ||

yā devī madhukaiṭabha praśamanī yā māhiṣonmūlinī
ya dhūmrekṣaṇa caṇḍamuṇḍadamanī yā raktabījāśinī |
yā śumbhādi niśumbha daityaśamanī yā siddhalakṣmīḥ parā
sā caṇḍī navakoṭiśakti sahitā māṃ pātu viśveśvarī ||

eṇāṅkānala bhānumaṇḍala lasat śrīcakra madhye sthitām
bālārka dyuti bhāsurāṃ karatalaiḥ pāśāṅkuśau bibhratīm |
cāpaṃ bāṇamapi prasanna vadanāṃ kaustumbha vastrānvitāṃ
tāṃ tvāṃ candra kalāvataṃsa makuṭāṃ cārusmitāṃ bhāvaye ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ dhyāyāmi |

āvāhanam –
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
āgaccha varade devi daityadarpavināśini |
pūjāṃ gṛhāṇa sumukhi namaste śaṅkarapriye ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ āvāhayāmi |

āsanam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ||
durgā devi samāgaccha sānnidhyamiha kalpaya |
baliṃ pūjāṃ gṛhāṇatvamaṣṭābhiḥ śaktibhissaha ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ navaratnakhacita suvarṇa āsanaṃ samarpayāmi |

pādyam –
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm |
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām ||
sarvamaṅgala māṅgalye śive sarvārtha sādhake |
śaraṇye trambake gaurī nārāyaṇi namo’stu te ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyam –
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
jayantī maṅgalā kālī bhadrakālī kapālinī |
durgā kṣamā śivā dhātrī svāhā svadhā namo’stu te ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyam –
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ||
śaraṇāgatadīnārta paritrāṇa parāyaṇe |
sarvasyārtihare devi nārāyaṇi namo’stu te ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ mukhe ācamanīyaṃ samarpayāmi |

pañcāmṛta snānam –
kṣīram –
āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam |
bhavā̱ vāja̍sya saṅga̱the ||
oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ kṣīreṇa snapayāmi |

dadhi –
da̱dhi̱krāvṇo̍akāriṣaṃ ji̱ṣṇoraśva̍sya vā̱jina̍: |
su̱ra̱bhi no̱ mukhā̍ kara̱tprāṇa̱ āyūg̍mṣi tāriṣat ||
oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ dadhnā snapayāmi |

ājyaṃ –
śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍ssavi̱totpu̍nā̱tu
acchi̍dreṇa pa̱vitre̍ṇa̱ vaso̱ssūrya̍sya ra̱śmibhi̍: |
oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ ājyena snapayāmi |

madhu –
madhu̱vātā̍ ṛtāya̱te madhu̍kṣaranti̱ sindha̍vaḥ |
mādhvī̎rnaḥ sa̱ntvauṣa̍dhīḥ |
madhu̱ nakta̍mu̱toṣa̍si̱ madhu̍ma̱tpārthi̍vagṃ raja̍: |
madhu̱dyaura̍stu naḥ pi̱tā |
madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: |
mādhvī̱rgāvo̍ bhavantu naḥ |
oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ madhunā snapayāmi |

śarkarā –
svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne |
svā̱durindrā̎ya su̱havī̎tu nāmne |
svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱ |
bṛha̱spata̍ye̱ madhu̍mā̱ṃ adā̎bhyaḥ |
oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ śarkareṇa snapayāmi |

phalodakam –
yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpāyāśca̍ pu̱ṣpiṇī̍: |
bṛha̱spati̍ prasūtā̱stāno̍ munca̱ntvagṃ ha̍saḥ ||
oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ phalodakena snapayāmi |

aupacārika snānam –
sarvasvarūpe sarveśe sarvaśaktisamanvite |
bhayebhyaḥ trāhi no devī durgā devi namo’stu te ||
oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ aupacārika snānaṃ samarpayāmi |

jala snānam –
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ||
sugandhi viṣṇutailaṃ ca sugandhāmalakījalam |
deha saundarya bījaṃ ca gṛhyatāṃ śrīharapriye ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ śuddhodaka snānaṃ samarpayāmi |
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi |

vastram –
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me ||
a̱bhi vastrā̍ suvasa̱nānya̍rṣā̱bhi dhe̱nūḥ su̱dughā̍: pū̱yamā̍naḥ |
a̱bhi ca̱ndrā bharta̍ve no̱ hira̍ṇyā̱bhyaśvā̍nra̱thino̍ deva soma ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ vastrayugmaṃ samarpayāmi |

upavītam –
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham |
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t ||

oṃ ya̱jño̱pa̱vī̱taṃ pa̱rama̍ṃ pavi̱traṃ
pra̱jāpa̍te̱ryatsa̱haja̍ṃ pu̱rastā̎t |
āyu̍ṣyamagrya̱ṃ pra̱ti mu̍ñca śu̱bhraṃ
ya̍jñopavī̱taṃ ba̱lama̍stu̱ teja̍: ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ yajñopavītaṃ samarpayāmi |

gandhaṃ –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ||
malayācala sambhūtaṃ vṛkṣasāraṃ manoharam |
sugandhayuktaṃ sukhadaṃ candanaṃ devi gṛhyatām ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ divya śrī candanaṃ samarpayāmi |

sugandha dravyāṇi –
oṃ ahi̍riva bho̱gaiḥ parye̍ti bā̱huṃ
jyāyā̍ he̱tiṃ pa̍ri̱bādha̍mānaḥ ||
ha̱sta̱dhno viśvā̍ va̱yunā̍ni
vi̱dvānpumā̱npumā̍ṃsa̱ṃ pari̍ pātu vi̱śvata̍: ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ haridrā kuṅkuma kajjala kastūri gorocanādi sugandha dravyāṇi samarpayāmi |

ābharaṇam –
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ||
oṃ āya̍ne te pa̱rāya̍ṇe̱ dūrvā̍ rohantu pu̱ṣpiṇī̍: |
hra̱dāśca̍ pu̱ṇḍarī̍kāṇi samu̱drasya̍ gṛ̱hā i̱me ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ sarvābharaṇāni samarpayāmi |

puṣpam –
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama |
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm || 11 ||
cāmantikā vakula campaka pāṭalābjaiḥ
punnāga jāji karavīra rasāla puṣpaiḥ |
bilva pravāla tulasī dala mallikābhiḥ
tvāṃ pūjayāmi jagadīśvarī devi mātaḥ ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi |

athāṅga pūjā –
oṃ durgāyai namaḥ – pādau pūjayāmi |
oṃ girijāyai namaḥ – gulphau pūjayāmi |
oṃ aparṇāyai namaḥ – jānūnī pūjayāmi |
oṃ haripriyāyai namaḥ – ūrū pūjayāmi |
oṃ pārvatyai namaḥ – kaṭiṃ pūjayāmi |
oṃ āryāyai namaḥ – nābhiṃ pūjayāmi |
oṃ jaganmātre namaḥ – udaraṃ pūjayāmi |
oṃ maṅgalāyai namaḥ – kukṣiṃ pūjayāmi |
oṃ śivāyai namaḥ – hṛdayaṃ pūjayāmi |
oṃ maheśvaryai namaḥ – kaṇṭhaṃ pūjayāmi |
oṃ viśvavandyāyai namaḥ – skandhau pūjayāmi |
oṃ kālyai namaḥ – bāhū pūjayāmi |
oṃ ādyāyai namaḥ – hastau pūjayāmi |
oṃ varadāyai namaḥ – mukhaṃ pūjayāmi |
oṃ suvāṇyai namaḥ – nāsikāṃ pūjayāmi |
oṃ kamalākṣyai namaḥ – netre pūjayāmi |
oṃ ambikāyai namaḥ – śiraḥ pūjayāmi |
oṃ devyai namaḥ – sarvāṇyaṅgāni pūjayāmi |

aṣṭottara śatanāmāvalī –

śrī durgā aṣṭottaraśatanāmāvalī paśyatu |

śrī durgā stotrāṇi paśyatu |

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ nāṇāvidha parimala patra puṣpāṇi samarpayāmi |

dhūpam –
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe |
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ||
oṃ dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yosmandhūrvati
taṃ dhūrva yaṃ vayaṃ dhūrvāmaiḥ |
devā namasi vahnitamagṃ sāstritamām
papritamam juṣṭatame devahūtamam ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ dhūpaṃ samarpayāmi |

dīpam –
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ||
oṃ uddīpyasva jātavedo’paghnaṃ nirṛtiṃ mama |
paśūgṃśca mahyamāvaha jīvanaṃ ca diśodiśa ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ dīpaṃ samarpayāmi |

dhūpa dīpānantaraṃ śuddhācamanīyaṃ samarpayāmi |

naivedyam –
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm |
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha ||
nānopahāra rūpaṃ ca nānā rasasamanvitam |
nānā svādukaraṃ caiva naivedyaṃ pratigṛhyatām ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ naivedyaṃ samarpayāmi |

oṃ bhūrbhuva̍ssuva̍: | tatsa̍vitu̱rvare̎ṇya̱m | bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi (ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu | a̱mṛ̱to̱pa̱stara̍ṇamasi |
oṃ prā̱ṇāya̱ svāhā̎ | oṃ a̱pā̱nāya̱ svāhā̎ |
oṃ vyā̱nāya̱ svāhā̎ | oṃ u̱dā̱nāya̱ svāhā̎ |
oṃ sa̱mā̱nāya̱ svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi |
a̱mṛ̱tā̱pi̱dhā̱nama̍si |
uttarāpośanaṃ samarpayāmi | hastau prakṣālayāmi |
pādau prakṣālayāmi | śuddhācamanīyaṃ samarpayāmi |

karaḥ udvartanārthe divyaśrī candanaṃ samarpayāmi |

tāmbūlam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham ||
tāmbūlaṃ ca varaṃ ramyaṃ karpūrādi suvāsitam |
jihvājāḍyacchedakaraṃ tāmbūlaṃ devi gṛhyatām ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ tāmbūlaṃ samarpayāmi |

nīrājanam –
yaḥ śuci̱: praya̍to bhū̱tvā ju̱huyā̎dājya̱ manva̍ham |
śriya̍: pa̱ñcada̍śarca̱ṃ ca śrī̱kāma̍: sata̱taṃ ja̍pet ||
saṃmrājaṃ ca virājañcabhiśrīḥ yācanogṛhe |
lakṣmīrāṣṭrasya yāmukhe tayāmā sagṃsṛjāmapi ||

karpūra dīpatejastvaṃ ajñānatimirāpaha |
devī prītikaraṃ caiva mama saukhyaṃ vivarthaya ||
santata śrīrastu samasta maṅgalāni bhavantu
nityaśrīrastu nityamaṅgalāni bhavantu |

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ karpūra nīrājanaṃ samarpayāmi |

nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi |
namaskaromi |

mantrapuṣpam –
āna̍nda̱: karda̍maścaiva ci̱klīta̍ iti̱ viśru̍tāḥ |
ṛṣa̍ya̱ste trayaḥ putrāḥ svayaṃ śrīdevi devatā ||
sadbhāvapuṣpāṇyādāya sahaja premarūpiṇe |
lokamātre dadāmyadya prītyā saṅgṛhyatāṃ sadā ||

śrī durgā sūktam paśyatu |

oṃ ma̱hā̱de̱vyai ca̍ vi̱dmahe̍ viṣṇupa̱tnī ca̍ dhīmahi |
tanno̍ lakṣmīḥ praco̱dayā̎t ||
oṃ kā̱tyā̱ya̱nāya̍ vi̱dmahe̍ kanyaku̱māri̍ dhīmahi |
tanno̍ durgiḥ praco̱dayā̎t ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ suvarṇa divya mantrapuṣpaṃ samarpayāmi |

ātmapradakṣiṇa namaskāram –
yānikāni ca pāpāni janmāntarakṛtāni ca
tāni tāni praṇaśyanti pradakṣiṇa pade pade |
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhavaḥ |
trāhimāṃ kṛpayā devī śaraṇāgatavatsale |
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama |
tasmātkāruṇya bhāvena rakṣa rakṣa sureśvarī |

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sāṣṭāṅga namaskāram –
urasā śirasā dṛṣṭyā manasā vacasā tathā |
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmoṣṭāṅgamucyate ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ sāṣṭāṅga namaskārāṃ samarpayāmi |

sarvopacārāḥ –
oṃ śrīdurgā parādevyai namaḥ chatraṃ ācchādayāmi |
oṃ śrīdurgā parādevyai namaḥ cāmarairvījayāmi |
oṃ śrīdurgā parādevyai namaḥ nṛtyaṃ darśayāmi |
oṃ śrīdurgā parādevyai namaḥ gītaṃ śrāvayāmi |
oṃ śrīdurgā parādevyai namaḥ āndolikānnārohayāmi |
oṃ śrīdurgā parādevyai namaḥ aśvānārohayāmi |
oṃ śrīdurgā parādevyai namaḥ gajānārohayāmi |

yadyaddravyamapūrvaṃ ca pṛthivyāmatidurlabham |
devabhūpārhabhogyaṃ ca taddravyaṃ devi gṛhyatām ||

oṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ samasta rājñīyopacārān devyopacārān samarpayāmi |

kṣamā prārthanā –
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
putro’yamiti māṃ matvā kṣamasva parameśvarī |
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva parameśvarī |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvarī |
yatpūjitaṃ mayā devī paripūrṇaṃ tadastu te |

anayā śrīsūkta vidhānena dhyāna āvāhanādi ṣoḍaśopacāra pūjanena bhagavatī sarvātmikā śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevī suprītā suprasannā varadā bhavantu ||

tīrthaprasāda svīkaraṇa –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevī pādodakaṃ pāvanaṃ śubham ||

śrīmahākālī śrīmahālakṣmī śrīmahāsarasvatī svarūpiṇī śrīdurgā parādevyai namaḥ prasādaṃ śīrasā gṛhṇāmi |

śāntiḥ –
oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu |
sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ||

oṃ śānti̱: śānti̱: śānti̍: ||

svasti |

Also Read:

Sri Durga Devi Shodashopachara Puja Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Durga Devi Shodashopachara Puja Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top