Templesinindiainfo

Best Spiritual Website

Sri Ekadanta Stotram Lyrics in English

Sri Ekadanta Stotram in English:

॥ śrī ēkadanta stōtram ॥
madāsuraṁ suśāntaṁ vai dr̥ṣṭvā viṣṇumukhāḥ surāḥ |
bhr̥gvādayaśca munaya ēkadantaṁ samāyayuḥ || 1 ||

praṇamya taṁ prapūjyādau punastaṁ nēmurādarāt |
tuṣṭuvurharṣasamyuktā ēkadantaṁ gaṇēśvaram || 2 ||

dēvarṣaya ūcuḥ
sadātmarūpaṁ sakalādibhūta
-mamāyinaṁ sō:’hamacintyabōdham |
anādimadhyāntavihīnamēkaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 3 ||

anantacidrūpamayaṁ gaṇēśaṁ
hyabhēdabhēdādivihīnamādyam |
hr̥di prakāśasya dharaṁ svadhīsthaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 4 ||

viśvādibhūtaṁ hr̥di yōgināṁ vai
pratyakṣarūpēṇa vibhāntamēkam |
sadā nirālamba-samādhigamyaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 5 ||

svabimbabhāvēna vilāsayuktaṁ
bindusvarūpā racitā svamāyā |
tasyāṁ svavīryaṁ pradadāti yō vai
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 6 ||

tvadīya-vīryēṇa samastabhūtā
māyā tayā saṁracitaṁ ca viśvam |
nādātmakaṁ hyātmatayā pratītaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 7 ||

tvadīya-sattādharamēkadantaṁ
gaṇēśamēkaṁ trayabōdhitāram |
sēvanta āpūryamajaṁ trisaṁsthā-
stamēkadantaṁ śaraṇaṁ vrajāmaḥ || 8 ||

tatastvayā prērita ēva nāda-
stēnēdamēvaṁ racitaṁ jagadvai |
ānandarūpaṁ samabhāvasaṁsthaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 9 ||

tadēva viśvaṁ kr̥payā tavaiva
sambhūtamādyaṁ tamasā vibhātam |
anēkarūpaṁ hyajamēkabhūtaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 10 ||

tatastvayā prēritamēva tēna
sr̥ṣṭaṁ susūkṣmaṁ jagadēkasaṁstham |
sattvātmakaṁ śvētamanantamādyaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 11 ||

tadēva svapnaṁ tapasā gaṇēśaṁ
saṁsiddhirūpaṁ vividhaṁ babhūva |
sadēkarūpaṁ kr̥payā tavā:’pi
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 12 ||

samprēritaṁ tacca tvayā hr̥disthaṁ
tathā sudr̥ṣṭaṁ jagadaṁśarūpam |
tēnaiva jāgranmayamapramēyaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 13 ||

jāgratsvarūpaṁ rajasā vibhātaṁ
vilōkitaṁ tatkr̥payā tathaiva |
tadā vibhinnaṁ bhavadēkarūpaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 14 ||

ēvaṁ ca sr̥ṣṭvā prakr̥tisvabhāvā-
ttadantarē tvaṁ ca vibhāsi nityam |
buddhipradātā gaṇanātha ēka-
stamēkadantaṁ śaraṇaṁ vrajāmaḥ || 15 ||

tvadājñayā bhānti grahāśca sarvē
nakṣatrarūpāṇi vibhānti khē vai |
ādhārahīnāni tvayā dhr̥tāni
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 16 ||

tvadājñayā sr̥ṣṭikarō vidhātā
tvadājñayā pālaka ēva viṣṇuḥ |
tvadājñayā saṁharakō harō:’pi
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 17 ||

yadājñayā bhūrjalamadhyasaṁsthā
yadājñayā:’paḥ pravahanti nadyaḥ |
sīmāṁ sadā rakṣati vai samudra-
stamēkadantaṁ śaraṇaṁ vrajāmaḥ || 18 ||

yadājñayā dēvagaṇō divisthō
dadāti vai karmaphalāni nityam |
yadājñayā śailagaṇō:’calō vai
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 19 ||

yadājñayā śēṣa ilādharō vai
yadājñayā mōhakaraśca kāmaḥ |
yadājñayā kāladharō:’ryamā ca
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 20 ||

yadājñayā vāti vibhāti vāyu-
ryadājñayā:’gnirjaṭharādisaṁsthaḥ |
yadājñayā vai sacarā:’caraṁ ca
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 21 ||

sarvāntarē saṁsthitamēkagūḍhaṁ
yadājñayā sarvamidaṁ vibhāti |
anantarūpaṁ hr̥di bōdhakaṁ vai
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 22 ||

yaṁ yōginō yōgabalēna sādhyaṁ
kurvanti taṁ kaḥ stavanēna stauti |
ataḥ pramāṇēna susiddhidō:’stu
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 23 ||

gr̥tsamada uvāca –
ēvaṁ stutvā ca prahlāda dēvāḥ samunayaśca vai |
tūṣṇīṁ bhāvaṁ prapadyaiva nanr̥turharṣasamyutāḥ || 24 ||

sa tānuvāca prītātmā hyēkadantaḥ stavēna vai |
jagāda tānmahābhāgāndēvarṣīnbhaktavatsalaḥ || 25 ||

ēkadanta uvāca –
prasannō:’smi ca stōtrēṇa surāḥ sarṣigaṇāḥ kila |
śr̥ṇu tvaṁ varadō:’haṁ vō dāsyāmi manasīpsitam || 26 ||

bhavatkr̥taṁ madīyaṁ vai stōtraṁ prītipradaṁ mama |
bhaviṣyati na sandēhaḥ sarvasiddhipradāyakam || 27 ||

yaṁ yamicchati taṁ taṁ vai dāsyāmi stōtra pāṭhataḥ |
putrapautrādikaṁ sarvaṁ labhatē dhanadhānyakam || 28 ||

gajāśvādikamatyantaṁ rājyabhōgaṁ labhēddhruvam |
bhuktiṁ muktiṁ ca yōgaṁ vai labhatē śāntidāyakam || 29 ||

māraṇōccāṭanādīni rājyabandhādikaṁ ca yat |
paṭhatāṁ śr̥ṇvatāṁ nr̥ṇāṁ bhavēcca bandhahīnatā || 30 ||

ēkaviṁśativāraṁ ca ślōkāṁścaivaikaviṁśatim |
paṭhatē nityamēvaṁ ca dināni tvēkaviṁśatim || 31 ||

na tasya durlabhaṁ kiñcittriṣu lōkēṣu vai bhavēt |
asādhyaṁ sādhayēnmartyaḥ sarvatra vijayī bhavēt || 32 ||

nityaṁ yaḥ paṭhatē stōtraṁ brahmabhūtaḥ sa vai naraḥ |
tasya darśanataḥ sarvē dēvāḥ pūtā bhavanti vai || 33 ||

ēvaṁ tasya vacaḥ śrutvā prahr̥ṣṭā dēvatarṣayaḥ |
ūcuḥ karapuṭāḥ sarvē bhaktiyuktā gajānanam || 34 ||

itī śrī ēkadantastōtraṁ sampūrṇam ||

Also Read:

Sri Ekadanta Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Ekadanta Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top