Templesinindiainfo

Best Spiritual Website

Sri Lakshmi Narasimha Sahasranama Stotram Lyrics in English

Sri Lakshmi Narasimha Sahasranama Stotram in English:

॥ śrī lakṣmīnr̥siṁha sahasranāma stōtram ॥
ōṁ asya śrī lakṣmīnr̥siṁha divya sahasranāmastōtramahāmantrasya brahmā r̥ṣiḥ anuṣṭupchandaḥ śrīlakṣmīnr̥siṁha dēvatā kṣrauṁ iti bījaṁ śrīṁ iti śaktiḥ nakhadamṣṭrāyudhāyēti kīlakaṁ mantrarāja śrīlakṣmīnr̥siṁha prītyarthē japē viniyōgaḥ |

dhyānam |
satyajñānasukhasvarūpamamalaṁ kṣīrābdhimadhyasthitaṁ
yōgārūḍhamatiprasannavadanaṁ bhūṣāsahasrōjjvalam |
tryakṣaṁ cakrapinākasābhayakarānbibhrāṇamarkacchaviṁ
chatrībhūtaphaṇīndramindudhavalaṁ lakṣmīnr̥siṁhaṁ bhajē || 1 ||

lakṣmī cārukucadvandvakuṅkumāṅkitavakṣasē |
namō nr̥siṁhanāthāya sarvamaṅgalamūrtayē || 2 ||

upāsmahē nr̥siṁhākhyaṁ brahma vēdāntagōcaram |
bhūyōllāsitasaṁsāracchēdahētuṁ jagadgurum || 3 ||

brahmōvāca |
ōṁ namō nārasiṁhāya vajradamṣṭrāya vajriṇē |
vajradēhāya vajrāya namō vajranakhāya ca || 1 ||

vāsudēvāya vandyāya varadāya varātmanē |
varadābhayahastāya varāya vararūpiṇē || 2 ||

varēṇyāya variṣṭhāya śrīvarāya namō namaḥ |
prahlādavaradāyaiva pratyakṣavaradāya ca || 3 ||

parātparāya pārāya pavitrāya pinākinē |
pāvanāya prasannāya pāśinē pāpahāriṇē || 4 ||

puruṣṭutāya puṇyāya puruhūtāya tē namaḥ |
tatpūruṣāya tathyāya purāṇapuruṣāya ca || 5 ||

purōdhasē pūrvajāya puṣkarākṣāya tē namaḥ |
puṣpahāsāya hāsāya mahāhāsāya śārṅgiṇē || 6 ||

siṁharājāya siṁhāya jagadvandyāya tē namaḥ |
aṭṭahāsāya rōṣāya jvālāhāsāya tē namaḥ || 7 ||

bhūtāvāsāya vāsāya śrīnivāsāya khaḍginē |
khaḍgajihvāya siṁhāya khaḍgavāsāya tē namaḥ || 8 ||

namō mūlādhivāsāya dharmavāsāya dharmiṇē |
dhanañjayāya dhanyāya namō mr̥tyuñjayāya ca || 9 ||

śubhañjayāya sūtrāya namaḥ śatruñjayāya ca |
nirañjanāya nīrāya nirguṇāya guṇātmanē || 10 ||

niṣprapañcāya nirvāṇapradāya nibiḍāya ca |
nirālambāya nīlāya niṣkalāya kalātmanē || 11 ||

nimēṣāya nibandhāya nimēṣagamanāya ca | [** nibaddhāya **]
nirdvandvāya nirāśāya niścayāya nijāya ca || 12 ||

nirmalāya nidānāya nirmōhāya nirākr̥tē |
namō nityāya satyāya satkarmaniratāya ca || 13 ||

satyadhvajāya muñjāya muñjakēśāya kēśinē |
harikēśāya kēśāya guḍākēśāya vai namaḥ || 14 ||

sukēśāyōrdhvakēśāya kēśisaṁhārakāya ca |
jalēśāya sthalēśāya padmēśāyōgrarūpiṇē || 15 ||

puṣpēśāya kulēśāya kēśavāya namō namaḥ |
sūktikarṇāya sūktāya raktajihvāya rāgiṇē || 16 ||

dīptarūpāya dīptāya pradīptāya pralōbhinē |
prasannāya prabōdhāya prabhavē vibhavē namaḥ || 17 ||

prabhañjanāya pānthāya pramāyapratimāya ca |
prakāśāya pratāpāya prajvalāyōjjvalāya ca || 18 ||

jvālāmālāsvarūpāya jvālajihvāya jvālinē |
mahājvālāya kālāya kālamūrtidharāya ca || 19 ||

kālāntakāya kalpāya kalanāya kalāya ca |
kālacakrāya cakrāya ṣaṭcakrāya ca cakriṇē || 20 ||

akrūrāya kr̥tāntāya vikramāya kramāya ca |
kr̥ttinē kr̥ttivāsāya kr̥taghnāya kr̥tātmanē || 21 ||

saṅkramāya ca kruddhāya krāntalōkatrayāya ca |
arūpāya sarūpāya harayē paramātmanē || 22 ||

ajayāyādidēvāya hyakṣayāya kṣayāya ca |
aghōrāya sughōrāya ghōraghōratarāya ca || 23 ||

namō:’stu ghōravīryāya lasadghōrāya tē namaḥ |
ghōrādhyakṣāya dakṣāya dakṣiṇārhāya śambhavē || 24 ||

amōghāya guṇaughāya hyanaghāyāghahāriṇē |
mēghanādāya nādāya tubhyaṁ mēghātmanē namaḥ || 25 || [** nāthāya **]

mēghavāhanarūpāya mēghaśyāmāya mālinē |
vyālayajñōpavītāya vyāghradēhāya tē namaḥ || 26 ||

vyāghrapādāya tē vyāghrakarmaṇē vyāpakāya ca |
vikaṭāsyāya vīryāya viṣṭaraśravasē namaḥ || 27 ||

vikīrṇanakhadamṣṭrāya nakhadamṣṭrāyudhāya ca |
viśvaksēnāya sēnāya vihvalāya balāya ca || 28 ||

virūpākṣāya vīrāya viśēṣākṣāya sākṣiṇē |
vītaśōkāya vittāya vistīrṇavadanāya ca || 29 ||

vidhānāya vidhēyāya vijayāya jayāya ca |
vibudhāya vibhāvāya namō viśvambharāya ca || 30 ||

vītarāgāya viprāya viṭaṅkanayanāya ca |
vipulāya vinītāya viśvayōnē namō namaḥ || 31 ||

viḍambanāya vittāya viśrutāya viyōnayē |
vihvalāya vivādāya namō vyāhr̥tayē namaḥ || 32 ||

virāsāya vikalpāya mahākalpāya tē namaḥ |
bahukalpāya kalpāya kalpātītāya śilpinē || 33 ||

kalpanāya svarūpāya phaṇitalpāya vai namaḥ |
taṭitprabhāya tārkṣyāya taruṇāya tarasvinē || 34 ||

rasanāyāntarikṣāya tāpatrayaharāya ca |
tārakāya tamōghnāya tattvāya ca tapasvinē || 35 ||

takṣakāya tanutrāya taṭitē taralāya ca |
śatarūpāya śāntāya śatadhārāya tē namaḥ || 36 ||

śatapatrāya tārkṣyāya sthitayē śāntamūrtayē |
śatakratusvarūpāya śāśvatāya śatātmanē || 37 ||

namaḥ sahasraśirasē sahasravadanāya ca |
sahasrākṣāya dēvāya diśaśrōtrāya tē namaḥ || 38 ||

namaḥ sahasrajihvāya mahājihvāya tē namaḥ |
sahasranāmadhēyāya sahasrajaṭharāya ca || 39 ||

sahasrabāhavē tubhyaṁ sahasracaraṇāya ca |
sahasrārkaprakāśāya sahasrāyudhadhāriṇē || 40 ||

namaḥ sthūlāya sūkṣmāya susūkṣmāya namō namaḥ |
sukṣīṇāya subhikṣāya sūrādhyakṣāya śauriṇē || 41 ||

dharmādhyakṣāya dharmāya lōkādhyakṣāya vai namaḥ |
prajādhyakṣāya śikṣāya vipakṣakṣayamūrtayē || 42 ||

kālādhyakṣāya tīkṣṇāya mūlādhyakṣāya tē namaḥ |
adhōkṣajāya mitrāya sumitravaruṇāya ca || 43 ||

śatrughnāya hyavighnāya vighnakōṭiharāya ca |
rakṣōghnāya madhughnāya bhūtaghnāya namō namaḥ || 44 ||

bhūtapālāya bhūtāya bhūtāvāsāya bhūtinē |
bhūtabhētālaghātāya bhūtādhipatayē namaḥ || 45 ||

bhūtagrahavināśāya bhūtasamyaminē namaḥ |
mahābhūtāya bhr̥gavē sarvabhūtātmanē namaḥ || 46 ||

sarvāriṣṭavināśāya sarvasampatkarāya ca |
sarvādhārāya sarvāya sarvārtiharayē namaḥ || 47 ||

sarvaduḥkhapraśāntāya sarvasaubhāgyadāyinē |
sarvajñāyāpyanantāya sarvaśaktidharāya ca || 48 ||

sarvaiśvaryapradātrē ca sarvakāryavidhāyinē |
sarvajvaravināśāya sarvarōgāpahāriṇē || 49 ||

sarvābhicārahantrē ca sarvōtpātavighātinē |
piṅgākṣāyaikaśr̥ṅgāya dviśr̥ṅgāya marīcayē || 50 ||

bahuśr̥ṅgāya śr̥ṅgāya mahāśr̥ṅgāya tē namaḥ |
māṅgalyāya manōjñāya mantavyāya mahātmanē || 51 ||

mahādēvāya dēvāya mātuluṅgadharāya ca |
mahāmāyāprasūtāya māyinē jalaśāyinē || 52 ||

mahōdarāya mandāya madanāya madāya ca |
madhukaiṭabhahantrē ca mādhavāya murārayē || 53 ||

mahāvīryāya dhairyāya citravīryāya tē namaḥ |
citrakarmāya citrāya namastē citrabhānavē || 54 ||

māyātītāya māyāya mahāvīrāya tē namaḥ |
mahātējāya bījāya tējōdhāmnē ca bījinē || 55 ||

tējōmaya nr̥siṁhāya tējasāṁnidhayē namaḥ |
mahādamṣṭrāya damṣṭrāya namaḥ puṣṭikarāya ca || 56 ||

śipiviṣṭāya puṣṭāya tuṣṭayē paramēṣṭhinē |
viśiṣṭāya ca śiṣṭāya gariṣṭhāyēṣṭadāyinē || 57 ||

namō jyēṣṭhāya śrēṣṭhāya tuṣṭāyāmitatējasē |
aṣṭāṅganyastarūpāya sarvaduṣṭāntakāya ca || 58 ||

vaikuṇṭhāya vikuṇṭhāya kēśikaṇṭhāya kaṇṭhinē |
kaṇṭhīravāya luṇṭhāya niśśaṭhāya haṭhāya ca || 59 ||

sattvōdriktāya kr̥ṣṇāya rajōdriktāya vēdhasē |
tamōdriktāya rudrāya r̥gyajussāmamūrtayē || 60 ||

r̥tudhvajāya kālāya mantrarājāya mantriṇē | [** rājāya **]
trinētrāya trivargāya tridhāmnē ca triśūlinē || 61 ||

trikālajñānarūpāya tridēhāya tridhātmanē |
namastrimūrtivandyāya tritattvajñāninē namaḥ || 62 ||

akṣōbhyāyāniruddhāya hyapramēyāya bhānavē |
amr̥tāya hyanantāya hyamitāyāmarāya ca || 63 ||

apamr̥tyuvināśāya hyapasmāravighātinē |
annadāyānnarūpāya hyannāyānnabhujē namaḥ || 64 ||

ādyāya niravadyāya vēdyāyādbhutakarmaṇē |
sadyōjātāya sandhyāya vaidyutāya namō namaḥ || 65 ||

vidyātītāya śuddhāya rāgatītāya rāgiṇē |
yōgīśvarāya yōgāya gōhitāya gavāmpatē || 66 ||

gandharvāya gabhīrāya garjitāyōrjitāya ca |
parjanyāya pravr̥ddhāya pradhānapuruṣāya ca || 67 ||

padmābhāya sunābhāya padmanābhāya bhāsinē |
padmanētrāya padmāya padmāyāḥ patayē namaḥ || 68 ||

padmōdarāya pūtāya padmakalpōdbhavāya ca |
namō hr̥tpadmavāsāya bhūpadmōddharaṇāya ca || 69 ||

śabdabrahmasvarūpāya brahmarūpadharāya ca |
brahmaṇē brahmarūpāya brahmanētrē namō namaḥ || 70 ||

brahmādayē brāhmaṇāya brahmabrahmātmanē namaḥ |
subrahmaṇyāya dēvāya brahmaṇyāya trivēdinē || 71 ||

parabrahmasvarūpāya pañcabrahmātmanē namaḥ |
namastē brahmaśirasē tadā:’śvaśirasē namaḥ || 72 ||

atharvaśirasē nityamaśanipramitāya ca |
namastē tīkṣṇadamṣṭrāya lōlāya lalitāya ca || 73 ||

lāvaṇyāya lavitrāya namastē bhāsakāya ca | [** lāvakāya **]
lakṣaṇajñāya lakṣāya lakṣaṇāya namō namaḥ || 74 ||

rasadvīpāya dīptāya viṣṇavē prabhaviṣṇavē |
vr̥ṣṇimūlāya kr̥ṣṇāya śrīmahāviṣṇavē namaḥ || 75 || [** dr̥ṣṇimūlāya **]

paśyāmi tvāṁ mahāsiṁhaṁ hāriṇaṁ vanamālinam |
kirīṭinaṁ kuṇḍalinaṁ sarvagaṁ sarvatōmukham || 76 ||

sarvataḥ pāṇipādōruṁ sarvatō:’kṣi śirōmukham |
sarvēśvaraṁ sadātuṣṭaṁ sattvasthaṁ samarapriyam || 77 ||

bahuyōjanavistīrṇaṁ bahuyōjanamāyatam |
bahuyōjanahastāṅghriṁ bahuyōjananāsikam || 78 ||

mahārūpaṁ mahāvaktraṁ mahādamṣṭraṁ mahābhujam |
mahānādaṁ mahāraudraṁ mahākāyaṁ mahābalam || 79 ||

ānābhērbrahmaṇōrūpāmāgalādvaiṣṇavaṁ vapuḥ |
āśīrṣādrudramīśānaṁ tadagrē sarvataḥ śivam || 80 ||

namō:’stu nārāyaṇa nārasiṁha
namō:’stu nārāyaṇa vīrasiṁha |
namō:’stu nārāyaṇa krūrasiṁha
namō:’stu nārāyaṇa divyasiṁha || 81 ||

namō:’stu nārāyaṇa vyāghrasiṁha
namō:’stu nārāyaṇa pucchasiṁha |
namō:’stu nārāyaṇa pūrṇasiṁha
namō:’stu nārāyaṇa raudrasiṁha || 82 ||

namō namō bhīṣaṇabhadrasiṁha
namō namō vijjvalanētrasiṁha |
namō namō br̥ṁhitabhūtasiṁha
namō namō nirmalacittasiṁha || 83 ||

namō namō nirjitakālasiṁha
namō namaḥ kalpitakalpasiṁha |
namō namaḥ kāmadakāmasiṁha
namō namastē bhuvanaikasiṁha || 84 ||

bhaviṣṇustvaṁ sahiṣṇustvaṁ bhrājiṣṇurviṣṇurēva ca |
pr̥thvītvamantarikṣastvaṁ parvatāraṇyamēva ca || 85 ||

kalākāṣṭhādiliptistvaṁ muhūrtapraharādikam |
ahōrātraṁ trisandhyaṁ ca pakṣamāsastuvatsaram || 86 ||

yugādiryugabhēdastvaṁ samyōgō yugasandhayaḥ |
nityaṁ naimittikaṁ kāmyaṁ mahāpralayamēva ca || 87 ||

karaṇaṁ kāraṇaṁ kartā bhartā hartā harissvarāṭ |
satkartā satkr̥tirgōptā saccidānandavigrahaḥ || 88 ||

prāṇastvaṁ prāṇināmpratyagātma tvaṁ sarvadēhinām |
sujyōtistvaṁ parañjyōtirātmajyōtiḥ sanātanaḥ || 89 ||

jyōtirlōkasvarūpastvaṁ jyōtirjñō jyōtiṣāmpatiḥ |
svāhākāraḥ svadhākārō vaṣaṭkāraḥ kr̥pākaraḥ || 90 ||

hantākārō nirākārō vēdākāraśca śaṅkaraḥ |
akārādikṣakārāntaḥ ōṅkārō lōkakārakaḥ || 91 ||

ēkātmā tvamanēkātmā caturātmā caturbhujaḥ |
caturmūrtiścaturdamṣṭraścaturvēdamayōttamaḥ || 92 ||

lōkapriyō lōkagururlōkēśō lōkanāyakaḥ |
lōkasākṣī lōkapatiḥ lōkātmā lōkalōcanaḥ || 93 ||

lōkādhārō br̥hallōkō lōkālōkamayō vibhuḥ |
lōkakartā mahākartā kr̥tākartā kr̥tāgamaḥ || 94 ||

anādistvamanantastvamabhūtōbhūtavigrahaḥ |
stutiḥ stutyaḥ stavaprītaḥ stōtā nētā niyāmakaḥ || 95 ||

tvaṁ gatistvaṁ matirmahyaṁ pitā mātā gurussakhā |
suhr̥daścāttarūpastvaṁ tvāṁ vinā nātra mē gatiḥ || 96 ||

namastē mantrarūpāya hyastrarūpāya tē namaḥ |
bahurūpāya rūpāya pañcarūpadharāya ca || 97 ||

bhadrarūpāya rūḍhāya yōgarūpāya yōginē |
samarūpāya yōgāya yōgapīṭhasthitāya ca || 98 ||

yōgagamyāya saumyāya dhyānagamyāya dhyāyinē |
dhyēyagamyāya dhāmnē ca dhāmādhipatayē namaḥ || 99 ||

dharādharāya dharmāya dhāraṇābhiratāya ca |
namō dhātrē vidhātrē ca sandhātrē ca dharāya ca || 100 ||

dāmōdarāya dāntāya dānavāntakarāya ca |
namaḥ saṁsāravaidyāya bhēṣajāya namō:’stu tē || 101 ||

sīradhvajāya sīrāya vātāyāpramitāya ca |
sārasvatāya saṁsāranāśanāyākṣa mālinē || 102 ||

asicarmadharāyaiva ṣaṭkarmaniratāya ca |
vikarmāya sukarmāya parakarmavighātinē || 103 ||

sukarmaṇē manmathāya namō marmāya marmiṇē |
karicarmavasānāya karālavadanāya ca || 104 ||

kavayē padmagarbhāya bhūgarbhāya kr̥pānidhē |
brahmagarbhāya garbhāya br̥hadgarbhāya dhūrjaṭē || 105 ||

namastē viśvagarbhāya śrīgarbhāya jitārayē |
namō hiraṇyagarbhāya hiraṇyakavacāya ca || 106 ||

hiraṇyavarṇadēhāya hiraṇyākṣavināśinē |
hiraṇyakanihantrē ca hiraṇyanayanāya ca || 107 ||

hiraṇyarētasē tubhyaṁ hiraṇyavadanāya ca |
namō hiraṇyaśr̥ṅgāya niḥśr̥ṅgāya ca śr̥ṅgiṇē || 108 ||

bhairavāya sukēśāya bhīṣaṇāyāntramālinē |
caṇḍāya tuṇḍamālāya namō daṇḍadharāya ca || 109 ||

akhaṇḍatattvarūpāya kamaṇḍaludharāya ca | [** śrīkhaṇḍa **]
namastē daṇḍasiṁhāya satyasiṁhāya tē namaḥ || 110 ||

namastē śvētasiṁhāya pītasiṁhāya tē namaḥ |
nīlasiṁhāya nīlāya raktasiṁhāya tē namaḥ || 111 ||

namō haridrasiṁhāya dhūmrasiṁhāya tē namaḥ |
mūlasiṁhāya mūlāya br̥hatsiṁhāya tē namaḥ || 112 ||

pātālasthitasiṁhāya namaḥ parvatavāsinē |
namō jalasthasiṁhāya hyantarikṣasthitāya ca || 113 ||

kālāgnirudrasiṁhāya caṇḍasiṁhāya tē namaḥ |
anantajihvasiṁhāya anantagatayē namaḥ || 114 ||

namō:’stu vīrasiṁhāya bahusiṁhasvarūpiṇē |
namō vicitrasiṁhāya nārasiṁhāya tē namaḥ || 115 ||

abhayaṅkarasiṁhāya narasiṁhāya tē namaḥ |
saptābdhimēkhalāyaiva saptasāmasvarūpiṇē || 116 ||

saptadhātusvarūpāya saptacchandōmayāya ca |
saptalōkāntarasthāya saptasvaramayāya ca || 117 ||

saptārcīrūpadamṣṭrāya saptāśvaratharūpiṇē |
svacchāya svaccharūpāya svacchandāya namō namaḥ || 118 ||

śrīvatsāya suvēṣāya śrutayē śrutamūrtayē |
śuciśravāya śūrāya subhōgāya sudhanvinē || 119 ||

śubhrāya suranāthāya sulabhāya śubhāya ca |
sudarśanāya sūktāya niruktāya namō namaḥ || 120 ||

suprabhāvasvabhāvāya bhavāya vibhavāya ca |
suśākhāya viśākhāya sumukhāya sukhāya ca || 121 ||

sunakhāya sudamṣṭrāya surathāya sudhāya ca |
namaḥ khaṭvāṅgahastāya khēṭamudgarapāṇayē || 122 ||

sāṅkhyāya suramukhyāya prakhyātaprabhavāya ca |
khagēndrāya mr̥gēndrāya nagēndrāya dhr̥vāya ca || 123 ||

nāgakēyūrahārāya nāgēndrāyāghamardinē |
nadīvāsāya nāgāya nānārūpadharāya ca || 124 ||

nāgēśvarāya nagnāya namitāyāmitāya ca |
nāgāntakarathāyaiva naranārāyaṇāya ca || 125 ||

namō matsyasvarūpāya kacchapāya namō namaḥ |
namō yajñavarāhāya śrī nr̥siṁhāya tē namaḥ || 126 ||

vikramākrāntalōkāya vāmanāya mahaujasē |
namō bhārgavarāmāya rāvaṇāntakarāya ca || 127 ||

namastē balarāmāya kaṁsapradhvaṁsakāriṇē |
buddhāya buddharūpāya tīkṣṇarūpāya kalkinē || 128 ||

ātrēyāyāgninētrāya kapilāya dvijāya ca |
kṣētrāya paśupālāya paśuvaktrāya tē namaḥ || 129 ||

gr̥hasthāya vanasthāya yatayē brahmacāriṇē |
svargāpavargadātrē ca tadbhōktrē ca mumukṣavē || 130 ||

sālagrāmanivāsāya kṣīrābdhinilayāya ca |
śrīśailādrinivāsāya śailavāsāya tē namaḥ || 131 ||

yōgihr̥tpadmavāsāya mahāhaṁsāya tē namaḥ |
guhāvāsāya guhyāya guptāya guravē namaḥ || 132 ||

namō mūlādhivāsāya nīlavastradharāya ca |
pītavastradharāyaiva raktavastradharāya ca || 133 ||

raktamālāvibhūṣāya raktagandhānulēpinē |
dhurandharāya dhūrtāya durgamāya dhurāya ca || 134 ||

durmadāya durantāya durdharāya namō namaḥ |
durnirīkṣyāya dīptāya durdarśāya drumāya ca || 135 ||

durbhēdāya durāśāya durlabhāya namō namaḥ |
dr̥ptāya dīptavaktrāya udhr̥rtāya namō namaḥ || 136 ||

unmattāya pramattāya namō daityārayē namaḥ |
rasajñāya rasēśāya hyākarṇanayanāya ca || 137 ||

vandyāya parivēṣāya rathyāya rasikāya ca |
ūrdhvāsyāyōrdhvadēhāya namastē cōrdhvarētasē || 138 ||

padmapradhvaṁsikāntāya śaṅkhacakradharāya ca |
gadāpadmadharāyaiva pañcabāṇadharāya ca || 139 ||

kāmēśvarāya kāmāya kāmarūpāya kāminē |
namaḥ kāmavihārāya kāmarūpadharāya ca || 140 ||

sōmasūryāgninētrāya sōmapāya namō namaḥ |
namaḥ sōmāya vāmāya vāmadēvāya tē namaḥ || 141 ||

sāmasvarāya saumyāya bhaktigamyāya tē namaḥ |
kūṣmāṇḍagaṇanāthāya sarvaśrēyaskarāya ca || 142 ||

bhīṣmāya bhīkarāyaiva bhīma vikramaṇāya ca |
mr̥gagrīvāya jīvāya jitāya jitakāśinē || 143 ||

jaṭinē jāmadagnyāya namastē jātavēdasē |
japākusumavarṇāya japyāya japitāya ca || 144 ||

jarāyujāyāṇḍajāya svēdajāyōdbhidāya ca |
janārdanāya rāmāya jāhnavījanakāya ca || 145 ||

jarājanmavidūrāya pradyumnāya prabōdhinē |
raudrajihvāya rudrāya vīrabhadrāya tē namaḥ || 146 ||

cidrūpāya samudrāya kadrudrāya pracētasē |
indriyāyēndriyajñāya nama indrānujāya ca || 147 ||

atīndriyāya sāndrāya indirāpatayē namaḥ |
īśānāya ca hīḍyāya hīpsitāya tvināya ca || 148 ||

vyōmātmanē ca vyōmnē ca namastē vyōmakēśinē |
vyōmōddharāya ca vyōmavaktrāyāsuraghātinē || 149 ||

namastē vyōmadamṣṭrāya vyōmavāsāya tē namaḥ |
sukumārāya mārāya śiṁśumārāya tē namaḥ || 150 ||

viśvāya viśvarūpāya namō viśvātmakāya ca |
jñānātmakāya jñānāya viśvēśāya parātmanē || 151 ||

ēkātmanē namastubhyaṁ namastē dvādaśātmanē |
caturviṁśatirūpāya pañcaviṁśatimūrtayē || 152 ||

ṣaḍviṁśakātmanē nityaṁ saptaviṁśatikātmanē |
dharmārthakāmamōkṣāya vimuktāya namō namaḥ || 153 ||

bhāvaśuddhāya sādhyāya siddhāya śarabhāya ca |
prabōdhāya subōdhāya namō buddhipradāya ca || 154 ||

snigdhāya ca vidagdhāya mugdhāya munayē namaḥ |
priyaśravāya śrāvyāya suśravāya śravāya ca || 155 ||

grahēśāya mahēśāya brahmēśāya namō namaḥ |
śrīdharāya sutīrthāya hayagrīvāya tē namaḥ || 156 ||

ugrāya cōgravēgāya ugrakarmaratāya ca |
ugranētrāya vyagrāya samagraguṇaśālinē || 157 ||

bālagrahavināśāya piśācagrahaghātinē |
duṣṭagrahanihantrē ca nigrahānugrahāya ca || 158 ||

vr̥ṣadhvajāya vr̥ṣṇyāya vr̥ṣabhāya vr̥ṣāya ca |
ugraśravāya śāntāya namaḥ śrutidharāya ca || 159 ||

namastē dēvadēvēśa namastē madhusūdana |
namastē puṇḍarīkākṣa namastē duritakṣaya || 160 ||

namastē karuṇāsindhō namastē samitiñjaya |
namastē nārasiṁhāya namastē garuḍadhvaja || 161 ||

yajñadhvaja namastē:’stu kāladhvaja jayadhvaja |
agninētra namastē:’stu namastē hyamarapriya || 162 ||

siṁhanētra namastē:’stu namastē bhaktavatsala |
dharmanētra namastē:’stu namastē karuṇākara || 163 ||

puṇyanētra namastē:’stu namastē:’bhīṣṭadāyaka |
namō namastē jayasiṁharūpa namō namastē narasiṁharūpa || 164 ||

namō namastē gurusiṁharūpa namō namastē raṇasiṁharūpa |
namō namastē gurusiṁharūpa namō namastē laghusiṁharūpa || 165 ||

brahma uvāca –
udvr̥ttaṁ garvitaṁ daityaṁ nihatyājau suradviṣam |
dēvakāryaṁ mahatkr̥tvā garjasē svātmatējasā || 166 ||

atiraudramidaṁ rūpaṁ dussahaṁ duratikramam |
dr̥ṣṭvaitā dēvatāḥ sarvāḥ śaṅkitāstvāmupāgatāḥ || 167 ||

ētānpaśya mahēśānaṁ brahmāṇaṁ māṁ śacīpatim |
dikpālān dvādaśādityān rudrānuragarākṣasān || 168 ||

sarvān r̥ṣigaṇānsaptamātr̥rgaurīṁ sarasvatīm |
lakṣmīṁ nadīśca tīrthāni ratiṁ bhūtagāṇanapi || 169 ||

prasīda tvaṁ mahāsiṁha hyugrabhāvamimaṁ tyaja |
prakr̥tisthō bhava tvaṁ hi śāntabhāvaṁ ca dhāraya || 170 ||

ityuktvā daṇḍavadbhūmau papāta sa pitāmahaḥ |
prasīda tvaṁ prasīda tvaṁ prasīdēti punaḥ punaḥ || 171 ||

mārkaṇḍēya uvāca-
dr̥ṣṭvā tu dēvatāḥ sarvāḥ śrutvā tāṁ brahmaṇō giram |
stōtrēṇānēna santuṣṭaḥ saumyabhāvamadhārayat || 172 ||

abravīnnārasiṁhastān vīkṣya sarvānsurōttamān |
santrastān bhayasaṁvignān śaraṇaṁ samupāgatān || 173 ||

śrīnr̥siṁha uvāca-
bhō bhō dēvagaṇāḥ sarvē pitāmahapurōgamāḥ |
śr̥ṇudhvaṁ mama vākyaṁ ca bhavantu vigatajvarāḥ || 174 ||

yaddhitaṁ bhavatāṁ mānaṁ tatkariṣyāmi sāmpratam |
surā nāmasahasraṁ mē trisandhyaṁ yaḥ paṭhēt śuciḥ || 175 ||

śr̥ṇōti śrāvayati vā pūjāṁ tē bhaktisamyutaḥ |
sarvānkāmānavāpnōti jīvēcca śaradāṁ śatam || 176 ||

yō nāmabhirnr̥siṁhādyairarcayētkramaśō mama |
sarvatīrthēṣu yatpuṇyaṁ sarvayajñēṣu yatphalam || 177 ||

sarvapūjāsu yatprōktaṁ tatsarvaṁ labhatē naraḥ |
jātismaratvaṁ labhatē brahmajñānaṁ sanātanam || 178 ||

sarvapāpavinirmuktaḥ tadviṣṇōḥ paramaṁ padam |
yō nāmakavacaṁ badhvā vicarēdvigatajvaraḥ || 179 ||

bhūtabhētālakūṣmāṇḍa piśācabrahmarākṣasāḥ |
śākinīḍākinījyēṣṭhā sinī bālagrahādayaḥ || 180 ||

duṣṭagrahāśca naśyanti yakṣarākṣasapannagāḥ |
yē ca sandhyāgrahāḥ sarvē caṇḍālagrahasañjñikāḥ || 181 ||

niśācaragrahāḥ sarvē praṇaśyanti ca dūrataḥ |
kukṣirōgaśca hr̥drōgaḥ śūrāpasmāra ēva ca || 182 ||

ēkāhikaṁ dvyāhikaṁ ca cāturdhikamahājvaram |
atha yō vyādhayaścaiva rōgā rōgādhidēvatāḥ || 183 ||

śīghraṁ naśyanti tē sarvē nr̥siṁhasmaraṇākulāḥ |
rājānō dāsatāṁ yānti śatravō yānti mitratām || 184 ||

jalāni sthalatāṁ yānti vahnayō yānti śītatām |
viṣānyamr̥tatāṁ yānti nr̥siṁhasmaraṇātsurāḥ || 185 ||

rājyakāmō labhēdrājyaṁ dhanakāmō labhēddhanam |
vidyākāmō labhēdvidyāṁ baddhō mucyēta bandhanāt || 186 ||

vyālavyāghrabhayaṁ nāsti cōrasarpādikaṁ tathā |
anukūlā bhavēdbhāryā lōkaiśca pratipūjyatē || 187 ||

suputrāṁ dhanadhānyaṁ ca paśūmśca vividhānapi |
ētatsarvamavāpnōti nr̥siṁhasya prasādataḥ || 188 ||

jalasantaraṇē caiva parvatārōhaṇē tathā |
vanē:’pi viciranmartyō vyāghrādi viṣamē pathi || 189 ||

bilapravēśē pātālē nārasiṁhamanusmarēt |
brahmaghnaśca paśughnaśca bhrūṇahā gurutalpakaḥ || 190 ||

mucyatē sarvapāpēbhyaḥ kr̥taghna strīvighātakaḥ |
vēdānāṁ dūṣakaścāpi mātāpitr̥ vinindakaḥ || 191 ||

asatyastu sadā yajñanindakō lōkanindakaḥ |
smr̥tvā sakr̥nnr̥siṁhaṁ tu mucyatē sarvakilbaṣaiḥ || 192 ||

bahunātra kimuktēna smr̥tvā taṁ śuddhamānasaḥ |
yatra yatra carēnmartyaḥ nr̥siṁhastatra gacchati || 193 ||

gacchan tiṣṭhan śvapanmartyaḥ jāgracchāpi prasannapi |
nr̥siṁhēti nr̥siṁhēti nr̥siṁhēti sadā smaran || 194 ||

pumānnalipyatē pāpairbhuktiṁ muktiṁ ca vindati |
nārī subhagatāvēti saubhāgyaṁ ca surūpatām || 195 ||

bhartuḥ priyatvaṁ labhatē na vaidhavyaṁ ca vindati |
na sapatnīṁ ca janmāntē samyak jñānī dvijō bhavēt || 196 ||

bhūmipradakṣiṇānmartyō yatphalaṁ labhatē cirāt |
tatphalaṁ labhatē nārasiṁhamūrtipradakṣiṇāt || 197 ||

mārkaṇḍēya uvāca –
ityuktvā dēvadēvēśō lakṣmīmāliṅgya līlayā |
prahlādasyābhiṣēkastu brahmaṇē cōpadiṣṭavān || 198 ||

śrīśailasya pradēśē tu lōkānāṁ hitakāmyayā |
svarūpaṁ sthāpayāmāsa prakr̥tisthō:’bhavattadā || 199 ||

brahmāpi daityarājānaṁ prahlādamabhiṣicya ca |
daivataiḥ saha suprītō hyātmalōkaṁ yayau svayam || 200 ||

hiraṇyakaśipōrbhītyā prapalāya śacīpatiḥ |
svargarājyaparibhraṣṭō yugānāmēkasaptatiḥ || 201 ||

nr̥siṁhēna hatē daityē tathā svargamavāpa saḥ |
dikpālakāśca samprāptastvaṁ svasthānamanuttamam || 202 ||

dharmē matiḥ samastānāṁ janānāmabhavattadā |
ētannāmasahasrastu brahmaṇā nirmitaṁ purā || 203 ||

putrānadhyāpayāmāsa sanakādīnmahāmunīn |
ūcustē tadgataḥ sarvē lōkānāṁ hitakāmyayā || 204 ||

dēvatā r̥ṣayaḥ siddhā yakṣavidyādharōragāḥ |
gandharvāśca manuṣyāśca ihāmutraphalaiṣiṇaḥ || 205 ||

asya stōtrasya pāṭhanātviśuddha manasōbhavan |
sanatkumārātsamprāptau bharadvājō munistadā || 206 ||

tasmādāṅgīrasaḥ prāptastasmātprāptō mahāmatiḥ |
jagrāha bhārgavastasmādagnimitrāya sō:’bravīt || 207 ||

jaigīṣavyāya saprāha r̥tukarṇāya samyamī |
viṣṇumitrāya saprāha sō:’bravīcchyavanāya ca || 208 ||

tasmādavāpa śāṇḍilyō gargāya prāha vai muniḥ |
kr̥tuñjayāya sa prāha sō:’pi bōdhāyanāya ca || 209 ||

kramātsa viṣṇavē prāha sa prāhōddhāmakukṣayē |
siṁha tējāstu tasmācca śivapriyāyanai dadau || 212 ||

upadiṣṭōsmyahaṁ tasmādidaṁ nāmasahasrakam |
tatprasādādamr̥tyurmē yasmātkasmādbhayaṁ na ca || 213 ||

mayā ca kathitaṁ nārasiṁhastōtramidaṁ tava |
tvaṁ hi nityaṁ śucirbhūtvā tamārādhaya śāśvatam || 214 ||

sarvabhūtāśrayaṁ dēvaṁ nr̥siṁhaṁ bhaktavatsalam |
pūjayitvā stavaṁ japtvā hutvā niścalamānasaḥ || 215 ||

prāpyasē mahatīṁ siddhiṁ sarvāṅkāmānnarōttama |
ayamēva parōdharmastvidamēva paraṁ tapaḥ || 216 ||

idamēva paraṁ jñānamidamēva mahadvratam |
ayamēva sadācārō hyayamēva mahāmakhaḥ || 217 ||

idamēva trayō vēdāḥ śāstrāṇyāgamāni ca |
nr̥siṁhamantrādanyatra vaidikastu na vidyatē || 218 ||

yadihāsti tadanyatra yannēhāsti na tatkvacit |
kathitaṁ nārasiṁhasya caritaṁ pāpanāśanam || 219 ||

sarvamantramayaṁ tāpatrayōpaśamanaṁ param |
sarvārthasādhanaṁ divyaṁ kiṁ bhūyaḥ śrōtumicchasi || 220 ||

ōṁ nama iti śrīnr̥siṁhapurāṇē stōtraratnākarē śrīnarasiṁhaprādurbhāvē āpaduddhāra ghōra vīra lakṣmīnr̥siṁha divya sahasranāmastōtramantrarājaḥ sarvārthasādhanaṁ nāma dviśatatamōdhyāyaḥ samāptaḥ ||

Also Read:

Sri Lakshmi Narasimha Sahasranama Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lakshmi Narasimha Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top