Templesinindiainfo

Best Spiritual Website

Prahlada Krutha Narasimha Stotram Lyrics in Hindi

Prahlada Krutha Narasimha Stotram in Hindi:

॥ श्री नृसिंह स्तुतिः (प्रह्लाद कृत) ॥
[** अधिक श्लोकाः –
नारद उवाच –
एवं सुरादयस्सर्वे ब्रह्मरुद्रपुरस्सराः ।
नोपैतुमशकन्मन्युसंरम्भं सुदुरासदम् ॥

साक्षाच्छ्रीः प्रेषितादेवैर्दृष्ट्वा तन्महदद्भुतम् ।
अदृष्टा श्रुतपूर्वत्वात्सानोपेयायशङ्किता ॥

प्रह्लादं प्रेषयामास ब्रह्माऽवस्थितमन्तिके ।
तातप्रशमयोपेहि स्वपित्रेकुपितं प्रभुम् ॥

तथेति शनकै राजन्महाभागवतोऽर्भकः ।
उपेत्य भुविकायेन ननाम विधृताञ्जलिः ॥

स्वपादमूले पतितं तमर्भकं
विलोक्य देवः कृपया परिप्लुतः ।
उत्थाप्य तच्छीर्ष्यण्यदधात्कराम्बुजं
कालाहिवित्रस्तधियां कृताभयम् ॥

सतत्करस्पर्शधुताखिलाशुभ-
स्सपद्यभिव्यक्तपरात्मदर्शनः ।
तत्पादपद्मं हृदिनिर्वृतोदधौ
हृष्यत्तनुः क्लिन्न हृदश्रुलोचनः ॥

अस्तौषीद्धरिमेकाग्रमनसासुसमाहितः ।
प्रेमगद्गदया वाचातन्न्यस्तहृदयेक्षणः ॥
**]

प्रह्लाद उवाच –
ब्रह्मादयस्सुरगणा मुनयोऽथ सिद्धा-
स्सत्त्वैकतानमतयो वचसां प्रवाहैः ।
नाराधनं पुरुगणैरधुनापि पूर्णाः
किं तोष्टुमर्हति स मे हरिरुग्रतेजाः ॥ १ ॥

मन्ये धनाभिजनरूपतपश्श्रुतौज-
स्तेजः प्रभावबलपौरुषबुद्धियोगाः ।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान्गजयूथपाय ॥ २ ॥

विप्राद्द्विषड्गुणयुतादरविन्दनाभ-
पादारविन्दविमुखाच्छ्वपचं वरिष्ठम् ।
मन्ये तदर्पितमनोवचनेहितार्थ
प्राणः पुनाति स कुलं स तु भूरिमानः ॥ ३ ॥

नैवात्मनः प्रभुरयं निजलाभपूर्णो
मानं जनादविदुषः करुणो वृणीते ।
यद्यज्जनो भगवते विदधीत मानं
तत्त्वात्मने प्रतिमुखस्य यथा मुखश्रीः ॥ ४ ॥

तस्मादहं विगतविक्लब ईश्वरस्य
सर्वात्मनामपि गृणामि यथा मनीषम् ।
नीचोऽजया गुणविसर्गमनुप्रविष्टः
पूयेत येन हि पुमाननुवर्णितेन ॥ ५ ॥

सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो
ब्रह्मादयो वयमिवेश न चोद्विजन्तः ।
क्षेमाय भूतय उतात्मसुखाय चास्य
विक्रीडितं भगवतो रुचिरावतारैः ॥ ६ ॥

तद्यच्छ मन्युमसुरश्च हतस्त्वयाऽद्य
मोदेत साधुरपि वृश्चिकसर्पहत्या ।
लोकाश्च निर्वृतिमिताः प्रतियान्तु सर्वे
रूपं नृसिंह विभयाय जनास्स्मरन्ति ॥ ७ ॥

नाहं बिभेम्यजित तेऽतिभयानकास्य-
जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् ।
आन्त्रस्रजः क्षतजकेसरशंकुकर्ण
निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥ ८ ॥

त्रस्तोऽस्म्यहं कृपणवत्सल दुस्सहोग्र-
संसारचक्रकदनाद्ग्रसतां प्रणीतः ।
बद्धस्स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं
प्रीतोऽपवर्गशरणं ह्वयसे कदा नु ॥ ९ ॥

यस्मात्प्रियाप्रियवियोगसयोगजन्म
शोकाग्निना सकलयोनिषु दह्यमानः ।
दुःखौषधं तदपि दुःखमतद्धियाऽहं
भूमन्भ्रमामि दिश मे तव दास्ययोगम् ॥ १० ॥

सोऽहं प्रियस्य सुहृदः परदेवताया
लीलाकथास्तव नृसिंह विरिञ्चिगीताः ।
अञ्जस्तितर्म्यनुगृणन्गुणविप्रयुक्तो
दुर्गाणि ते पदयुगालयहंससंगः ॥ ११ ॥

बालस्य नेह शरणं पितरौ नृसिंह
नार्तस्य चागदमुदन्वति मज्जतो नौः ।
तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्ट-
स्तावत्प्रभो तनुभृतां त्वदुपेक्षितानाम् ॥ १२ ॥

यस्मिन्यतो यर्हि येन च यस्य यस्मा-
दस्मै यथाऽयमुत यस्त्वपरः परो वा ।
भावः करोति विकरोति पृथक्स्वभाव-
स्सञ्चोदितस्तदखिलं भवतस्स्वरूपम् ॥ १३ ॥

माया मनुस्सृजति कर्ममयं बलीयः
कालेन चोदितगुणानुमतेन पुंसः ।
छन्दोमयं यदजयाऽर्पितषोडशारं
संसारचक्रमज कोऽतितरेत्त्वदन्यः ॥ १४ ॥

स त्वं हि नित्यविजितात्मगुणस्स्वधाम्ना
कालो वशीकृतविसृज्य विसर्गशक्तिः ।
चक्रे विसृष्टमजयेश्वर षोडशारे
निष्पीड्यमानमपकर्ष विभो प्रपन्नम् ॥ १५ ॥

दृष्टा मया दिवि विभोऽखिलधिष्ण्यपाना-
मायुश्श्रियो विभव इच्छतियान्जनोऽयम् ।
येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू-
विस्फूर्जितेन लुलितास्स तु ते निरस्तः ॥ १६ ॥

तस्मादमूस्तनुभृतामहमाशिषोऽज्ञ
आयुश्श्रियं विभवमैन्द्रिय माविरिञ्चात् ।
नेच्छामि ते विलुलितानुरुविक्रमेण
कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ १७ ॥

कुत्राशिषश्श्रुतिसुखा मृगतृष्णरूपाः
क्वेदं कळेबरमशेषरुजां विरोहः ।
निर्विद्यते न तु जनो यदपीति विद्वान्
कामानलं मधुलवैश्शमयन् दुरापैः ॥ १८ ॥

क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन्
जातस्सुरेतरकुले क्व तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया
यन्मेऽर्पितश्शिरसि पद्मकरः प्रसादः ॥ १९ ॥

नैषा परावरमतिर्भवतो ननुस्या-
ज्जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथाऽपि ।
संसेवया सुरतरोरिव ते प्रसाद-
स्सेवानुरूपमुदयो न परावरत्वम् ॥ २० ॥

एवं जनं निपतितं प्रभवाहिकूपे
कामाभिकाममनु यः प्रपतन्प्रसङ्गात् ।
कृत्वाऽऽत्मसात्सुरर्षिणा भगवन् गृहीत-
स्सोहं कथं नु विसृजे तव भृत्यसेवाम् ॥ २१ ॥

मत्प्राणरक्षणमनन्त पितुर्वधं च
मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् ।
खड्गं प्रगृह्य यदवोचदसद्विधित्सु-
स्त्वामीश्वरो मदपरोऽवतु कं हरामि ॥ २२ ॥

एकस्त्वमेव जगदेतदमुष्य यत्त्व-
माद्यन्तयोः पृथगवस्यसि मध्यतश्च ।
सृष्ट्वा गुणव्यतिकरं निजमाययेदं
नानेव तैरवसितस्तदनुप्रविष्टः ॥ २३ ॥

त्वं वा इदं सदसदीश भवांस्ततोऽन्यो
माया यदात्मपरबुद्धिरियं ह्यपार्था ।
यद्यस्य जन्म निधनं स्थितिरीक्षणं च
तद्वै तदेव वसुकालवदुष्टितर्वोः ॥ २४ ॥

न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये
शेषेस्वतो निजसुखानुभवो निरीहः ।
योगेन मीलितदृगात्मनिवीतनिद्र-
स्तुर्ये स्थतो न तु तमो न गुणांश्च युङ्क्षे ॥ २५ ॥

तस्यैव ते वपुरिदं निजकालशक्त्या
सञ्चोदितप्रकृतिधर्मिण आत्मगूढम् ।
अम्भस्यनन्तशयनाद्विरमत्समाधे-
र्नाभेरभूत्स्वकणिकाद्वटवन्महाब्जम् ॥ २६ ॥

तत्सम्भवः कविरतोऽन्यदपश्यमान-
स्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य ।
नाविन्ददब्दशतमप्सु निमज्जमानो
जातेङ्कुरे कथमहोमुपलभेत बीजम् ॥ २७ ॥

स त्वात्मयोनिरतिविस्मित आश्रितोऽब्जं
कालेन तीव्रतपसा परिशुद्धभावः ।
त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं
भूतेन्द्रियाशयमयं विततं ददर्श ॥ २८ ॥

एवं सहस्रवदनाङ्घ्रिशिरः करोरु-
नासास्यकर्णनयनाभरणायुधाढ्यम् ।
मायामयं सदुपलक्षितसन्नवेशं
दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥ २९ ॥

तस्मै भवान्हयशिरस्तनुतां च बिभ्र-
द्वेदद्रुहावतिबलौ मधुकैटभाख्यौ ।
हत्वाऽऽनयच्छ्रुतिगणांस्तु रजस्तमश्च
सत्त्वं तव प्रियतमां तनुमामनन्ति ॥ ३० ॥

इत्थं नृतिर्यगृषिदेवझषावतारै-
र्लोकान् विभावयसि हंसि जगत्प्रतीपान् ।
धर्मं महापुरुष पासि युगानुवृत्तं
छन्नः कलौ यदभवस्त्रियुगोसि स त्वम् ॥ ३१ ॥

नैतन्मनस्तव कथासु विकुण्ठनाथ
सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् ।
कामातुरं हर्षशोकभयेषणार्तं
तस्मिन्कथं तव गतिं प्रमृशामि लीनः ॥ ३२ ॥

जिह्वैकतोऽच्युत विकर्षति मावितृप्ता
शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।
घ्राणोऽन्यतश्चपलदृक्क्व च कर्मशक्ति-
र्बह्व्यस्सपत्न्य इव गेहपतिं लुनन्ति ॥ ३३ ॥

एवं स्वकर्मपतितं भववैतरण्या-
मन्योन्यजन्ममरणाशनभीतभीतम् ।
पश्यन्जनं स्वपरविग्रहवैरमैत्रं
हन्तेति पारचर पिपृहि मूढमद्य ॥ ३४ ॥

को न्वत्र तेऽखिलगुरो भगवन्प्रयास
उत्तारणेऽस्य भवसम्भवलोपहेतोः ।
मूढेषु वै महदनुग्रह आर्तबन्धो
किं तेन ते प्रियजनाननुसेवतां नः ॥ ३५ ॥

नैवोद्विजे परम हे भववैतरण्या-
स्त्वद्वीर्यगायनमहामृतमग्नचित्तः ।
शोचे ततो विमुखचेतस इन्द्रियार्थ-
मायासुखाय भरमुद्वहतो विमूढान् ॥ ३६ ॥

प्रायेण देव मुनयस्त्वविमुक्तिकामा
मौनं चरन्ति विजने परमार्थनिष्ठाः ।
नैनान्विहाय कृपणान्विमुमुक्ष एको
नान्यं त्वदन्यशरणं भ्रमतोऽनुपश्ये ॥ ३७ ॥

यन्मैथुनादि गृहमेधिसुखं हि तुच्छं
कण्डूयनेन करयोरिव दुःखदुःखम् ।
तृप्यन्ति नेह कृपणा बहुदुःखभाजः
कण्डूतिवन्मनसिजं विषहेत धीरः ॥ ३८ ॥

मौनव्रतश्रुततपोऽध्ययन स्वधर्म-
व्याख्यारहोजपसमाधय आपवर्ग्याः ।
प्रायः परं पुरुष ते त्वजितेन्द्रियाणां
वार्ता भवन्त्युत न वाऽत्र तु दाम्भिकानाम् ॥ ३९ ॥

रूपे इमे सदसती तव वेददृष्टे
बीजाङ्कुराविव न चान्यदरूपकस्य ।
युक्तास्समक्षमुभयत्र विचक्षते त्वां
योगेन वह्निमिव दारुषु नान्यतस्स्यात् ॥ ४० ॥

त्वं वायुरग्निरवनिर्वियदम्बुयात्राः
प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च ।
सर्वं त्वमेव सगुणो विगुणश्च भूम-
न्नान्यत्त्वदस्त्यपि मनोवचसा निरुक्तम् ॥ ४१ ॥

नैते गुणानुगुणिनो महदादयो ये
सर्वे मनःप्रभृतयस्सहदेवमर्त्याः ।
आद्यन्तवन्त उरुगाय विदन्ति हि त्वा-
मेवं विमृश्य मुनयो विरमन्ति शब्दात् ॥ ४२ ॥

तत्तेमहत्तम नमस्स्तुतिकर्मपूजाः
कर्म स्मृतिश्चरणयोश्श्रवणं कथायाम् ।
संसेवया त्वयि विनेति षडङ्गया किं
भक्तिं जनः परमहंसगतौ लभेत ॥ ४३ ॥

[** अधिक श्लोकाः –
नारद उवाच –
एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः ।
प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ॥

श्रीभगवानुवाच –
प्रह्लाद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।
वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ॥

मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे ।
दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥

प्रीणन्ति ह्यथ मां धीरास्सर्वभावेन साधवः ।
श्रेयस्कामा महाभागास्सर्वासामाशिषां पतिम् ॥

श्री नारद उवाच –
एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः ।
एकान्तित्वाद्भगवति नैच्छत्तानसुरोत्तमः ॥

**]

इति प्रह्लादकृत श्रीनृसिंहस्तुतिः ।

Also Read:

Prahlada Krutha Narasimha Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Prahlada Krutha Narasimha Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top