Templesinindiainfo

Best Spiritual Website

Prahlada Krutha Narasimha Stotram Lyrics in English

Prahlada Krutha Narasimha Stotram in English:

॥ śrī nr̥siṁha stutiḥ (prahlāda kr̥tam) ॥
[** adhika ślōkāḥ –
nārada uvāca –
ēvaṁ surādayassarvē brahmarudrapurassarāḥ |
nōpaitumaśakanmanyusaṁrambhaṁ sudurāsadam ||

sākṣācchrīḥ prēṣitādēvairdr̥ṣṭvā tanmahadadbhutam |
adr̥ṣṭā śrutapūrvatvātsānōpēyāyaśaṅkitā ||

prahlādaṁ prēṣayāmāsa brahmā:’vasthitamantikē |
tātapraśamayōpēhi svapitrēkupitaṁ prabhum ||

tathēti śanakai rājanmahābhāgavatō:’rbhakaḥ |
upētya bhuvikāyēna nanāma vidhr̥tāñjaliḥ ||

svapādamūlē patitaṁ tamarbhakaṁ
vilōkya dēvaḥ kr̥payā pariplutaḥ |
utthāpya tacchīrṣyaṇyadadhātkarāmbujaṁ
kālāhivitrastadhiyāṁ kr̥tābhayam ||

satatkarasparśadhutākhilāśubha-
ssapadyabhivyaktaparātmadarśanaḥ |
tatpādapadmaṁ hr̥dinirvr̥tōdadhau
hr̥ṣyattanuḥ klinna hr̥daśrulōcanaḥ ||

astauṣīddharimēkāgramanasāsusamāhitaḥ |
prēmagadgadayā vācātannyastahr̥dayēkṣaṇaḥ ||
**]

prahlāda uvāca –
brahmādayassuragaṇā munayō:’tha siddhā-
ssattvaikatānamatayō vacasāṁ pravāhaiḥ |
nārādhanaṁ purugaṇairadhunāpi pūrṇāḥ
kiṁ tōṣṭumarhati sa mē harirugratējāḥ || 1 ||

manyē dhanābhijanarūpatapaśśrutauja-
stējaḥ prabhāvabalapauruṣabuddhiyōgāḥ |
nārādhanāya hi bhavanti parasya puṁsō
bhaktyā tutōṣa bhagavāngajayūthapāya || 2 ||

viprāddviṣaḍguṇayutādaravindanābha-
pādāravindavimukhācchvapacaṁ variṣṭham |
manyē tadarpitamanōvacanēhitārtha
prāṇaḥ punāti sa kulaṁ sa tu bhūrimānaḥ || 3 ||

naivātmanaḥ prabhurayaṁ nijalābhapūrṇō
mānaṁ janādaviduṣaḥ karuṇō vr̥ṇītē |
yadyajjanō bhagavatē vidadhīta mānaṁ
tattvātmanē pratimukhasya yathā mukhaśrīḥ || 4 ||

tasmādahaṁ vigataviklaba īśvarasya
sarvātmanāmapi gr̥ṇāmi yathā manīṣam |
nīcō:’jayā guṇavisargamanupraviṣṭaḥ
pūyēta yēna hi pumānanuvarṇitēna || 5 ||

sarvē hyamī vidhikarāstava sattvadhāmnō
brahmādayō vayamivēśa na cōdvijantaḥ |
kṣēmāya bhūtaya utātmasukhāya cāsya
vikrīḍitaṁ bhagavatō rucirāvatāraiḥ || 6 ||

tadyaccha manyumasuraśca hatastvayā:’dya
mōdēta sādhurapi vr̥ścikasarpahatyā |
lōkāśca nirvr̥timitāḥ pratiyāntu sarvē
rūpaṁ nr̥siṁha vibhayāya janāssmaranti || 7 ||

nāhaṁ bibhēmyajita tē:’tibhayānakāsya-
jihvārkanētrabhrukuṭīrabhasōgradaṁṣṭrāt |
āntrasrajaḥ kṣatajakēsaraśaṁkukarṇa
nirhrādabhītadigibhādaribhinnakhāgrāt || 8 ||

trastō:’smyahaṁ kr̥paṇavatsala dussahōgra-
saṁsāracakrakadanādgrasatāṁ praṇītaḥ |
baddhassvakarmabhiruśattama tē:’ṅghrimūlaṁ
prītō:’pavargaśaraṇaṁ hvayasē kadā nu || 9 ||

yasmātpriyāpriyaviyōgasayōgajanma
śōkāgninā sakalayōniṣu dahyamānaḥ |
duḥkhauṣadhaṁ tadapi duḥkhamataddhiyā:’haṁ
bhūmanbhramāmi diśa mē tava dāsyayōgam || 10 ||

sō:’haṁ priyasya suhr̥daḥ paradēvatāyā
līlākathāstava nr̥siṁha viriñcigītāḥ |
añjastitarmyanugr̥ṇanguṇaviprayuktō
durgāṇi tē padayugālayahaṁsasaṁgaḥ || 11 ||

bālasya nēha śaraṇaṁ pitarau nr̥siṁha
nārtasya cāgadamudanvati majjatō nauḥ |
taptasya tatpratividhirya ihāñjasēṣṭa-
stāvatprabhō tanubhr̥tāṁ tvadupēkṣitānām || 12 ||

yasminyatō yarhi yēna ca yasya yasmā-
dasmai yathā:’yamuta yastvaparaḥ parō vā |
bhāvaḥ karōti vikarōti pr̥thaksvabhāva-
ssañcōditastadakhilaṁ bhavatassvarūpam || 13 ||

māyā manussr̥jati karmamayaṁ balīyaḥ
kālēna cōditaguṇānumatēna puṁsaḥ |
chandōmayaṁ yadajayā:’rpitaṣōḍaśāraṁ
saṁsāracakramaja kō:’titarēttvadanyaḥ || 14 ||

sa tvaṁ hi nityavijitātmaguṇassvadhāmnā
kālō vaśīkr̥tavisr̥jya visargaśaktiḥ |
cakrē visr̥ṣṭamajayēśvara ṣōḍaśārē
niṣpīḍyamānamapakarṣa vibhō prapannam || 15 ||

dr̥ṣṭā mayā divi vibhō:’khiladhiṣṇyapānā-
māyuśśriyō vibhava icchatiyānjanō:’yam |
yē:’smatpituḥ kupitahāsavijr̥mbhitabhrū-
visphūrjitēna lulitāssa tu tē nirastaḥ || 16 ||

tasmādamūstanubhr̥tāmahamāśiṣō:’jña
āyuśśriyaṁ vibhavamaindriya māviriñcāt |
nēcchāmi tē vilulitānuruvikramēṇa
kālātmanōpanaya māṁ nijabhr̥tyapārśvam || 17 ||

kutrāśiṣaśśrutisukhā mr̥gatr̥ṣṇarūpāḥ
kvēdaṁ kaḷēbaramaśēṣarujāṁ virōhaḥ |
nirvidyatē na tu janō yadapīti vidvān
kāmānalaṁ madhulavaiśśamayan durāpaiḥ || 18 ||

kvāhaṁ rajaḥprabhava īśa tamō:’dhikē:’smin
jātassurētarakulē kva tavānukampā |
na brahmaṇō na tu bhavasya na vai ramāyā
yanmē:’rpitaśśirasi padmakaraḥ prasādaḥ || 19 ||

naiṣā parāvaramatirbhavatō nanusyā-
jjantōryathā:’:’tmasuhr̥dō jagatastathā:’pi |
saṁsēvayā suratarōriva tē prasāda-
ssēvānurūpamudayō na parāvaratvam || 20 ||

ēvaṁ janaṁ nipatitaṁ prabhavāhikūpē
kāmābhikāmamanu yaḥ prapatanprasaṅgāt |
kr̥tvā:’:’tmasātsurarṣiṇā bhagavan gr̥hīta-
ssōhaṁ kathaṁ nu visr̥jē tava bhr̥tyasēvām || 21 ||

matprāṇarakṣaṇamananta piturvadhaṁ ca
manyē svabhr̥tyar̥ṣivākyamr̥taṁ vidhātum |
khaḍgaṁ pragr̥hya yadavōcadasadvidhitsu-
stvāmīśvarō madaparō:’vatu kaṁ harāmi || 22 ||

ēkastvamēva jagadētadamuṣya yattva-
mādyantayōḥ pr̥thagavasyasi madhyataśca |
sr̥ṣṭvā guṇavyatikaraṁ nijamāyayēdaṁ
nānēva tairavasitastadanupraviṣṭaḥ || 23 ||

tvaṁ vā idaṁ sadasadīśa bhavāṁstatō:’nyō
māyā yadātmaparabuddhiriyaṁ hyapārthā |
yadyasya janma nidhanaṁ sthitirīkṣaṇaṁ ca
tadvai tadēva vasukālavaduṣṭitarvōḥ || 24 ||

nyasyēdamātmani jagadvilayāmbumadhyē
śēṣēsvatō nijasukhānubhavō nirīhaḥ |
yōgēna mīlitadr̥gātmanivītanidra-
sturyē sthatō na tu tamō na guṇāṁśca yuṅkṣē || 25 ||

tasyaiva tē vapuridaṁ nijakālaśaktyā
sañcōditaprakr̥tidharmiṇa ātmagūḍham |
ambhasyanantaśayanādviramatsamādhē-
rnābhērabhūtsvakaṇikādvaṭavanmahābjam || 26 ||

tatsambhavaḥ kaviratō:’nyadapaśyamāna-
stvāṁ bījamātmani tataṁ svabahirvicintya |
nāvindadabdaśatamapsu nimajjamānō
jātēṅkurē kathamahōmupalabhēta bījam || 27 ||

sa tvātmayōnirativismita āśritō:’bjaṁ
kālēna tīvratapasā pariśuddhabhāvaḥ |
tvāmātmanīśa bhuvi gandhamivātisūkṣmaṁ
bhūtēndriyāśayamayaṁ vitataṁ dadarśa || 28 ||

ēvaṁ sahasravadanāṅghriśiraḥ karōru-
nāsāsyakarṇanayanābharaṇāyudhāḍhyam |
māyāmayaṁ sadupalakṣitasannavēśaṁ
dr̥ṣṭvā mahāpuruṣamāpa mudaṁ viriñcaḥ || 29 ||

tasmai bhavānhayaśirastanutāṁ ca bibhra-
dvēdadruhāvatibalau madhukaiṭabhākhyau |
hatvā:’:’nayacchrutigaṇāṁstu rajastamaśca
sattvaṁ tava priyatamāṁ tanumāmananti || 30 ||

itthaṁ nr̥tiryagr̥ṣidēvajhaṣāvatārai-
rlōkān vibhāvayasi haṁsi jagatpratīpān |
dharmaṁ mahāpuruṣa pāsi yugānuvr̥ttaṁ
channaḥ kalau yadabhavastriyugōsi sa tvam || 31 ||

naitanmanastava kathāsu vikuṇṭhanātha
samprīyatē duritaduṣṭamasādhu tīvram |
kāmāturaṁ harṣaśōkabhayēṣaṇārtaṁ
tasminkathaṁ tava gatiṁ pramr̥śāmi līnaḥ || 32 ||

jihvaikatō:’cyuta vikarṣati māvitr̥ptā
śiśnō:’nyatastvagudaraṁ śravaṇaṁ kutaścit |
ghrāṇō:’nyataścapaladr̥kkva ca karmaśakti-
rbahvyassapatnya iva gēhapatiṁ lunanti || 33 ||

ēvaṁ svakarmapatitaṁ bhavavaitaraṇyā-
manyōnyajanmamaraṇāśanabhītabhītam |
paśyanjanaṁ svaparavigrahavairamaitraṁ
hantēti pāracara pipr̥hi mūḍhamadya || 34 ||

kō nvatra tē:’khilagurō bhagavanprayāsa
uttāraṇē:’sya bhavasambhavalōpahētōḥ |
mūḍhēṣu vai mahadanugraha ārtabandhō
kiṁ tēna tē priyajanānanusēvatāṁ naḥ || 35 ||

naivōdvijē parama hē bhavavaitaraṇyā-
stvadvīryagāyanamahāmr̥tamagnacittaḥ |
śōcē tatō vimukhacētasa indriyārtha-
māyāsukhāya bharamudvahatō vimūḍhān || 36 ||

prāyēṇa dēva munayastvavimuktikāmā
maunaṁ caranti vijanē paramārthaniṣṭhāḥ |
nainānvihāya kr̥paṇānvimumukṣa ēkō
nānyaṁ tvadanyaśaraṇaṁ bhramatō:’nupaśyē || 37 ||

yanmaithunādi gr̥hamēdhisukhaṁ hi tucchaṁ
kaṇḍūyanēna karayōriva duḥkhaduḥkham |
tr̥pyanti nēha kr̥paṇā bahuduḥkhabhājaḥ
kaṇḍūtivanmanasijaṁ viṣahēta dhīraḥ || 38 ||

maunavrataśrutatapō:’dhyayana svadharma-
vyākhyārahōjapasamādhaya āpavargyāḥ |
prāyaḥ paraṁ puruṣa tē tvajitēndriyāṇāṁ
vārtā bhavantyuta na vā:’tra tu dāmbhikānām || 39 ||

rūpē imē sadasatī tava vēdadr̥ṣṭē
bījāṅkurāviva na cānyadarūpakasya |
yuktāssamakṣamubhayatra vicakṣatē tvāṁ
yōgēna vahnimiva dāruṣu nānyatassyāt || 40 ||

tvaṁ vāyuragniravanirviyadambuyātrāḥ
prāṇēndriyāṇi hr̥dayaṁ cidanugrahaśca |
sarvaṁ tvamēva saguṇō viguṇaśca bhūma-
nnānyattvadastyapi manōvacasā niruktam || 41 ||

naitē guṇānuguṇinō mahadādayō yē
sarvē manaḥprabhr̥tayassahadēvamartyāḥ |
ādyantavanta urugāya vidanti hi tvā-
mēvaṁ vimr̥śya munayō viramanti śabdāt || 42 ||

tattēmahattama namasstutikarmapūjāḥ
karma smr̥tiścaraṇayōśśravaṇaṁ kathāyām |
saṁsēvayā tvayi vinēti ṣaḍaṅgayā kiṁ
bhaktiṁ janaḥ paramahaṁsagatau labhēta || 43 ||

[** adhika ślōkāḥ –
nārada uvāca –
ētāvadvarṇitaguṇō bhaktyā bhaktēna nirguṇaḥ |
prahlādaṁ praṇataṁ prītō yatamanyurabhāṣata ||

śrībhagavānuvāca –
prahlāda bhadra bhadraṁ tē prītō:’haṁ tē:’surōttama |
varaṁ vr̥ṇīṣvābhimataṁ kāmapūrō:’smyahaṁ nr̥ṇām ||

māmaprīṇata āyuṣman darśanaṁ durlabhaṁ hi mē |
dr̥ṣṭvā māṁ na punarjanturātmānaṁ taptumarhati ||

prīṇanti hyatha māṁ dhīrāssarvabhāvēna sādhavaḥ |
śrēyaskāmā mahābhāgāssarvāsāmāśiṣāṁ patim ||

śrī nārada uvāca –
ēvaṁ pralōbhyamānō:’pi varairlōkapralōbhanaiḥ |
ēkāntitvādbhagavati naicchattānasurōttamaḥ ||

**]

iti prahlādakr̥ta śrīnr̥siṁhastutiḥ |

Also Read:

Prahlada Krutha Narasimha Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Prahlada Krutha Narasimha Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top