Templesinindiainfo

Best Spiritual Website

Sri Rama Gita Lyrics in English

Shri Rama Gita in English:

॥ shreeraamageetaa ॥
shreemahaadeva uvaacha –
tato jaganmangalamangalaatmanaa
vidhaaya raamaayanakeertimuttamaam ।
chachaara poorvaacharitam raghoottamo
raajarshivaryairabhisevitam yathaa ॥ 1 ॥

saumitrinaa pri’sht’a udaarabuddhinaa
raamah’ kathaah’ praaha puraataneeh’ shubhaah’ ।
raajnyah’ pramattasya nri’gasya shaapato
dvijasya tiryaktvamathaaha raaghavah’ ॥ 2 ॥

kadaachidekaanta upasthitam prabhum
raamam ramaalaalitapaadapankajam ।
saumitriraasaaditashuddhabhaavanah’
pranamya bhaktyaa vinayaanvito’braveet ॥ 3 ॥

tvam shuddhabodho’si hi sarvadehinaa-
maatmaasyadheesho’si niraakri’tih’ svayam ।
prateeyase jnyaanadri’shaam mahaamate
paadaabjabhri’ngaahitasangasanginaam ॥ 4 ॥

aham prapanno’smi padaambujam prabho
bhavaapavargam tava yogibhaavitam ।
yathaanjasaajnyaanamapaaravaaridhim
sukham tarishyaami tathaanushaadhi maam ॥ 5 ॥

shrutvaatha saumitravacho’khilam tadaa
praaha prapannaartiharah’ prasannadheeh’ ।
vijnyaanamajnyaanatamah’prashaantaye
shrutiprapannam kshitipaalabhooshanah’ ॥ 6 ॥

shreeraamachandra uvaacha –
aadau svavarnaashramavarnitaah’ kriyaah’
kri’tvaa samaasaaditashuddhamaanasah’ ।
samaapya tatpoorvamupaattasaadhanah’
samaashrayetsadgurumaatmalabdhaye ॥ 7 ॥

kriyaa shreerodbhavaheturaadri’taa
priyaapriyau tau bhavatah’ suraaginah’ ।
dharmetarau tatra punah’ shareerakam
punah’ kriyaa chakravadeeryate bhavah’ ॥ 8 ॥

ajnyaanamevaasya hi moolakaaranam
taddhaanamevaatra vidhau vidheeyate ।
vidyaiva tannaashavidhau pat’eeyasee
na karma tajjam savirodhameeritam ॥ 9 ॥

naajnyaanahaanirna cha raagasankshayo
bhavettatah’ karma sadoshamudbhavet ।
tatah’ punah’ samsri’tirapyavaaritaa
tasmaadbudho jnyaanavichaaravaanbhavet ॥ 10 ॥

nanu kriyaa vedamukhena choditaa
tathaiva vidyaa purushaarthasaadhanam ।
kartavyataa praanabhri’tah’ prachoditaa
vidyaasahaayatvamupaiti saa punah’ ॥ 11 ॥

karmaakri’tau doshamapi shrutirjagau
tasmaatsadaa kaaryamidam mumukshunaa ।
nanu svatantraa dhruvakaaryakaarinee
vidya na kinchinmanasaapyapekshate ॥ 12 ॥

na satyakaaryo’pi hi yadvadadhvarah’
prakaankshate’nyaanapi kaarakaadikaan ।
tathaiva vidyaa vidhitah’ prakaashitai-
rvishishyate karmabhireva muktaye ॥ 13 ॥

kechidvadanteeti vitarkavaadina-
stadapyasadri’sht’avirodhakaaranaat ।
dehaabhimaanaadabhivardhate kriyaa
vidyaa gataahankri’titah’ prasidhdyati ॥ 14 ॥

vishuddhavijnyaanavirochanaanchitaa
vidyaatmavri’ttishcharameti bhanyate ।
udeti karmaakhilakaarakaadibhi-
rnihanti vidyaakhilakaarakaadikam ॥ 15 ॥

tasmaattyajetkaaryamasheshatah’ sudhee-
rvidyaavirodhaanna samuchchayo bhavet ॥

aatmaanusandhaanaparaayanah’ sadaa
nivri’ttasarvendriyavri’ttigocharah’ ॥ 16 ॥

yaavachchhaareeraadishu maayayaatmadhee-
staavadvidheyo vidhivaadakarmanaam ।
neteeti vaakyairakhilam nishidhya tat
jnyaatvaa paraatmaanamatha tyajetkriyaah’ ॥ 17 ॥

yadaa paraatmaatmavibhedabhedakam
vijnyaanamaatmanyavabhaati bhaasvaram ।
tadaiva maayaa pravileeyate’njasaa
sakaarakaa kaaranamaatmasamsri’teh’ ॥ 18 ॥

shrutipramaanaabhivinaashitaa cha saa
katham bhavishatyapi kaaryakaarinee ।
vijnyaanamaatraadamalaadviteeyata-
stasmaadavidyaa na punarbhavishyati ॥ 19 ॥

yadi sma nasht’aa na punah’ prasooyate
kartaahamasyeti matih’ katham bhavet ।
tasmaatsvatantraa na kimapyapekshate
vidya vimokshaaya vibhaati kevalaa ॥ 20 ॥

saa taittireeyashrutiraaha saadaram
nyaasam prashastaakhilakarmanaam sphut’am ।
etaavadityaaha cha vaajinaam shruti-
rjnyaanam vimokshaaya na karma saadhanam ॥ 21 ॥

vidyaasamatvena tu darshitastvayaa
kraturna dri’sht’aanta udaahri’tah’ samah’ ।
phalaih’ pri’thaktvaadbahukaarakaih’ kratuh’
samsaadhyate jnyaanamato viparyayam ॥ 22 ॥

sapratyavaayo hyahamityanaatmadhee-
rajnyaprasiddhaa na tu tattvadarshinah’ ।
tasmaadbudhaistyaajyamavikriyaatmabhi-
rvidhaanatah’ karma vidhiprakaashitam ॥ 23 ॥

shraddhaanvitastattvamaseeti vaakyato
guroh’ prasaadaadapi shuddhamaanasah’ ।
vijnyaaya chaikaatmyamathaatmajeevayoh’
sukhee bhavenmerurivaaprakampanah’ ॥ 24 ॥

aadau padaarthaavagatirhi kaaranam
vaakyaarthavijnyaanavidhau vidhaanatah’ ।
tattvampadaarthau paramaatmajeevakaa-
vaseeti chaikaatmyamathaanayorbhavet ॥ 25 ॥

pratyakparokshaadi virodhamaatmano-
rvihaaya sangri’hya tayoshchidaatmataam ।
samshodhitaam lakshanayaa cha lakshitaam
jnyaatvaa svamaatmaanamathaadvayo bhavet ॥ 26 ॥

ekaatmakatvaajjahatee na sambhave-
ttathaajahallakshanataa virodhatah’ ।
so’yampadaarthaaviva bhaagalakshanaa
yujyeta tattvampadayoradoshatah’ ॥ 27 ॥

rasaadipancheekri’tabhootasambhavam
bhogaalayam duh’khasukhaadikarmanaam ।
shareeramaadyantavadaadikarmajam
maayaamayam sthoolamupaadhimaatmanah’ ॥ 28 ॥

sookshmam manobuddhidashendriyairyutam
praanairapancheekri’tabhootasambhavam ।
bhoktuh’ sukhaaderanusaadhanam bhavet
shareeramanyadviduraatmano budhaah’ ॥ 29 ॥

anaadyanirvaachyamapeeha kaaranam
maayaapradhaanam tu param shareerakam ।
upaadhibhedaattu yatah’ pri’thaksthitam
svaatmaanamaatmanyavadhaarayetkramaat ॥ 30 ॥

kosheshvayam teshu tu tattadaakri’ti-
rvibhaati sangaatsphatikopalo yathaa ।
asangaroopo’yamajo yato’dvayo
vijnyaayate’sminparito vichaarite ॥ 31 ॥

buddhestridhaa vri’ttirapeeha dri’shyate
svapnaadibhedena gunatrayaatmanah’ ।
anyonyato’sminvyabhichaarito mri’shaa
nitye pare brahmani kevale shive ॥ 32 ॥

dehendriyapraanamanashchidaatmanaam
sanghaadajastram parivartate dhiyah’ ।
vri’ttistamomoolatayaajnyalakshanaa
yaavadbhavettaavadasau bhavodbhavah’ ॥ 33 ॥

netipramaanena niraakri’taakhilo
hri’daa samaasvaaditachidghanaamri’tah’ ।
tyajedashesham jagadaattasadrasam
peetvaa yathaambhah’ prajahaati tatphalam ॥ 34 ॥

kadaachidaatmaa na mri’to na jaayate
na ksheeyate naapi vivardhate’navah’ ।
nirastasarvaatishayah’ sukhaatmakah’
svayamprabhah’ sarvagato’yamadvayah’ ॥ 35 ॥

evamvidhe jnyaanamaye sukhaatmake
katham bhavo duh’khamayah’ prateeyate ।
ajnyaanato’dhyaasavashaatprakaashate
jnyaane vileeyeta virodhatah’ kshanaat ॥ 36 ॥

yadanyadanyatra vibhaavyate bhramaa-
dadhyaasamityaahuramum vipashchitah’ ।
asarpabhoote’hivibhaavanam yathaa
rajjvaadike tadvadapeeshvare jagat ॥ 37 ॥

vikalpamaayaarahite chidaatmake-
‘hankaara esha prathamah’ prakalpitah’ ।
adhyaasa evaatmani sarvakaarane
niraamaye brahmani kevale pare ॥ 38 ॥

ichchhaadiraagaadi sukhaadidharmikaah’
sadaa dhiyah’ samsri’tihetavah’ pare ।
yasmaatprasuptau tadabhaavatah’ parah’
sukhasvaroopena vibhaavyate hi nah’ ॥ 39 ॥

anaadyavidyodbhavabuddhibimbito
jeevaprakaasho’yamiteeryate chitah’ ।
aatmaadhiyah’ saakshitayaa pri’thaksthito
budhdyaaparichchhinnaparah’ sa eva hi ॥ 40 ॥

chidbimbasaakshyaatmadhiyaam prasangata-
stvekatra vaasaadanalaaktalohavat ।
anyonyamadhyaasavashaatprateeyate
jad’aajad’atvam cha chidaatmachetasoh’ ॥ 41 ॥

guroh’ sakaashaadapi vedavaakyatah’
sanjaatavidyaanubhavo nireekshya tam ।
svaatmaanamaatmasthamupaadhivarjitam
tyajedashesham jad’amaatmagocharam ॥ 42 ॥

prakaasharoopo’hamajo’hamadvayo-
‘sakri’dvibhaato’hamateeva nirmalah’ ।
vishuddhavijnyaanaghano niraamayah’
sampoorna aanandamayo’hamakriyah’ ॥ 43 ॥

sadaiva mukto’hamachintyashaktimaa-
nateendriyajnyaanamavikriyaatmakah’ ।
anantapaaro’hamaharnisham budhai-
rvibhaavito’ham hri’di vedavaadibhih’ ॥ 44 ॥

evam sadaatmaanamakhand’itaatmanaa
vichaaramaanasya vishuddhabhaavanaa ।
hanyaadavidyaamachirena kaarakai
rasaayanam yadvadupaasitam rujah’ ॥ 45 ॥

vivikta aaseena upaaratendriyo
vinirjitaatmaa vimalaantaraashayah’ ।
vibhaavayedekamananyasaadhano
vijnyaanadri’kkevala aatmasamsthitah’ ॥ 46 ॥

vishvam yadetatparamaatmadarshanam
vilaapayedaatmani sarvakaarane ।
poornashchidaanandamayo’vatisht’hate
na veda baahyam na cha kinchidaantaram ॥ 47 ॥

poorvam samaadherakhilam vichintaye-
donkaaramaatram sacharaacharam jagat ।
tadeva vaachyam pranavo hi vaachako
vibhaavyate’jnyaanavashaanna bodhatah’ ॥ 48 ॥

akaarasanjnyah’ purusho hi vishvako
hyukaarakastaijasa eeryate kramaat ।
praajnyo makaarah’ paripat’hyate’khilaih’
samaadhipoorvam na tu tattvato bhavet ॥ 49 ॥

vishvam tvakaaram purusham vilaapaye-
dukaaramadhye bahudhaa vyavasthitam ।
tato makaare pravilaapya taijasam
dviteeyavarnam pranavasya chaantime ॥ 50 ॥

makaaramapyaatmani chidghane pare
vilaapayetpraajnyamapeeha kaaranam ।
so’ham param brahma sadaa vimuktima-
dvijnyaanadri’ng mukta upaadhito’malah’ ॥ 51 ॥

evam sadaa jaataparaatmabhaavanah’
svaanandatusht’ah’ parivismri’taakhilah’ ।
aaste sa nityaatmasukhaprakaashakah’
saakshaadvimukto’chalavaarisindhuvat ॥ 52 ॥

evam sadaabhyastasamaadhiyogino
nivri’ttasarvendriyagocharasya hi ।
vinirjitaasheshariporaham sadaa
dri’shyo bhaveyam jitashad’gunaatmanah’ ॥ 53 ॥

dhyaatvaivamaatmaanamaharnisham muni-
stisht’hetsadaa muktasamastabandhanah’ ।
praarabdhamashnannabhimaanavarjito
mayyeva saakshaatpravileeyate tatah’ ॥ 54 ॥

aadau cha madhye cha tathaiva chaantato
bhavam viditvaa bhayashokakaaranam ।
hitvaa samastam vidhivaadachoditam
bhajetsvamaatmaanamathaakhilaatmanaam ॥ 55 ॥

aatmanyabhedena vibhaavayannidam
bhavatyabhedena mayaatmanaa tadaa ।
yathaa jalam vaarinidhau yathaa payah’
ksheere viyadvyomnyanile yathaanilah’ ॥ 56 ॥

ittham yadeeksheta hi lokasamsthito
jaganmri’shaiveti vibhaavayanmunih’ ।
niraakri’tatvaachchhrutiyuktimaanato
yathendubhedo dishi digbhramaadayah’ ॥ 57 ॥

yaavanna pashyedakhilam madaatmakam
taavanmadaaraadhanatatparo bhavet ।
shraddhaaluratyoorjitabhaktilakshano
yastasya dri’shyo’hamaharnisham hri’di ॥ 58 ॥

rahasyametachchhrutisaarasangraham
mayaa vinishchitya tavoditam priya ।
yastvetadaalochayateeha buddhimaan
sa muchyate paatakaraashibhih’ kshanaat ॥ 59 ॥

bhraataryadeedam paridri’shyate jaga-
nmaayaiva sarvam parihri’tya chetasaa ।
madbhaavanaabhaavitashuddhamaanasah’
sukhee bhavaanandamayo niraamayah’ ॥ 60 ॥

yah’ sevate maamagunam gunaatparam
hri’daa kadaa vaa yadi vaa gunaatmakam ।
so’ham svapaadaanchitarenubhih’ spri’shan
punaati lokatritayam yathaa ravih’ ॥ 61 ॥

vijnyaanametadakhilam shrutisaaramekam
vedaantavedacharanena mayaiva geetam ।
yah’ shraddhayaa paripat’hedgurubhaktiyukto
madroopameti yadi madvachaneshu bhaktih’ ॥ 62 ॥

॥ iti shreemadadhyaatmaraamaayane umaamaheshvarasamvaade uttarakaand’e panchamah’ sargah’ ॥

Also Read:

Sri Rama Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Rama Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top