Templesinindiainfo

Best Spiritual Website

Sri Sita Kavacham Lyrics in English

Sri Sita Kavacham in English:

॥ śrī sītā kavacam ॥

| dhyānam |
sītāṁ kamalapatrākṣīṁ vidyutpuñjasamaprabhām |
dvibhujāṁ sukumārāṅgīṁ pītakausēyavāsinīm || 1 ||

siṁhāsanē rāmacandra vāmabhāgasthitāṁ varām
nānālaṅkāra samyuktāṁ kuṇḍaladvaya dhāriṇīm || 2 ||

cūḍākaṅkaṇa kēyūra raśanā nūpurānvitām |
sīmantē ravicandrābhyāṁ niṭilē tilakēna ca || 3 ||

mayūrā bharaṇēnāpi ghrāṇēti śōbhitāṁ śubhām |
haridrāṁ kajjalaṁ divyaṁ kuṅkumaṁ kusumāni ca || 4 ||

bibhrantīṁ surabhidravyaṁ sagandha snēha muttamam |
smitānanāṁ gauravarṇāṁ mandārakusumaṁ karē || 5 ||

bibhrantīmaparēhastē mātuluṅgamanuttamam |
ramyavāsāṁ ca bimbōṣṭhīṁ candravāhana lōcanām || 6 ||

kalānātha samānāsyāṁ kalakaṇṭha manōramām |
mātuliṅgōtbhavāṁ dēvīṁ padmākṣaduhitāṁ śubhām || 7 ||

maithilīṁ rāmadayitāṁ dāsībhiḥ parivījitām |
ēvaṁ dhyātvā janakajāṁ hēmakumbha payōdharām || 8 ||

sītāyāḥ kavacaṁ divyaṁ paṭhanīyaṁ subhāvaham || 9 ||

| kavacam |
śrī sītā pūrvataḥ pātu dakṣiṇē:’vatu jānakī |
pratīcyāṁ pātu vaidēhī pātūdīcyāṁ ca maithilī || 1 ||

adhaḥ pātu mātuluṅgī ūrdhvaṁ padmākṣajā:’vatu |
madhyē:’vanisutā pātu sarvataḥ pātu māṁ ramā || 2 ||

smitānanā śiraḥ pātu pātu phālaṁ nr̥pātmajā |
padmā:’vatu bhr̥vōrmadhyē mr̥gākṣī nayanē:’vatu || 3 ||

kapōlē karṇamūlē ca pātu śrīrāmavallabhā |
nāsāgraṁ sāttvikī pātu pātu vaktraṁ tu rājasī || 4 ||

tāmasī pātu madvāṇīṁ pātu jihvāṁ pativratā |
dantān pātu mahāmāyā cibukaṁ kanakaprabhā || 5 ||

pātu kaṇṭhaṁ saumyarūpā skandhau pātu surārcitā |
bhujau pātu varārōhā karau kaṅkaṇamaṇḍitā || 6 ||

nakhān raktanakhā pātu kukṣau pātu laghūdarā |
vakṣaḥ pātu rāmapatnī pārśvē rāvaṇamōhinī || 7 ||

pr̥ṣṭhadēśē vahniguptā:’vatu māṁ sarvadaiva hi |
divyapradā pātu nābhiṁ kaṭiṁ rākṣasamōhinī || 8 ||

guhyaṁ pātu ratnaguptā liṅgaṁ pātu haripriyā |
ūrū rakṣatu rambhōrūḥ jānunī priyabhāṣiṇī || 9 ||

jaṅghē pātu sadā subhrūḥ gulphau cāmaravījitā |
pādau lavasutā pātu pātvaṅgāni kuśāmbikā || 10 ||

pādāṅgulīḥ sadā pātu mama nūpura nisvanā |
rōmāṇyavatu mē nityaṁ pītakauśēyavāsinī || 11 ||

rātrau pātu kālarūpā dinē dānaikatatparā |
sarvakālēṣu māṁ pātu mūlakāsuraghātinī || 12 ||

| phalaśr̥ti |

ēvaṁ sutīkṣṇa sītāyāḥ kavacaṁ tē mayēritam |
idaṁ prātaḥ samutthāya snātvā nityaṁ paṭhēttuyaḥ || 13 ||

jānakīṁ pūjayitvā sa sarvān kāmānavāpnuyāt |
dhanārthī prāpnuyāddravyaṁ putrārthī putramāpnuyāt || 14 ||

strīkāmārthī śubhāṁ nārīṁ sukhārthī saukhyamāpnuyāt |
aṣṭavāraṁ japanīyaṁ sītāyāḥ kavacaṁ sadā || 15 ||

aṣṭabhūsura sītāyai narai prītyārpayēt sadā |
phalapuṣpādikādīni yāni yāni pr̥thak pr̥thak || 16 ||

sītāyāḥ kavacaṁ cēdaṁ puṇyaṁ pātakanāśanam |
yē paṭhanti narā bhaktyā tē dhanyā mānavā bhuvi || 17 ||

paṭhanti rāmakavacaṁ sītāyāḥ kavacaṁ vinā |
tathā vinā lakṣmaṇasya kavacēna vr̥thā smr̥tam || 18 ||

tasmāt sadā narairjāpyaṁ kavacānāṁ catuṣṭayam |
ādau tu vāyuputrasya lakṣmaṇasya tataḥ param || 19 ||

tataḥ paṭēcca sītāyāḥ śrīrāmasya tataḥ param |
ēvaṁ sadā japanīyaṁ kavacānāṁ catuṣṭayam || 20 ||

iti śrī śatakōṭirāmāyaṇāntargata śrīmadānandarāmāyaṇē vālmikīyē manōharakāṇḍē śrī sītā kavacam |

Also Read:

Sri Sita Kavacham Lyrics in Hindi | English | Kannada | Telugu | Tamil

Sri Sita Kavacham Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top