Templesinindiainfo

Best Spiritual Website

shivastotrani in marathi

Abhayankaram Shivarakshaastotram Lyrics in Marathi

Abhayankaram Shiva Rakshaa Stotram in Marathi: ॥ अभयङ्करं शिवरक्षास्तोत्रम ॥ अभयङ्करं शिवरक्षास्तोत्रम । अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः, श्रीसदाशिवो देवता, अनुष्टुप छन्दः, श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥ चरितं देवदेवस्य महादेवस्य पावनम । अपारं परमोदारं चतुर्वर्गस्य साधनम ॥ 1 ॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ 2 ॥ गङ्गाधरः शिरः पातु भालमर्धेन्दुशेखरः । नयने […]

Shri Kashivishvanatha Stotram Lyrics in Marathi

Sri Kashi Vishwanath Stotram in Marathi: ॥ श्री काशीविश्वनाथ स्तोत्रम ॥ कण्ठे यस्य लसत्कराळगरळं गङ्गाजलं मस्तके वामाङ्गे गिरिराजराजतनया जाया भवानी सती । नन्दिस्कन्दगणाधिराजसहिता श्रीविश्वनाथप्रभुः काशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गळम ॥ 1 ॥ यो देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगै- र्नागर्भूतलवासिभिर्द्विजवरैः संसेवितः सिद्धये । या गङ्गोत्तरवाहिनी परिसरे तीर्थैरसङ्ख्यैर्वृता सा काशी त्रिपुरारिराजनगरी देयात्सदा मङ्गळम ॥ 2 ॥ तीर्थानां प्रवरा मनोरथकरी संसारपारापरानन्दा नन्दिगणेश्वरैरुपहिता देवैरशेषैः स्तुता । […]

Shivastavarajah Lyrics in Marathi

Shiva Stavarajah in Marathi: ॥ शिवस्तवराज ॥ सूत उवाच ॥ एकदा नारदो योगी परानुग्रहतत्परः । विमत्सरो वीतरागो ब्रह्मलोकमुपाययौ ॥ 1 ॥ तत्र दृष्ट्वा समासीनं विधातारं जगत्पतिम । प्रणम्य शिरसा भूमौ कृताञ्जलिरभाषत ॥ 2 ॥ नारद उवाच ॥ ब्रह्मञ्जगत्पते तात नतोऽस्मि त्वत्पदाम्बुजम । कृपया परया देव यत्पृच्छामि तदुच्यताम ॥ 3 ॥ श्रुतिशास्त्रपुराणानि त्वदास्यात्संश्रुतानि च । तथापि […]

Gaurigirisha Stotram Lyrics in Marathi

Gaurigirisha Stotram in Marathi: ॥ गौरीगिरीश स्तोत्रम ॥ चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदा भक्तौघप्रतिपालने निजतनुच्छायाजितार्कायुतौ । शृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधी कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 1 ॥ अन्योन्यार्चनतत्परौ मधुरवाक्सन्तोषितान्योन्यकौ चन्द्रार्धांचितशेखरा प्रणमतामिष्टर्थदौ सत्वरम । शृङ्गाद्रिस्थविवाहमण्डपगतौ शृङ्गारजन्मावनी कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 2 ॥ सौन्दर्येण परस्परं प्रमुदितावन्योन्यचित्तस्थितौ राकाचन्द्रसमानवक्त्रकमलौ पादाब्जकालङ्कृतौ । शृङ्गाद्रिस्थविवाहमण्डपगतौ गङ्गातटावासिनौ कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ 3 […]

Shivapadadi Keshanta Varnana Stotram Lyrics in Marathi

Shivapadadi Keshanta Varnana Stotram in Marathi: ॥ शिवपादादि केशान्त वर्णन स्तोत्रम ॥ कल्याणं नो विधत्तां कटकतटलसत्कल्पवाहीनिकुञ्ज- क्रीडासंसक्तविद्याधरनिवहवधूगीतरुद्रापदानः। तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी कैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः ॥ 1 ॥ यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यत्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः । मौर्वी दर्वीकराणामपि च परिवृढः पूस्रयी सा च लक्ष्यं सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ 2 ॥ आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः । […]

Shivakeshadi Padanta Varnana Stotram Lyrics in Marathi

Shivakeshadi Padanta Varnana Stotram in Marathi: ॥ शिवकेशादि पादान्त वर्णन स्तोत्रम ॥ देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्यत- प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः । दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥ 1 ॥ कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम । अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य- ज्जाह्नव्याभं मृडानीकमितरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम ॥ 2 ॥ क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसङ्क्रान्तलाक्षा- बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्नमाणिक्यशोभम । मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मस्तकं स्तादस्तोकापत्तिकऋत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥ 3 ॥ भूत्यै […]

Aparadhabanjana Stotram Lyrics in Marathi

Aparadhabanjana Stotram in Marathi: ॥ अपराध भञ्जन स्तोत्रम ॥ शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमपि वरं दक्षिणाङ्गे वहन्तम । नागं पाशं च घण्टां डमरुकसहितं चाङ्कुशं वामभागे नानालङ्कारदीप्तं स्फटिकमणिनिभं पार्वतीशं भजामि ॥ 1 ॥ वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं […]

Nirvana Shatakam Stotra Lyrics in Marathi and Meaning

Adi Shankaracharya has composed Nirvana Shatakam Stotram. Shatakam is a Sanskrit word that means Six and the Nirvana Shatkam Sloka comprises of Six Stanzas. Nirvanasatakam Stotram repeats the word “Shivoham” which means “I am Shiva”. Nirvaana Shatkam / Nirvana Shatkam was written by Annamacharya Adi Shankaracharya. Nirvana Shatakam Stotra Lyrics in Marathi: ॥ निर्वाणषट्कम ॥ […]

Bhakta Sharana Stotram Lyrics in Marathi

Bhakta Sharana Stotram in Marathi: ॥ भक्तशरणस्तोत्रम ॥ भक्त शरण स्तोत्रम आर्द्रातःकरणस्त्वं यस्मादीशान भक्तवृन्देषु । आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥ 1 ॥ द्रष्ट्रुंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः । मा भीरस्त्विति शंभो मध्ये तिर्यग्गतागतैर्ब्रूषे ॥ 2 ॥ प्रकरोति करुणयार्द्रान शंभुर्नम्रानिति प्रबोधाय । घर्मोऽयं किल लोकानार्द्रान कुरुतेऽद्य गौरीश ॥ 3 ॥ आर्द्रानटेशस्य मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम । आर्द्रर्क्ष एवोत्सव माह […]

Shrikalantaka Ashtakam Lyrics in Marathi

Shrikalantaka Ashtakam in Marathi: ॥ श्रीकालान्तकाष्टकम ॥ श्रीकालान्तक अष्टकम कमलापतिमुखसुरवरपूजित काकोलभासितग्रीव । काकोदरपतिभूषण कालान्तक पाहि पार्वतीनाथ ॥ 1 ॥ कमलाभिमानवारणदक्षाङ्घ्रे विमलशेमुषीदायिन । नतकामितफलदायक कालान्तक पाहि पार्वतीनाथ ॥ 2 ॥ करुणासागर शंभो शरणागतलोकरक्षणधुरीण । कारण समस्तजगतां कालान्तक पाहि पार्वतीनाथ ॥ 3 ॥ प्रणतार्तिहरणदक्ष प्रणवप्रतिपाद्य पर्वतावास । प्रणमामि तव पदाब्जे कालान्तक पाहि पार्वतीनाथ ॥ 4 ॥ मन्दारनतजनानां […]

Scroll to top