Templesinindiainfo

Best Spiritual Website

shivastotrani in marathi

Shambhustavah Lyrics in Marathi

Shambhu Stavah in Marathi: ॥ शंभुस्तव ॥ शंभुस्तवः । कैलासशैलनिलयात्कलिकल्मषघ्ना- च्चन्द्रार्धभूषितजटाद्वटमूलवासात । नम्रोत्तमाङ्गविनिवेशितहस्तपद्मा- च्छंभोः परं किमपि दैवमहं न जाने ॥ 1 ॥ नाकाधिनाथकरपल्लवसेविताङ्घ्रे- र्नागास्यषण्मुखविभासितपार्श्वभागात । निर्व्याजपूर्णकरुणान्निखिलामरेड्या- च्छंभोः परं किमपि दैवमहं न जाने ॥ 2 ॥ मौनीन्द्ररक्षणकृते जितकालगर्वात- पापाब्धिशोषणविधौ जितवाडवाग्नेः। माराङ्गभस्मपरिलेपनशुक्लगात्रा- च्छंभोः परं किमपि दैवमहं न जाने ॥ 3 ॥ विज्ञानमुद्रितकराच्छरदिन्दुशुभ्रा- द्विज्ञानदाननिरताज्जडपङ्क्तयेऽपि । वेदान्तगेयचरणाद्विधिविष्णुसेव्या- च्छंभोः परं […]

Kalabhairava Ashtakam Lyrics in Marathi

Kala Bhairava in Marathi: ॥ कालभैरव अष्टकम ॥ देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथ कालभैरवं भजे ॥ 1 ॥ भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम । कालकालमंबुजाक्षमक्षशूलमक्षरं काशिका पुराधिनाथ कालभैरवं भजे ॥ 2 ॥ शूलटङ्कपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम । भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिका पुराधिनाथ कालभैरवं भजे ॥ 3 ॥ भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम । विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथ […]

Shivabhujanga Prayata Stotram Lyrics in Marathi

Shivabhujanga Prayata Stotram in Marathi: ॥ शिवभुजङ्ग प्रयात स्तोत्रम ॥ यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः । तदा मन्मनस्त्वत्पदांभोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ 1 ॥ यदा दुर्निवारव्यथोऽहं शयनो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः । तदा जह्नुकन्याजलालङ्कृतं ते जटामण्डलं मन्मनोमन्दिरं स्यात ॥ 2 ॥ यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति । तदा देवदेवेश गौरीश शंभो नमस्ते शिवायेत्यजस्रं […]

Shankara Ashtakam Lyrics in Marathi

शङ्कर अष्टकम Lyrics in Marathi: हे वामदेव शिवशङ्कर दीनबन्धो काशीपते पशुपते पशुपाशनाशिन । हे विश्वनाथ भवबीज जनार्तिहारिन संसारदुःखगहनाज्जगदीश रक्ष ॥ 1 ॥ हे भक्तवत्सल सदाशिव हे महेश हे विश्वतात जगदाश्रय हे पुरारे । गौरीपते मम पते मम प्राणनाथ संसारदुःखगहनाज्जगदीश रक्ष ॥ 2 ॥ हे दुःखभञ्जक विभो गिरिजेश शूलिन हे वेदशास्त्रविनिवेद्य जनैकबन्धो । हे व्योमकेश भुवनेश […]

Shiva Ashtakam Lyrics in Marathi Slok

Shivashtakam in Marathi: ॥ शिव अष्टकम ॥ प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम । भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शंभुमीशानमीडे ॥ 1 ॥ गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम । जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शंभुमीशानमीडे ॥ 2 ॥ मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषाधरं तम । अनादिं ह्यपारं महामोहमारं शिवं शङ्करं शंभुमीशानमीडे ॥ 3 ॥ तटाधोनिवासं महाट्टाट्टहासं महापापनाशं […]

Dvadasha Jyotirlinga Smaranam Lyrics in Marathi

Dwadasha Jyotirlinga Smaranam in Marathi: ॥ द्वादश ज्योतिर्लिङ्ग स्मरणम ॥ सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम । उज्जयिन्यां महाकाळमोङ्कारममलेश्वरम ॥ 1 ॥ परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम । सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥ 2 ॥ वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे । हिमालयॆ तु केदारं घुसृणेशं शिवालये ॥ 4 ॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः । […]

Ishvara Prarthana Stotram Lyrics in Marathi

Ishvara Prarthana Stotram in Marathi: \॥ ईश्वर प्रार्थना स्तोत्रम ॥ ईश्वरं शरणं यामि क्रोधमोहादिपीडितः । अनाथं पतितं दीनं पाहि मां परमेश्वर ॥ 1 ॥ प्रभुस्त्वं जगतां स्वामिन वश्यं सर्वं तवास्ति च । अहमज्ञो विमूढोऽस्मि त्वां न जानामि हे प्रभो ॥ 2 ॥ ब्रह्मा त्वं च तथा विष्णुस्त्वमेव च महेश्वरः । तव तत्त्वं न जानामि पाहि […]

Asitakrutam Shivastotram Lyrics in Marathi

Asitakrutam Shiva Stotram in Marathi: ॥ असितकृतं शिवस्तोत्रम ॥ असित उवाच ॥ जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च । योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥ 1 ॥ मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन । मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥ 2 ॥ कालरूपं कलयतां कालकालेश कारण । कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥ 3 ॥ गुणातीत गुणाधार गुणबीज गुणात्मक […]

Parvathi Vallabha Ashtakam Lyrics in Hindi

Parvathi Vallabha Ashtakam in Hindi: ॥ श्री पार्वतीवल्लभाष्टकम् ॥ नमो भूतनाथं नमो देवदेवं नमः कालकालं नमो दिव्यतेजम् । नमः कामभस्मं नमश्शान्तशीलं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ १ ॥ सदा तीर्थसिद्धं सदा भक्तरक्षं सदा शैवपूज्यं सदा शुभ्रभस्मम् । सदा ध्यानयुक्तं सदा ज्ञानतल्पं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ २ ॥ श्मशानं शयानं महास्थानवासं शरीरं गजानां सदा चर्मवेष्टम् । पिशाचं […]

Chandrachoodaalaa Ashtakam Lyrics in Marathi

Chandrachoodaalaa Ashtakam in Marathi: ॥ चन्द्रचूडाला अष्टकम ॥ यमनियमाद्यङ्गयुतैर्योगैर्यत्पादपङ्कजं द्रष्टुम । प्रयतन्ते मुनिवर्यास्तमहं प्रणमामि चन्द्रचूडालम ॥ 1 ॥ यमगर्वभञ्जनचणं नमतां सर्वेष्टदानधौरेयम । शमदमसाधनसंपल्लभ्यं प्रणमामि चन्द्रचूडालम ॥ 2 ॥ यं द्रोणबिल्वमुख्यैः पूजयतां द्वारि मत्तमातङ्गाः । कण्ठे लसन्ति विद्यास्तमहं प्रणमामि चन्द्रचूडालम ॥ 3 ॥ नलिनभवपद्मनेत्रप्रमुखामरसेव्यमानपदपद्मम । नतजनविद्यादानप्रवणं प्रणमामि चन्द्रचूडालम ॥ 4 ॥ नुतिभिर्देववराणां मुखरीकृतमन्दिरद्वारम । स्तुतमादिमवाक्ततिभिः सततं […]

Scroll to top