Templesinindiainfo

Best Spiritual Website

Vedasaara Shivastava Stotram / Shankaraachaarya Virachito Lyrics in Marathi

Vedasaara Shivastava Stotram / Shankaraachaarya Virachito in Marathi:

॥ वेदसार शिवस्तव स्तोत्रम ॥
(छंकराचार्य विरचितो)

पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम ।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम ॥ 1 ॥

महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम ।
विरूपाक्षमिन्द्वर्कवह्निं त्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम ॥ 2 ॥

गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम ।
भवं भास्वरं भस्मना भूषिताङ्गं भवानीकळत्रं भजे पञ्चवक्त्रम ॥ 3 ॥

शिवाकान्त शंभो शशाङ्कार्धमौले महेशान शूलिन जटाजूटधारिन ।
त्वमेको जगद्व्यापको विश्वरूप प्रसीद प्रसीद प्रभो पूर्णरूप ॥ 4 ॥

परात्मानमेकं जगद्बीजमाद्यं निरीहं निराकारमोङ्कारवेद्यम ।
यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम ॥ 5 ॥

न भूमिर्न चापो न वह्निर्न वायुर्न चाकाशमास्ते न तन्द्रा न निद्रा ।
न ग्रीष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥ 6 ॥

अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम ।
तुरीयं तमः पारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम ॥ 7 ॥

नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते !
नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ 8 ॥

प्रभो शूलपाणे विभो विश्वनाथ महादेव शंभो महेश त्रिनेत्र ।
शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥ 9 ॥

शंभो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन ।
काशीपते करुणया जगदेतदेकस्त्वं हंसि पासि विदधासि महेश्वरोऽसि ॥ 10 ॥

त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगनमृड विश्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश लिङ्गात्मकं हर चराचरविश्वरूपिन ॥ 11 ॥

इति श्रीमच्छंकराचार्यविरचितो वेदसारशिवस्तवः संपूर्णः ॥

Also Read:

Vedasaara Shivastava Stotram / Shankaraachaarya Virachito Lyrics in Marathi | GujaratiBengali | Kannada

Vedasaara Shivastava Stotram / Shankaraachaarya Virachito Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top