Templesinindiainfo

Best Spiritual Website

Yajnvalkya Gita From Mahabharat Shanti Parva Ch 310-318 in English

Yajnvalkya Gita From Mahabharat Shanti Parva Ch 310-318 in English:

॥ yaajnyavalkyageetaa mahaabhaarate shaantiparve adhyaaya 310-318 ॥
310/298
yudhisht’hira uvaacha

dharmaadharmavimuktam yadvimuktam sarvasamshrayaat ।
yanmamri’tyuvimuktam cha vimuktam punyapaapayoh’ ॥ 1 ॥

yachchhivam nityamabhayam nityam chaaksharamavyayam ।
shuchi nityamanaayaasam tadbhavaanvaktumarhati ॥ 2 ॥

bheeshma uvaacha

atra te vartayishye’hamitihaasam puraatanam ।
yaajnyavalkyasya samvaadam janakasya cha bhaarata ॥ 3 ॥

yaajnyavalkyamri’shishresht’ham daivaraatirmayaa yashah’ ।
paprachchha janako raajaa prashnam prashnavidaam varah’ ॥ 4 ॥

kateendriyaani viprarshe kati prakri’tayah’ smri’taah’ ।
kimavyaktam param brahma tasmaachcha paratastu kim ॥ 5 ॥

prabhavam chaapyayam chaiva kaalasankhyaam tathaiva cha ।
vaktumarhasi viprendra tvadanugraha kaankshinah’ ॥ 6 ॥

ajnyaanaatparipri’chchhaami tvam hi jnyaanamayo nidhih’ ।
tadaham shrotumichchhaami sarvametadasamshayam ॥ 7 ॥

yaajnyavalkya uvaacha

shrooyataamavanee paala yadetadanupri’chchhasi ।
yogaanaam paramam jnyaanam saankhyaanaam cha visheshatah’ ॥ 8 ॥

na tavaaviditam kim chinmaam tu jijnyaasate bhavaan ।
pri’sht’ena chaapi vaktavyamesha dharmah’ sanaatanah’ ॥ 9 ॥

astau prakri’tayah’ proktaa vikaaraashchaapi sodasha ।
atha sapta tu vyaktaani praahuradhyaatmachintakaah’ ॥ 10 ॥

avyaktam cha mahaamshchaiva tathaahankaara eva cha ।
pri’thivee vaayuraakaashamaapo jyotishcha panchamam ॥ 11 ॥

etaah’ prakri’tayastvastau vikaaraanapi me shri’nu ।
shrotram tvakchaiva chakshushcha jihvaa ghraanam cha panchamam ॥ 12 ॥

shabdasparshau cha roopam cha raso gandhastathaiva cha ।
vaakcha hastau cha paadau cha paayurmedhram tathaiva cha ॥ 13 ॥

ete visheshaa raajendra mahaabhooteshu panchasu ।
buddheendriyaanyathaitaani savisheshaani maithila ॥ 14 ॥

manah’ sodashakam praahuradhyaatmagatichintakaah’ ।
tvam chaivaanye cha vidvaamsastattvabuddhivishaaradaah’ ॥ 15 ॥

avyaktaachcha mahaanaatmaa samutpadyati paartiva ।
prathamam sargamityetadaahuh’ praadhaanikam budhaah’ ॥ 16 ॥

mahatashchaapyahankaara utpadyati naraadhipa ।
dviteeyam sargamityaahuretadbuddhyaatmakam smri’tam ॥ 17 ॥

ahankaaraachcha sambhootam mano bhootagunaatmakam ।
tri’teeyah’ sarga ityesha aahankaarika uchyate ॥ 18 ॥

manasastu samudbhootaa mahaabhootaa naraadhipa ।
chaturtham sargamityetanmaanasam parichakshate ॥ 19 ॥

shabdah’ sparshashcha roopam cha raso gandhastathaiva cha ।
panchamam sargamityaahurbhautikam bhootachintakaah’ ॥ 20 ॥

shrotram tvakchaiva chakshushcha jihvaa ghraanam cha panchamam ।
sargam tu sasthamityaahurbahu chintaatmakam smri’tam ॥ 21 ॥

adhah’ shrotrendriya graama utpadyati naraadhipa ।
saptamam sargamityaahuretadaindriyakam smri’tam ॥ 22 ॥

oordhvasrotastathaa tiryagutpadyati naraadhipa ।
astamam sargamityaahuretadaarjavakam budhaah’ ॥ 23 ॥

tiryaksrotastvadhah’ srota utpadyati naraadhipa ।
navamam sargamityaahuretadaarjavakam budhaah’ ॥ 24 ॥

etaani nava sargaani tattvaani cha naraadhipa ।
chaturvimshatiruktaani yathaa shrutinidarshanaat ॥ 25 ॥

ata oordhvam mahaaraaja gunasyaitasya tattvatah’ ।
mahaatmabhiranuproktaam kaalasankhyaam nibodha me ॥ 26 ॥

311/299
yaajnyavalkya uvaacha

avyaktasya narashresht’ha kaalasankhyaam nibodha me ।
pancha kalpasahasraani dvigunaanyaharuchyate ॥ 1 ॥

raatriretaavatee chaasya pratibuddho naraadhipa ।
sri’jatyoshadhimevaagre jeevanam sarvadehinaam ॥ 2 ॥

tato brahmaanamasri’jaddhairanyaanda samudbhavam ।
saa moortih’ sarvabhootaanaamityevamanushushruma ॥ 3 ॥

samvatsaramushitvaande nishkramya cha mahaamunih’ ।
sandadhe’rdham maheem kri’tsnaam divamardham prajaapatih’ ॥ 4 ॥

dyaavaapri’thivyorityesha raajanvedeshu pathyate ।
tayoh’ shakalayormadhyamaakaashamakarotprabhuh’ ॥ 5 ॥

etasyaapi cha sankhyaanam vedavedaangapaaragaih’ ।
dasha kalpasahasraani paadonaanyaharuchyate ।
raatrimetaavateem chaasya praahuradhyaatmachintakaah’ ॥ 6 ॥

sri’jatyahankaaramri’shirbhootam divyaatmakam tathaa ।
chaturashchaaparaanputraandehaatpoorvam mahaanri’shih’ ।
te vai pitri’bhyah’ pitarah’ shrooyante raajasattama ॥ 7 ॥

devaah’ pitree’naam cha sutaa devairlokaah’ samaavri’taah’ ।
charaacharaa narashresht’ha ityevamanushushruma ॥ 8 ॥

paramesht’hee tvahankaaro’sri’jadbhootaani panchadhaa ।
pri’thivee vaayuraakaashamaapo jyotishcha panchamam ॥ 9 ॥

etasyaapi nishaamaahustri’teeyamiha kurvatah’ ।
pancha kalpasahasraani taavadevaaharuchyate ॥ 10 ॥

shabdah’ sparshashcha roopam cha raso gandhashcha panchamah’ ।
ete visheshaa raajendra mahaabhooteshu panchasu ।
yairaavisht’aani bhootaani ahanyahani paarthiva ॥ 11 ॥

anyonyam spri’hayantyete anyonyasya hite rataah’ ।
anyonyamabhimanyante anyonyaspardhinastathaa ॥ 12 ॥

te vadhyamaanaa anyonyam gunairhaaribhiravyayaah’ ।
ihaiva parivartante tiryagyonipraveshinah’ ॥ 13 ॥

treeni kalpasahasraani eteshaam aharuchyate ।
ratriretaavatee chaiva manasashcha naraadhipa ॥ 14 ॥

manashcharati raajendra charitam sarvamindriyaih’ ।
na chendriyaani pashyanti mana evaatra pashyati ॥ 15 ॥

chakshuh’ pashyati roopaani manasaa tu na chakshushaa ।
manasi vyaakule chakshuh’ pashyannapi na pashyati ।
tathendriyaani sarvaani pashyanteetyabhichakshate ॥ 16 ॥

manasyuparate raajannindriyoparamo bhavet ।
na chendriyavyuparame manasyuparamo bhavet ।
evam manah’ pradhaanaani indriyaani vibhaavayet ॥ 17 ॥

indriyaanaam hi sarveshaameeshvaram mana uchyate ।
etadvishanti bhootaani sarvaaneeha mahaayashah’ ॥ 18 ॥

312/300
yaajnyavalkya uvaacha

tattvaanaam sarga sankhyaa cha kaalasankhyaa tathaiva cha ।
mayaa proktaanupoorvyena samhaaramapi me shri’nu ॥ 1 ॥

yathaa samharate jantoonsasarja cha punah’ punah’ ।
anaadinidhano brahmaa nityashchaakshara eva cha ॥ 2 ॥

ahah’ kshayamatho buddhvaa nishi svapnamanaastathaa ।
chodayaamaasa bhavagaanavyakto’ham kri’tam naram ॥ 3 ॥

tatah’ shatasahasraamshuravyaktenaabhichoditah’ ।
kri’tvaa dvaadashadhaatmaanamaadityo jvaladagnivat ॥ 4 ॥

chaturvidham prajaa jaalam nirdahatyaashu tejasaa ।
yaraayvanda svedajaatamudbhijjam cha naraadhipa ॥ 5 ॥

etadunmesha maatrena vinisht’am sthaanu jangamam ।
koormapri’sht’hasamaa bhoomirbhavatyatha samantatah’ ॥ 6 ॥

yagaddagdhvaamita balah’ kevalam jagateem tatah’ ।
ambhasaa balinaa kshipramaapooryata samantatah’ ॥ 7 ॥

tatah’ kaalaagnimaasaadya tadambho yaati sankshayam ।
vinaste’mbhasi raajendra jaajvaleetyanalo mahaa ॥ 8 ॥

tamaprameyo’tibalam jvalamaanam vibhaavasum ।
ooshmaanam sarvabhootaanaam saptaarchishamathaanjasaa ॥ 9 ॥

bhakshayaamaasa balavaanvaayurastaatmako balee ।
vicharannamitapraanastiryagoordhvamadhastathaa ॥ 10 ॥

tamapratibalam bheemamaakaasham grasate”tmanaa ।
aakaashamapyatinadanmano grasati chaarikam ॥ 11 ॥

mano grasati sarvaatmaa so’hankaarah’ prajaapatih’ ।
ahankaaram mahaanaatmaa bhootabhavya bhavishyavit ॥ 12 ॥

tamapyanupamaatmaanam vishvam shambhah’ prajaapatih’ ।
animaa laghimaa praaptireeshaano jyotiravyayah’ ॥ 13 ॥

sarvatah’ paani paadaantah’ sarvato’kshishiromukhah’ ।
sarvatah’ shrutimaam’lloke sarvamaavri’tya tisht’hati ॥ 14 ॥

hri’dayam sarvabhootaanaam parvano’ngusht’ha maatrakah’ ।
anugrasatyanantam hi mahaatmaa vishvameeshvarah’ ॥ 15 ॥

tatah’ samabhavatsarvamakshayaavyayamavranam ।
bhootabhavya manushyaanaam srasht’aaramanagham tathaa ॥ 16 ॥

esho’pyayaste raajendra yathaavatparibhaasitah’ ।
adhyaatmamadhibhootam cha adhidaivam cha shrooyataam ॥ 17 ॥

313/301
yaajnyavalkya uvaacha

paadaavadhyaatmamityaahurbraahmanaastattvadarshinah’ ।
gantavyamadhibhootam cha vishnustatraadhidaivatam ॥ 1 ॥

paayuradhyaatmamityaahuryathaatattvaartha darshinah’ ।
visargamadhibhootam cha mitrastatraadhidaivatam ॥ 2 ॥

upastho’dhyaatmamityaahuryathaayoganidarshanam ।
adhibhootam tathaanando daivatam cha prajaapatih’ ॥ 3 ॥

hastaavadhyaatmamityaahuryathaa saankhyanidarshanam ।
kartavyamadhibhootam tu indrastatraadhidaivatam ॥ 4 ॥

vaagadhyaatmamiti praahuryathaa shrutinidarshanam ।
vaktavyamadhibhootam tu vahnistatraadhidaivatam ॥ 5 ॥

chakshuradhyaatmamityaahuryathaa shrutinidarshanam ।
roopamatraadhibhootam tu sooryastatraadhidaivatam ॥ 6 ॥

shrotramadhyaatmamityaahuryathaa shrutinidarshanam ।
shabdastatraadhibhootam tu dishastatraadhidaivatam ॥ 7 ॥

yihvaamadhyaatmamityaahuryathaatattvanidarshanam ।
rasa evaadhibhootam tu aapastatraadhidaivatam ॥ 8 ॥

ghraanamadhyaatmamityaahuryathaa shrutinidarshanam ।
gandha evaadhibhootam tu pri’thivee chaadhidaivatam ॥ 9 ॥

tvagadhyaatmamiti praahustattvabuddhivishaaradaah’ ।
sparsha evaadhibhootam tu pavanashchaadhidaivatam ॥ 10 ॥

mano’dhyaatmamiti praahuryathaa shrutinidarshanam ।
mantavyamadhibhootam tu chandramaashchaadhidaivatam ॥ 11 ॥

ahankaarikamadhyaatmamaahustattvanidarshanam ।
abhimaano’dhibootam tu bhavastatraadhidaivatam ॥ 12 ॥

buddhiradhyaatmamityaahuryathaa veda nidarshanam ।
boddhavyamadhibhootam tu kshetrajnyo’traadhidaivatam ॥ 13 ॥

eshaa te vyaktato raajanvibhootiranuvarnitaa ।
aadau madhye tathaa chaante yathaatattvena tattvavit ॥ 14 ॥

prakri’tirgunaanvikurute svachchhandenaatma kaamyayaa ।
kreedaartham tu mahaaraaja shatasho’tha sahasrashah’ ॥ 15 ॥

yathaa deepasahasraani deepaanmarthaayprakurvate ।
prakri’tistathaa vikurute purushasya gunaanbahoon ॥ 16 ॥

sattvamaananda udrekah’ preetih’ praakaashyameva cha ।
sukham shuddhitvamaarogyam santoshah’ shraddadhaanataa ॥ 17 ॥

akaarpanyamasamrambhah’ kshamaa dhri’tirahimsataa ।
samataa satyamaanri’nyam maardavam hreerachaapalam ॥ 18 ॥

shauchamaarjavamaachaaramalaulyam hri’dya sambhramah’ ।
isht’aanisht’a viyogaanaam kri’taanaamavikatthanam ॥ 19 ॥

daanena chaanugrahanamaspri’haarthe paraarthataa ।
sarvabhootadayaa chaiva sattvasyaite gunaah’ smri’taah’ ॥ 20 ॥

rajogunaanaam sanghaato roopamaishvaryavigrahe ।
atyaashitvamakaarunyam sukhaduh’khopasevanam ॥ 21 ॥

paraapavaadeshu ratirvivaadaanaam cha sevanam ।
ahankaarastvasatkaarashchaintaa vairopasevanam ॥ 22 ॥

paritaapo’paharanam hreenaasho’naarjavam tathaa ।
bhedah’ parushataa chaiva kaamakrodhau madastathaa ।
darpo dvesho’tivaadashcha ete proktaa rajogunaah’ ॥ 23 ॥

taamasaanaam tu sanghaatam pravakshyaamyupadhaaryataam ।
moho’prakaashastaamisramandhataamisra sanjnyitam ॥ 24 ॥

maranam chaandhataamisram taamisram krodha uchyate ।
tamaso lakshanaaneeha bhakshaanaamabhirochanam ॥ 25 ॥

bhojanaanaanaparyaaptistathaa peyeshvatri’ptataa ।
gandhavaaso vihaareshu shayaneshvaasaneshu cha ॥ 26 ॥

divaa svapne vivaade cha pramaadeshu cha vai ratih’ ।
nri’tyavaaditrageetaanaamajnyaanaachchhraddadhaanataa ।
dvesho dharmavisheshaanaamete vai taamasaa gunaah’ ॥ 27 ॥

314/302
yaajnyavalkya uvaacha

ete pradhaanasya gunaastrayah’ purushasattama ।
kri’tsnasya chaiva jagatastisht’hantyanapagaah’ sadaa ॥ 1 ॥

shatadhaa sahasradhaa chaiva tathaa shatasahasradhaa ।
kotishashcha karotyesha pratyagaatmaanamaatmanaa ॥ 2 ॥

saattvikasyottamam sthaanam raajasasyeha madhyamam ।
taamasasyaadhamam sthaanam praahuradhyaatmachintakaah’ ॥ 3 ॥

kelaveneha punyena gatimoordhvaamavaapnuyaat ।
punyapaapenamaanushyamadharmenaapyadho gatim ॥ 4 ॥

dvandvameshaam trayaanaam tu samnipaatam cha tattvatah’ ।
sattvasya rajasashchaiva tamasashcha shri’nushva me ॥ 5 ॥

sattvasya tu rajo dri’sht’am rajasashcha tamastathaa ।
tamasashcha tathaa sattvam sattvasyaavyaktameva cha ॥ 6 ॥

avyaktasattvasamyukto devalokamavaapnuyaat ।
rajah’ sattvasamaayukto manushyeshoopapadyate ॥ 7 ॥

rajastamo bhyaam samyuktastiryagyonishu jaayate ।
rajastaamasasattvaishcha yukto maanushyamaapnuyaat ॥ 8 ॥

punyapaapaviyuktaanaam sthaanamaahurmaneesinaam ।
shaasvatam chaavyayam chaiva aksharam chaabhayam cha yat ॥ 9 ॥

nyaaninaam sambhavam shresht’ham sthaanamavranamachyutam ।
ateendriyamabeelam cha janmamri’tyutamo nudam ॥ 10 ॥

avyaktastham param yattatpri’sht’haste’ham naraadhipa ।
sa esha prakri’tisht’ho hi tasthurityabhidheeyate ॥ 11 ॥

achetanashchaisha matah’ prakri’tisht’hashcha paarthiva ।
etenaadhisht’hitashchaiva sri’jate samharatyapi ॥ 12 ॥

janaka uvaacha

anaadinidhanaavetaavubhaaveva mahaamune ।
amoortimantaavachalaavaprakampyau cha nirvranau ॥ 13 ॥

agraahyaavri’shishaardoola kathameko hyachetanah’ ।
chetanaavaamstathaa chaikah’ kshetrajnya iti bhaasitah’ ॥ 14 ॥

tvam hi viprendra kaartsnyena mokshadharmamupaasase ।
saakalyam mokshadharmasya shrotumichchhaami tattvatah’ ॥ 15 ॥

astitvam kevalatvam cha vinaa bhaavam tathaiva cha ।
tathaivotkramana sthaanam dehino’pi viyujyatah’ ॥ 16 ॥

kaalena yaddhi praapnoti sthaanam tadbroohi me dvija ।
saankhyajnyaanam cha tattvena pri’tha yogam tathaiva cha ॥ 17 ॥

arisht’aani cha tattvena vaktumarhasi sattama ।
viditam sarvametatte paanaavaamalakam yathaa ॥ 18 ॥

315/303
yaajnyavalkya uvaacha

na shakyo nirgunastaata gunee kartum vishaam pate ।
gunavaamshchaapyagunavaanyathaatattvam nibodha me ॥ 1 ॥

gunairhi gunavaaneva nirgunashchaagunastathaa ।
praahurevam mahaatmaano munayastattvadarshinah’ ॥ 2 ॥

gunasvabhaavastvavyakto gunaanevaabhivartate ।
upayunkte cha taaneva sa chaivaajnyah’ svabhaavatah’ ॥ 3 ॥

avyaktastu na jaaneete purusho jnyah’ svabhaavatah’ ।
na mattah’ paramasteeti nityamevaabhimanyate ॥ 4 ॥

anena kaaranenaitadavyaktam syaadachetanam ।
nityatvaadaksharatvaachcha ksharaanaam tattvato’nyathaa ॥ 5 ॥

yadaajnyaanena kurveeta gunasargam punah’ punah’ ।
yadaatmaanam na jaaneete tadaavyaktamihochyate ॥ 6 ॥

kartri’tvaachchaapi tattvaanaam tattvadharmee tathochyate ।
kartri’tvaachchaiva yoneenaam yonidharmaa tathochyate ॥ 7 ॥

kartri’tvaatprakri’teenaam tu tathaa prakri’tidharmitaa ।
kartri’tvaachchaapi beejaanaam beejadharmee tathochyate ॥ 8 ॥

gunaanaam prasavatvaachcha tathaa prasava dharmavaan ।
kartri’tvaatpralayaanaam cha tathaa pralaya dharmitaa ॥ 9 ॥

beelatvaatprakri’titvaachcha pralayatvaattathaiva cha ।
upekshakatvaadanyatvaadabhimaanaachcha kevalam ॥ 10 ॥

manyante yatayah’ shuddhaa adhyaatmavigatajvaraah’ ।
anityam nityamavyaktamevametaddhi shushruma ॥ 11 ॥

avyaktaikatvamityaahurnaanaatvam purushastathaa ।
sarvabhootadayaavantah’ kevalam jnyaanamaasthitaah’ ॥ 12 ॥

anyah’ sa purusho’vyaktastvadhruvo dhruvasanjnyikah’ ।
yathaa munja isheekaayaastathaivaitaddhi jaayate ॥ 13 ॥

anyam cha mashakam vidyaadanyachchodumbaram tathaa ।
na chodumbara samyogairmashakastatra lipyate ॥ 14 ॥

anya eva tathaa matsyastathaanyadudakam smri’tam ।
na chodakasya sparshena matsyo lipyati sarvashah’ ॥ 15 ॥

anyo hyagnirukhaapyanyaa nityamevamavaihi bhoh’ ।
na chopalipyate so’gnirukhaa samsparshanena vai ॥ 16 ॥

pushkaram tvanyadevaatra tathaanyadudakam smri’tam ।
na chodakasya sparshena lipyate tatra pushkaram ॥ 17 ॥

eteshaam saha samvaasam vivaasam chaiva nityashah’ ।
yathaatathainam pashyanti na nityam praakri’taa janaah’ ॥ 18 ॥

ye tvanyathaiva pashyanti na samyakteshu darshanam ।
te vyaktam nirayam ghoram pravishanti punah’ punah’ ॥ 19 ॥

saankhyadarshanametatte parisankhyaatamuttamam ।
evam hi parisankhyaaya saankhyaah’ kevalataam gataah’ ॥ 20 ॥

ye tvanye tattvakushalaasteshaametannidarshanam ।
atah’ param pravakshyaami yogaanaamapi darshanam ॥ 21 ॥

316/304
yaajnyavalkya uvaacha

saankhyajnyaanam mayaa proktam yogajnyaanam nibodha me ।
yathaa shrutam yathaadri’sht’am tattvena nri’pasattama ॥ 1 ॥

naasti saankya samam jnyaanam naasti yogasamam balam ।
taavubhaavekacharyau tu ubhaavanidhanau smri’tau ॥ 2 ॥

pri’thakpri’thaktu pashyanti ye’lpabuddhirataa naraah’ ।
vayam tu raajanpashyaama ekameva tu nishchayaat ॥ 3 ॥

yadeva yogaah’ pashyanti tatsaankhyairapi dri’shyate ।
ekam saankyam cha yogam cha yah’ pashyati sa tattvavit ॥ 4 ॥

rudra pradhaanaanaparaanviddhi yogaanparantapa ।
tenaiva chaatha dehena vicharanti disho dasha ॥ 5 ॥

yaavaddhi pralayastaata sookshmenaasta gunena vai ।
yogena lokaanvicharansukham samnyasya chaanagha ॥ 6 ॥

vedeshu chaasta gunitam yogamaahurmaneeshinah’ ।
sookshmamastagunam praahurnetaram nri’pasattama ॥ 7 ॥

dvigunam yogakri’tyam tu yogaanaam praahuruttamam ।
sagunam nirgunam chaiva yathaashaastranidarshanam ॥ 8 ॥

dhaaranaa chaiva manasah’ praanaayaamashcha paarthiva ।
praanaayaamo hi saguno nirgunam dhaaranam manah’ ॥ 9 ॥

yatra dri’shyeta munchanvai praanaanmaithila sattama ।
vaataadhikyam bhavatyeva tasmaaddhi na samaacharet ॥ 10 ॥

nishaayaah’ prathame yaame chodanaa dvaadasha smri’taah’ ।
madhye suptvaa pare yaame dvaadashaiva tu chodanaah’ ॥ 11 ॥

tadevamupashaantena daantenaikaanta sheelanaa ।
aatmaaraamena buddhena yoktavyo”tmaa na samshayah’ ॥ 12 ॥

panchaanaamindriyaanaam tu doshaanaakshipya panchadhaa ।
shabdam sparsham tathaaroopam rasam gandham tathaiva cha ॥ 13 ॥

pratibhaamapavargam cha pratisamhri’tya maithila ।
indriyagraamamakhilam manasyabhiniveshya ha ॥ 14 ॥

manastathaivaahankaare pratisht’haapya naraadhipa ।
ahankaaram tathaa buddhau buddhim cha prakri’taavapi ॥ 15 ॥

evam hi parisankhyaaya tato dhyaayeta kevalam ।
virajaska malam nityamanantam shuddhamavranam ॥ 16 ॥

tasthusham purusham sattvamabhedyamajaraamaram ।
shaashvatam chaavyayam chaiva eeshaanam brahma chaavyayam ॥ 17 ॥

yuktasya tu mahaaraaja lakshanaanyupadhaarayet ।
lakshanam tu prasaadasya yathaa tri’ptah’ sukham svapet ॥ 18 ॥

nivaate tu yathaa deepo jvaletsnehasamanvitah’ ।
nishchalordhva shikhastadvadyuktamaahurmaneeshinah’ ॥ 19 ॥

paashaana iva meghotthairyathaa bindubhiraahatah’ ।
naalam chaalayitum shakyastathaayuktasya lakshanam ॥ 20 ॥

shankhadundubhinirghoshairvividhairgeetavaaditaih’ ।
kriyamaanairna kampeta yuktasyaitannidarshanam ॥ 21 ॥

tailapaatram yathaa poornam karaabhyaam gri’hya poorushah’ ।
sopaanamaaruhedbheetastarjyamaano’si paanibhih’ ॥ 22 ॥

samyataatmaa bhayaatteshaam na paatraadbindumutsri’jet ।
tathaivottaramaanasya ekaagramanasastathaa ॥ 23 ॥

sthiratvaadindriyaanaam tu nishchalatvaattathaiva cha ।
evam yuktasya tu munerlakshanaanyupadhaarayet ॥ 24 ॥

sa yuktah’ pashyati brahma yattatparamamavyayam ।
mahatastamaso madhye sthitam jvalanasamnibham ॥ 25 ॥

etena kevalam yaati tyaktvaa dehamasaakshikam ।
kaalena mahataa raajanjshrutireshaa sanaatanee ॥ 26 ॥

etaddhi yogam yogaanaam kimanyadyogalakshanam ।
vijnyaaya taddhi manyante kri’takri’tyaa maneeshinah’ ॥ 27 ॥

317/305
yaajnyavalkya uvaacha

tathaivotkramamaanam tu shri’nushvaavahito nri’pa ।
padbhyaamutkramamaanasya vaishnavam sthaanamuchyate ॥ 1 ॥

yanghaabhyaam tu vasoondevaanaapnuyaaditi nah’ shrutam ।
yaanubhyaam cha mahaabhaagaandevaansaadhyaanavaapnuyaat ॥ 2 ॥

paayunotkramamaanastu maitram sthaanamavaapnuyaat ।
pri’thiveem jaghanenaatha oorubhyaam tu prajaapatim ॥ 3 ॥

paarshvaabhyaam maruto devaannaasaabhyaamindumeva cha ।
baahubhyaamindramityaahururasaa rudrameva cha ॥ 4 ॥

greevaayaastamri’shishresht’ham naramaapnotyanuttamam ।
vishve devaanmukhenaatha dishah’ shrotrena chaapnuyaat ॥ 5 ॥

ghraanena gandhavahanam netraabhyaam sooryameva cha ।
bhroobhyaam chaivaashvinau devau lalaatena pitree’natha ॥ 6 ॥

brahmaanamaapnoti vibhum moordhnaa devaagrajam tathaa ।
etaanyutkramana sthaanaanyuktaani mithileshvara ॥ 7 ॥

arisht’aani tu vakshyaami vihitaani maneesibhih’ ।
samvatsaraviyogasya sambhaveyuh’ shareerinah’ ॥ 8 ॥

yo’rundhateem na pashyeta dri’sht’apoorvaam kadaa chana ।
tathaiva dhruvamityaahuh’ poornendum deepameva cha ।
khand’aabhaasam dakshinataste’pi samvatsaraayushah’ ॥ 9 ॥

parachakshushi chaatmaanam ye na pashyanti paarthiva ।
aatmachhaayaa kri’tee bhootam te’pi samvatsaraayushah’ ॥ 10 ॥

atidyutiratiprajnyaa aprajnyaa chaadyutistathaa ।
prakri’tervikriyaapattih’ so maasaanmri’tyulakshanam ॥ 11 ॥

daivataanyavajaanaati braahmanaish cha virudhyate ।
kri’shna shyaava chhavi chhaayah’ so maasaanmri’tyulakshanam ॥ 12 ॥

sheernanaabhi yathaa chakram chhidram somam prapashyati ।
tathaiva cha sahasraamshum saptaraatrena mri’tyubhaaj ॥ 13 ॥

shavagandhamupaaghraati surabhim praapya yo narah’ ।
devataayatanasthastu so raatrena sa mri’tyubhaaj ॥ 14 ॥

karnanaasaavanamanam dantadri’sht’iviraagitaa ।
sanjnyaa lopo niroosmatvam sadyo mri’tyunidarshanam ॥ 15 ॥

akasmaachcha sravedyasya vaamamakshinaraadhipa ।
moordhatashchotpateddhoomah’ sadyo mri’tyunidarshanam ॥ 16 ॥

etaavanti tvarisht’aani viditvaa maanavo”tmavaan ।
nishi chaahani chaatmaanam yojayetparamaatmani ॥ 17 ॥

prateekshamaanastatkaalam yatkaalam prati tadbhavet ।
athaasya nesht’am maranam sthaatumichchhedimaam kriyaam ॥ 18 ॥

sarvagandhaanrasaamshchaiva dhaarayeta samaahitah’ ।
tathaa hi mri’tyum jayati tatparenaantaraatmanaa ॥ 19 ॥

sasaankhya dhaaranam chaiva viditvaa manujarshabha ।
yayechcha mri’tyum yogena tatparenaantaraatmanaa ॥ 20 ॥

gachchhetpraapyaakshayam kri’tsnamajanma shivamavyayam ।
shaashvatam sthaanamachalam dushpraapamakri’taatmabhih’ ॥ 21 ॥

318/306
yaajnyavalkya uvaacha

avyaktastham param yattatpri’sht’aste’ham naraadhipa ।
param guhyamimam prashnam shri’nushvaavahito nri’pa ॥ 1 ॥

yathaarsheneha vidhinaa charataavamatena ha ।
mayaadityaadavaaptaani yajoomsi mithilaadhipa ॥ 2 ॥

mahataa tapasaa devastapisht’hah’ sevito mayaa ।
preetena chaaham vibhunaa sooryenoktastadaanagha ॥ 3 ॥

varam vri’neeshva viprarshe yadisht’am te sudurlabham ।
tatte daasyaami preetaatmaa matprasaado hi durlabhah’ ॥ 4 ॥

tatah’ pranamya shirasaa mayoktastapataam varah’ ।
yajoomsi nopayuktaani kshipramichchhaami veditum ॥ 5 ॥

tato maam bhagavaanaaha vitarishyaami te dvija ।
sarasvateeha vaagbhootaa shareeram te pravekshyati ॥ 6 ॥

tato maamaaha bhagavaanaasyam svam vivri’tam kuru ।
vivri’tam cha tato me”syam pravisht’aa cha sarasvatee ॥ 7 ॥

tato vidahyamaano’ham pravisht’o’mbhastadaanagha ।
avijnyaanaadamarshaachcha bhaaskarasya mahaatmanah’ ॥ 8 ॥

tato vidahyamaanam maamuvaacha bhagavaanravih’ ।
muhoortam sahyataam daahastatah’ sheetee bhavishyati ॥ 9 ॥

sheetee bhootam cha maam dri’sht’vaa bhagavaanaaha bhaaskarah’ ।
pratisht’haasyati te vedah’ sottarah’ sakhilo dvija ॥ 10 ॥

kri’tsnam shatapatham chaiva praneshyasi dvijarshabha ।
tasyaante chaapunarbhaave buddhistava bhavishyati ॥ 11 ॥

praapsyase cha yadisht’am tatsaankya yogepsitam padam ।
etaavaduktvaa bhagavaanastamevaabhyavartata ॥ 12 ॥

tato’nuvyaahri’tam shrutvaa gate deve vibhaavasau ।
gri’hamaagatya samhri’sht’o’chintayam vai sarasvateem ॥ 13 ॥

tatah’ pravri’ttaatishubhaa svaravyanjana bhooshitaa ।
onkaaramaaditah’ kri’tvaa mama devee sarasvatee ॥ 14 ॥

tato’hamarghyam vidhivatsarasvatyai nyavedayam ।
tapataam cha varisht’haaya nishannastatparaayanah’ ॥ 15 ॥

tatah’ shatapatham kri’tsnam saharasya sasangraham ।
chakre saparishesham cha harshena paramena ha ॥ 16 ॥

kri’tvaa chaadhyayanam teshaam shishyaanaam shatamuttamam ।
vipriyaartham sashishyasya maatulalsya mahaatmanah’ ॥ 17 ॥

tatah’ sashishyena mayaa sooryeneva gabhastibhih’ ।
vyaapto yajnyo mahaaraaja pitustava mahaatmanah’ ॥ 18 ॥

mishato devalasyaapi tato’rdham hri’tavaanaham ।
svaveda dakshinaayaatha vimarde maatulena ha ॥ 19 ॥

sumantu naatha pailena tatha jaimininaa cha vai ।
pitraa te munibhishchaiva tato’hamanumaanitah’ ॥ 20 ॥

dasha pancha cha praaptaani yajoomsyarkaanmayaanagha ।
tathaiva lomaharshaachcha puraanamavadhaaritam ॥ 21 ॥

beejametatpuraskri’tya deveem chaiva sarasvateem ।
sooryasya chaanubhaavena pravri’tto’ham naraadhipa ॥ 22 ॥

kartum shatapatham vedamapoorvam kaaritam cha me ।
yathaabhilasitam maartham tathaa tachchopapaaditam ॥ 23 ॥

shishyaanaamakhilam kri’tsnamanujnyaatam sasangraham ।
sarve cha shishyaah’ shuchayo gataah’ paramaharshitaah’ ॥ 24 ॥

shaakhaah’ panchadashemaastu vidyaa bhaaskaradarshitaah’ ।
pratisht’haapya yathaakaamam vedyam tadanuchintayam ॥ 25 ॥

kimatra brahmanyamri’tam kim cha vedyamanuttamam ।
chintaye tatra chaagatya gandharvo maamapri’chchhata ॥ 26 ॥

vishvaavasustato raajanvedaantajnyaanakovidah’ ।
chaturvimshatikaanprashnaanpri’sht’vaa vedasya paarthiva ।
panchavimshatimam prashnam paprachchhaanvikshikeem tathaa ॥ 27 ॥

vishvaa vishvam tathaashvaashvam mitram varunameva cha ।
nyaanam jnyeyam tathaajnyo’jnyah’ kastapaa apataa tathaa ।
sooryaadah’ soorya iti cha vidyaavidye tathaiva cha ॥ 28 ॥

vedyaavedyam tathaa raajannachalam chalameva cha ।
apoorvamakshayam kshayyametatprashnamanuttamam ॥ 29 ॥

athoktashcha mayaa raajanraajaa gandharvasattamah’ ।
pri’sht’avaananupoorvena prashnamuttamamarthavat ॥ 30 ॥

muhoortam mri’shyataam taavadyaavadenam vichintaye ।
baadhamityeva kri’tvaa sa toosneem gandharva aasthitah’ ॥ 31 ॥

tato’nvachintayamaham bhooyo deveem sarasvateem ।
manasaa sa cha me prashno dadhno ghri’tamivoddhri’tam ॥ 32 ॥

tatropanishadam chaiva parishesham cha paarthiva ।
maghnaami manasaa taata dri’sht’vaa chaanveekshikeem paraam ॥ 33 ॥

chaturthee raajashaardoola vidyaishaa saamparaayikee ।
udeeritaa mayaa tubhyam panchavimshe’dhi dhisht’hitaa ॥ 34 ॥

athotastu mayaa raajanraajaa vishvaavasustadaa ।
shrooyataam yadbhavaanasmaanprashnam sampri’sht’avaaniha ॥ 35 ॥

vishvaa vishveti yadidam gandharvendraanupri’chchhasi ।
vishvaavyaktam param vidyaadbhootabhavya bhayankaram ॥ 36 ॥

trigunam gunakartri’tvaadashishvo nishkalastathaa ।
ashvastathaiva mithunamevamevaanudri’shyate ॥ 37 ॥

avyaktam prakri’tim praahuh’ purusheti cha nirgunam ।
tathaiva mitram purusham varunam prakri’tim tathaa ॥ 38 ॥

nyaanam tu prakri’tim praahurjnyeyam nishkalameva cha ।
ajnyashcha jnyashcha purushastasmaannishkala uchyate ॥ 39 ॥

kastapaa atapaah’ proktaah’ ko’sau purusha uchyate ।
tapaah’ prakri’tirityaahuratapaa nishkalah’ smri’tah’ ॥ 40 ॥

tathaivaavedyamavyaktam vedhah’ purusha uchyate ।
chalaachalamiti proktam tvayaa tadapi me shri’nu ॥ 41 ॥

chalaam tu prakri’tim praahuh’ kaaranam kshepa sargayoh’ ।
akshepa sargayoh’ kartaa nishchalah’ purushah’ smri’tah’ ॥ 42 ॥

ajaavubhaavaprajanuchaakshayau chaapyubhaavapi ।
ajaunityaavubhau praahuradhyaatmagatinishchayaah’ ॥ 43 ॥

akshayatvaatprajanane ajamatraahuravyayam ।
akshayam purusham praahuh’ kshayo hyasya na vidyate ॥ 44 ॥

gunakshayatvaatprakri’tih’ kartri’tvaadakshayam budhaah’ ।
eshaa te”nveekshikee vidyaa chaturthee saamparaayikee ॥ 45 ॥

vidyopetam dhanam kri’tvaa karmanaa nityakarmani ।
ekaantadarshanaa vedaah’ sarve vishvaavaso smri’taah’ ॥ 46 ॥

yaayante cha mriyante cha yasminnete yatashchyutaah’ ।
vedaartham ye na jaananti vedyam gandharvasattama ॥ 47 ॥

saangopaangaanapi yadi pancha vedaanadheeyate ।
veda vedyam na jaaneete veda bhaaravaho hi sah’ ॥ 48 ॥

yo ghri’taarthee kharee ksheeram mathedgandharvasattama ।
visht’haam tatraanupashyeta na mandam naapi vaa ghri’tam ॥ 49 ॥

tathaa vedyamavedyam cha veda vidyo na vindati ।
sa kevalam mood’ha matirjnyaanabhaara vahah’ smri’tah’ ॥ 50 ॥

drasht’avyau nityamevaitau tatparenaantaraatmanaa ।
yathaasya janma nidhane na bhavetaam punah’ punah’ ॥ 51 ॥

ajasram janma nidhanam chintayitvaa trayeemimaam ।
parityajya kshayamiha akshayam dharmamaasthitah’ ॥ 52 ॥

yadaa tu pashyate’tyantamahanyahani kaashyapa ।
tadaa sa kevalee bhootah’ sadvimsamanupashyati ॥ 53 ॥

anyashcha shashvadavyaktastathaanyah’ panchavimshakah’ ।
tasya dvaavanupashyeta tamekamiti saadhavah’ ॥ 54 ॥

tenaitannaabhijaananti panchavimshakamachyutam ।
yanmamri’tyubhayaadyogaah’ saankhyaashcha paramaishinah’ ॥ 55 ॥

vishvaavasuruvaacha

panchavimsham yadetatte proktam braahmanasattama ।
tathaa tanna tathaa veti tadbhavaanvaktumarhati ॥ 56 ॥

yaigeesavyasyaasitasya devalasya cha me shrutam ।
paraasharasya viprarshervaarshaganyasya dheematah’ ॥ 57 ॥

bhikshoh’ panchashikhasyaatha kapilasya shukasya cha ।
gautamasyaarsht’ishenasya gargasya cha mahaatmanah’ ॥ 58 ॥

naaradasyaasureshchaiva pulastyasya cha dheematah’ ।
sanatkumaarasya tatah’ shukrasya cha mahaatmanah’ ॥ 59 ॥

kashyapasya pitushchaiva poorvameva mayaa shrutam ।
tadanantaram cha rudrasya vishvaroopasya dheematah’ ॥ 60 ॥

daivatebhyah’ pitri’bhyashcha daityebhyashcha tatastatah’ ।
praaptametanmayaa kri’tsnam vedyam nityam vadantyuta ॥ 61 ॥

tasmaattadvai bhavadbuddhyaa shrotumichchhaami braahmana ।
bhavaanpravarhah’ shaastraanaam pragalbhashchaatibuddhimaan ॥ 62 ॥

na tavaaviditam kim chidbhavaanjshrutinidhih’ smri’tah’ ।
kathyate devaloke cha pitri’loke cha braahmana ॥ 63 ॥

brahmalokagataashchaiva kathayanti maharshayah’ ।
patishcha tapataam shashvadaadityastava bhaasate ॥ 64 ॥

saankhyajnyaanam tvayaa brahmannavaaptam kri’tsnameva cha ।
tathaiva yogajnyaanam cha yaajnyavalkya visheshatah’ ॥ 65 ॥

nih’sandigdham prabuddhastvam budhyamaanashcharaacharam ।
shrotumichchhaami tajjnyaanam ghri’tam mandamayam yathaa ॥ 66 ॥

yaajnyavalkya uvaacha

kri’tsnadhaarinameva tvaam manye gandharvasattama ।
yijnyaasasi cha maam raajamstannibodha yathaa shrutam ॥ 67 ॥

abudhyamaanaam prakri’tim budhyate panchavimshakah’ ।
na tu budhyati gandharva prakri’tih’ panchavimshakam ॥ 68 ॥

anenaapratibodhena pradhaanam pravadanti tam ।
saankhyayogaashcha tattvajnyaa yathaa shrutinidarshanaat ॥ 69 ॥

pashyamstathaivaapashyamshcha pashyatyanyastathaanagha ।
sadvimshah’ panchavimsham cha chaturvimsham cha pashyati ।
na tu pashyati pashyamstu yashchainamanupashyati ॥ 70 ॥

panchavimsho’bhimanyeta naanyo’sti paramo mama ।
na chaturvimshako’graahyo manujairjnyaanadarshibhih’ ॥ 71 ॥

matsyevodakamanveti pravartati pravartanaat ।
yathaiva budhyate matsyastathaisho’pyanubudhyate ।
sasnehah’ saha vaasaachcha saabhimaanashchanityashah’ ॥ 72 ॥

sa nimajjati kaalasya yadaikatvam na budhyate ।
unmajjati hi kaalasya mamatvenaabhisamvri’tah’ ॥ 73 ॥

yadaa tu manyate’nyo’hamanya esha iti dvijah’ ।
tadaa sa kevalee bhootah’ sadvimshamanupashyati ॥ 74 ॥

anyashcha raajannavarastathaanyah’ panchavimshakah’ ।
tatsthatvaadanupashyanti eka eveti saadhavah’ ॥ 75 ॥

tenaitannaabhinandanti panchavimshakamachyutam ।
yanmamri’tyubhayaadbheetaa yogaah’ saankhyaashcha kaashyapa ।
sadvimsamanupashyanti shuchayastatparaayanaah’ ॥ 76 ॥

yadaa sa kevalee bhootah’ sadvimshamanupashyati ।
tadaa sa sarvavidvidvaanna punarjanma vindati ॥ 77 ॥

evamapratibuddhashcha budhyamaanash cha te’nagha ।
buddhashchokto yathaatattvam mayaa shrutinidarshanaat ॥ 78 ॥

pashyaapashyam yo’nupashyetkshemam tattvam cha kaashyapa ।
kevalaakevalam chaadyam panchavimshaatparam cha yat ॥ 79 ॥

vishvaavasuruvaacha

tathyam shubham chaitaduktam tvayaa bhoh’
samyakkshemyam devataadyam yathaavat ।
svastya kshayam bhavatashchaastu nityam
buddhyaa sadaa budhi yuktam namaste ॥ 80 ॥

yaajnyavalkya uvaacha

evamuktvaa samprayaato divam sa
vibhraajanvai shreemata darshanena ।
tusht’ashcha tusht’yaa parayaabhinandya
pradakshinam mama kri’tvaa mahaatmaa ॥ 81 ॥

brahmaadeenaam khecharaanaam kshitau cha
ye chaadhastaatsamvasante narendra ।
tatraiva taddarshanam darshayanvai
samyakkshemyam ye patham samshritaa vai ॥ 82 ॥

saankhyaah’ sarve saankhyadharme rataash cha
tadvadyogaa yogadharme rataash cha ।
ye chaapyanye mokshakaamaa manushyaas
teshaametaddarshananjnyaana dri’sht’am ॥ 83 ॥

nyaanaanmoksho jaayate poorushaanaam
naastyajnyaanaadevamaahurnarendra ।
tasmaajjnyaanam tattvato’nveshitavyam
yenaatmaanam mokshayejjanmamri’tyoh’ ॥ 84 ॥

praapya jnyaanam braahmanaatkshatriyaadvaa
vaishyaachchhoodraadapi neechaadabheekshnam ।
shraddhaatavyam shraddadhaanena nityam
na shraddhinam janmamri’tyoo vishetaam ॥ 85 ॥

sarve varnaa braahmanaa brahmajaash cha
sarve nityam vyaaharante cha brahma ।
tattvam shaastram brahma buddhyaa braveemi
sarvam vishvam brahma chaitatsamastam ॥ 86 ॥

brahmaasyato braahmanaah’ samprasootaa
baahubhyaam vai kshatriyaah’ samprasootaah’ ।
naabhyaam vaishyaah’ paadatashchaapi shoodraah’
sarve varnaa naanyathaa veditavyaah’ ॥ 87 ॥

ajnyaanatah’ karma yonim bhajante
taam taam raajamste yathaa yaantyabhaavam ।
tathaa varnaa jnyaanaheenaah’ patante
ghoraadajnyaanaatpraakri’tam yonijaalam ॥ 88 ॥

tasmaajjnyaanam sarvato maargitavyam
sarvatrastha chaitaduktam mayaa te ।
tasthau brahmaa tasthivaamshchaaparo yas
tasmai nityam mokshamaahurdvijendraah’ ॥ 89 ॥

yatte pri’sht’ham tanmayaa chopadisht’am
yaathaatathyam tadvishoko bhavasva ।
raajangachchhasvaitadarthasya paaram
samyakproktam svasti te’stvatra nityam ॥ 90 ॥

bheeshma uvaacha

sa evamanushaastastu yaajnyavalkyena dheemataa ।
preetimaanabhavadraajaa mithilaadhipatistadaa ॥ 91 ॥

gate munivare tasminkri’te chaapi pradakshine ।
daivaraatirnarapatiraaseenastatra mokshavit ॥ 92 ॥

gokotim sparshayaamaasa hiranyasya tathaiva cha ।
ratnaanjalimathaikam cha braahmanebhyo dadau tadaa ॥ 93 ॥

videharaajyam cha tathaa pratisht’haapya sutasya vai ।
yati dharmamupaasamshchaapyavasanmithilaadhipah’ ॥ 94 ॥

saankhyajnyaanamadheeyaano yogashaastram cha kri’tsnashah’ ।
dharmaadharmau cha raajendra praakri’tam parigarhayan ॥ 95 ॥

anantamiti kri’tvaa sa nityam kevalameva cha ।
dharmaadharmau punyapaape satyaasatye tathaiva cha ॥ 96 ॥

yanmamri’tyoo cha raajendra praakri’tam tadachintayat ।
brahmaavyaktasya karmedamiti nityam naraadhipa ॥ 97 ॥

pashyanti yogaah’ saankhyaashcha svashaastrakri’talakshanaah’ ।
isht’aanisht’a viyuktam hi tasthau brahma paraatparam ।
nityam tamaahurvidvaamsah’ shuchistasmaachchhuchirbhava ॥ 98 ॥

deeyate yachcha labhate dattam yachchaanumanyate ।
dadaati cha narashresht’ha pratigri’hnaati yachcha ha ।
dadaatyavyaktamevaitatpratigri’hnaati tachcha vai ॥ 99 ॥

aatmaa hyevaatmano hyekah’ ko’nyastvatto’dhiko bhavet ।
evam manyasva satatamanyathaa maa vichintaya ॥ 100 ॥

yasyaavyaktam na viditam sagunam nirgunam punah’ ।
tena teerthaani yajnyaashcha sevitavyaavipashchitaa ॥ 101 ॥

na svaadhyaayaistapobhirvaa yajnyairvaa kurunandana ।
labhate’vyaktasamsthaanam jnyaatvaavyaktam maheepate ॥ 102 ॥

tathaiva mahatah’ sthaanamaahankaarikameva cha ।
ahankaaraatparam chaapi sthaanaani samavaapnuyaat ॥ 103 ॥

ye tvavyaktaatparam nityam jaanate shaastratatparaah’ ।
yanmamri’tyuviyuktam cha viyuktam sadasachcha yat ॥ 104 ॥

etanmayaaptam janakaatpurastaat
tenaapi chaaptam nri’pa yaajnyavalkyaat ।
nyaanam vishisht’am na tathaa hi yajnyaa
nyaanena durgam tarate na yajnyaih’ ॥ 105 ॥

durgam janma nidhanam chaapi raajan
na bhootikam jnyaanavido vadanti ।
yajnyaistapobhirniyamairvrataish cha
divam samaasaadya patanti bhoomau ॥ 106 ॥

tasmaadupaasasva param mahachchhuchi
shivam vimoksham vimalam pavitram ।
kshetrajnyavitpaarthiva jnyaanayajnyam
upaasya vai tattvamri’shirbhavishyasi ॥ 107 ॥

upanishadamupaakarottadaa vai janaka nri’pasya puraa hi yaajnyavalkyah’ ।
yadupaganitashaashvataavyayam tach-
chhubhamamri’tatvamashokamri’chchhateeti ॥ 108 ॥

Also Read:

Yajnvalkya Gita From Mahabharat Shanti Parva Ch 310-318 Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Yajnvalkya Gita From Mahabharat Shanti Parva Ch 310-318 in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top