Templesinindiainfo

Best Spiritual Website

1000 Names of Gorak | Sahasranama Stotram Lyrics in English

Goraksahasranama Stotram Lyrics in English:

॥ srigoraksasahasranamastotram ॥

srigoraksa vidhi vidhana

Om sri ganesaya namah ॥ Om goraksanathaya namah ॥

yogindram yogagamyam yatipatimamalam saccidanandarupam
sunyadharam niriham jagadudayalayasthairyamhetum munindram ।
svatmaramabhiramam bhavabhaya haranam bhuktimuktyornidanam
punyam vandaruvandyam suviditayasasam naumi goraksanatham ॥

srikrsna uvaca –
goraksanathah ko devah ko mantrastasya pujane ।
sevyate kena vidhina tanme bruhi mahamune ॥ 1 ॥

garga uvaca –
devasca munayah sarve prapacchurdharmavadinah ।
devadevam mahadevam goraksasya ca kirtanam ॥ 2 ॥

devah uvaca –
ka’sau goraksanatho vai tapasvi jatilabhidhah ।
katham jato mahabuddhiretad bruhi savistaram ॥ 3 ॥

srimahadeva uvaca –
svayam jyotisvarupo’yam sunyadharo niranjanah ।
samudbhuto daksinasyam disi goraksasamjnakah ॥ 4 ॥

mata sunyamayi tasya vyavaharamayah pita ।
niranjano mahayogi gorakso jagato guruh ॥ 5 ॥

ahamevasmi gorakso madrupam tannibodhata ।
yogamargapracaraya maya rupamidam dhrtam ॥ 6 ॥

goraksanathamantre tu grhite vidhipurvakam ।
tasya’nusthanamatrena bhavet siddhirdhruvam nrnam ॥ 7 ॥

devah uvaca –
devadeva mahadeva goraksasya ca pujane ।
ko mantrah ko vidhiscasya tatsarvam kathayasva nah ॥ 8 ॥

mahadeva uvacca –
devah ! srnuta vai sarve goraksasya vidhikriyah ।
goraksa manasi dhyatva yogindro bhavita narah ॥ 9 ॥

vina goraksamantrena yogasiddhirna jayate ।
goraksasya prasadena sarvasiddhirna samsayah ॥ 10 ॥

srikrsna uvaca –
dhanyo’si munisardula goraksasya vidhikriyah ।
yahprokta bhavata srotum param kautuhalam hi me ॥ 11 ॥

garga uvaca –
srnu tvam radhikanatha vidhipurvakajam kriyam ।
guhyatigrhyamantrasya vedasyagamanam vidhih ॥ 12 ॥

guhyatiguhyah paramah goraksasya vidhikriyah ।
vadami bhavatamagre srnvantu khalu tattvatah ॥ 13 ॥

anganyasam karanyasam dinnyasam mantrameva ca ।
dhyanam namnam sahasram ca sarvam vyakhyayate maya ॥ 14 ॥

sankalpam prathamam kuryat tatto nyasam samacaret ।
adau nyasavidhim krtva pascat pujam samacaret ॥ 15 ॥

prathamam tu anganyasam karanyasam mathaparam ।
trtiyam tu disanyasam tato dhyanamudirayet ॥ 16 ॥

atha sankalpah ।
Om asya srigoraksa sahasranamastotramantrasya brhadaranyaka rsih ।
anustup chandah । srigoraksanatho devata । gom bijam । vimaleti saktih ।
ha~seti niranjanatmakam kilakam । abhistasiddhyarthe jape viniyogah ॥

evam sankalpam vidhayasanasuddhim kuryat ।
tadanantarasca anganyasam kuryat ।

atha anganyasah ।
Om hrim srim gom goraksanatha hrdayaya namah ।
Om hrim srim gom goraksanatha sirase svaha ।
Om hrim srim gom goraksanatha sikhayai vasat ।
Om hrim srim gom goraksanatha kavacaya hu~ ।
Om hrim srim gom goraksanatha netratrayaya vausat ।
Om hrim srim gom goraksanatha astraya phat ।
Om hrim srim gom goraksanathasarvavidyapataye tubhyam namah ॥

atha karanyasah ।
Om hrim srim gom goraksanatha anusthabhyam namah ।
Om hrim srim gom goraksanatha tarjanibhyam namah ।
Om hrim srim gom goraksanatha madhyamabhyam namah ।
Om hrim srim gom goraksanatha anamikabhyam namah ।
Om hrim srim gom goraksanatha kanisthikabhyam namah ।
Om hrim srim gom goraksanatha pancangulinakhabhyam namah ।
Om hrim srim gom goraksanatha mulabhyam namah ।
Om hrim srim gom goraksanatha manibandhakandharabhyam namah
Om hrim srim gom goraksanatha cibukajanubhyam namah ।
Om hrim srim gom goraksanatha bahukavacabhyam namah ।
Om hrim sri gom goraksanatha karatalakaraprsthabhyam namah iti karanyasah ॥

atha digbandha –
Om hrim srim go goraksanatha purvadikpalamarabhya hu~ phat svaha ।
Om hrim srim gom goraksanatha agneya dikpalamarabhya hu~ phat svaha ।
Om hrim srim gom goraksanatha daksinadikpalamarabhya hu~ phat svaha ।
Om hrim srim gom goraksanatha nairtyadikpalamarabhya hu~ phat svaha ।
Om hrim srim gom goraksanatha pascimadikpalamarabhya hu~ phat svaha ।
Om hrim srim gom goraksanatha vayavyadikpalamarabhya hu~ phat svaha ।
Om hrim srim gom goraksanatha uttaradikpalamarabhya hu~ phat svaha ।
Om hrim srim gom goraksanatha isanadikpalamarabhya hu~ phat svaha ।
Om hrim sri gom goraksanatha adhodikpalamarabhya hu~ phat svaha ।
Om hrim srim gom goraksanatha urdhvadikpalamarabhya hu~ phat svaha ॥

atha dhyanam ।
jatilam nirgunam santam brahmavisnusivatmakam
kamanḍaludharam devam kunḍalalankrtam gurum ।
sunyatmakam nirakaram yogidhyeyam niranjanam
visvaradhyamaham vande natham goraksanamakam ॥

vande goraksanatham sakalaguruvara yogibhirdhyanagamyam
visvadharam niriham nikhilagunaganalankrtam visvarupam ।
yogabhyase vilagnam munivarabhayam cinmayam sunyarupam
anandaikabdhimaganam samadhigatasivam dhyanagamyam subhangam ॥

goraksam gunasagaram yatipatim yogisvaram gopatim
sunyabharamanantamavyayamajam devadevadhidevam gurum ।
brahmarudramahendra vanditapadam bhaktartividravanam
yogabhyasaratam mrgajinadharam vande vadanyam varam ॥

he goraksaguro ! dayarnava vibho ! yogisa divyambaram !
bhaktanamabhayaprada ! prabhuvara ! he nirvikaratmaja ! ।
vande tvam bhagavan ! krpam kurumayi tvatpadapathoruha
mandanandarasaikatatpara matau bhrnge bhavatpreyasi ॥

iti dhyanam ।

evam dhyatva japet siddhirgoraksasya prasadatah ।
niyamena manusyanam bhavisyati na samsaya ॥ 17 ॥

atha mantra ।
atra mantra pravaksyami srnu tavam yadunandana ।
sri kalpadrumatantre tu ye mantrah kathitah pura ॥ 18 ॥

japanti sadhaka dhirastan mantran sraddhayanvitah ।
sighram bhavati samsiddhih sadhakanam sivajnaya ॥ 19 ॥

goraksanathamantranam prabhavo varnitah pura ।
kalpadrumaditantresu bahubhirmunibhih kalauh ॥ 20 ॥

goraksa gayatri ।
Om hrim srim gom goraksanathaya vidmahe, sunyaputraya dhimahi ।
tanno goraksaniranjanah pracodayata ।

goraksa mantra ।
Om hrim srim gom hu~ phat svaha ।
Om hrim srim gom goraksa hu~ phat svaha ।
Om hrim srim gom goraksaniranjanatmane hu~ phat svaha ।

satalaksamitam japtva sadhakah suddha manasah ।
sadhayet sarvakaryani natra karya vicarana ॥ 21 ॥

yo dharayennaro nityam mantrarajam visesatah ।
sa yogasiddhimapnoti goraksasya prasadatah ॥ 22 ॥

atha namnam sahasranca goraksasya vadamyaham ।
snehad guhyatamam krsna ! mahapatakanasanam ॥ 23 ॥

॥ satyam sivam sundaram ॥

atha goraksasahasranamaprarambhah ।

gosevi goraksanatho gayatridharasambhavah ।
yogindrah siddhido gopta yoginatho yugesvarah ॥ 1 ॥

yatisca dharmiko dhiro lankanatho digambarah ।
yoganando yogacaro yogavetta yatipriyah ॥ 2 ॥

yogarasiryogagamyo yogirat yogavittamah ।
yogamargayuto yata brahmacari brhattapah ॥ 3 ॥

sankaraikasvarupasca sankaradhyanatatparah ॥ 4 ॥

yoganando yogadhari yogamayaprasevakah ।
yogayukto yogadhiro yogajnanasamanvitah ॥ 5 ॥

yogacaro yogavidyo yuktaharasamanvitah ।
nagahari nagarupo nagamalo nagesvarah ॥ 6 ॥

nagadhari nagarupi nanavarnavibhusitah ।
nanaveso narakaro nanarupo niranjanah ॥ 7 ॥

adinatho somanatho siddhinatho mahesvarah ।
nathanatho mahanatho sarvanatho naresvarah ॥ 8 ॥

ksetranatho’japanatho balanatho girampatih ।
gangadharah patradharo bhasmabhusitavigraha ॥ 9 ॥

mrgajinadharo mrgayo mrgakso mrgavesadhrk ।
meghanado meghavarno mahasattvo mahamanah ॥ 10 ॥

digisvaro dayakari divyabharanabhusitah ।
digambaro duradarsi divyo divyatamo damah ॥ 11 ॥

jalanatho jagannatho ganganatho janadhipah ।
bhutanatho vipannatho kunatho bhuvanesvarah ॥ 12 ॥

jnapatirgopikakanto gopi goparimardanah ।
gupto gururgiram natho pranayamaparayanah ॥ 13 ॥

yajnanatho yajnarupo nityanando mahayatih ।
niyatatma mahaviryodyutiman dhrtiman vasi ॥ 14 ॥

siddhanatho vrddhanatho vrddho vrddhagatipriyah ।
khecarah khecaradhyakso vidyanando ganadhipah ॥ 15 ॥

vidyapatirmantranatho dhyananatho dhanadhipah ।
sarvaradhyah purnanatho dyutinatho dyutipriyah ॥ 16 ॥

srstikarta srstidharta jagatpralayakarakah ।
bhairavo bhairavakaro bhayaharta bhavapaha ॥ 17 ॥

srstinathah sthiternatho visvaradhyo mahamatih ।
divyanado disanatho divyabhogasamanvitah ॥ 18 ॥

avyakto vasudevasca satamurtih sanatanah ।
purnanathah kantinatho sarvesam hrdayasthitah ॥ 19 ॥

anganatho ranganatho mangalo mangalesvarah ।
ambasevi dhairyanatho vapurgopta guhasayah ॥ 20 ॥

akaro’nidhano’martyo sadhuratmaparayanah ।
ikarastvindranathasca yatirdhanyo dhanesvarah ॥ 21 ॥

ukara ukaro nityo mayanatho mahatapah ।
ekarastveka aikara ekamurtistrilocanah ॥ 22 ॥

rkaro lakrtirlokanatho ṝsutamardanah ।
ḷkaro ḹsuto labho lalopta lakaro lalah ॥ 23 ॥

khavarnamh kharvahastasca khakhanathah khagesvarah ।
gaurinatho giramnatho gargapujyo ganesvarah ॥ 24 ॥

gamnatho gananathasca gangasevi gurupriyah ।
cakarascapatiscandrascam cam sabdascakrccarah ॥ 25 ॥

coranatho danḍanatho devanathah sivakrtih ।
campanathah somanatho vrddhinatho vibhavasuh ॥ 26 ॥

ciranathah carurupah kavisah kavitapatih ।
rddhinatho vibhanatho visvavyapi caracarah ॥ 27 ॥

carusrngascarunathascitranathascirantapah ।
saktinatho buddhinathaschetta sarvagunasrayah ॥ 28 ॥

jayadhiso jayadharo jayadata sadajayah ।
japadhiso japadharo japadata sadajapah ॥ 29 ॥

sankhanathah sankhanadah sankharupo janesvarah ।
so’ham rupasca samsari susvarupah sadasukhi ॥ 30 ॥

onkara indranathasca indrarupah subhah sudhih ।
jakaro janjapakasca jhakaro mrtyujinmunih ॥ 31 ॥

tankarah tantanathasca tokaro topatistarah ।
thakaro thanthanathasca thannathah thamayasca tha ॥ 32 ॥

ḍamayo ḍhamayo nityo ḍavadyo ḍamarupriyah ।
vadaprada’bhayo bhogo bhavo bhimo bhayanakah ॥ 33 ॥

danḍadhari danḍarupo danḍasiddho gunasrayah ।
danḍo danḍamayo damyo darupo damano damah ॥ 34 ॥

nakaro nandanathasca budhanatho nirapadah ।
nandibhakto namaskaro sarvalokapriyo narah 35 ॥

thakaro thakarah stutyo juta jisnurjito gatih ।
thasevi thanthasabdasca thavasi jitvaro jayah ॥ 36 ॥

danado danasiddho dah dayoh dinapriyo’damah ।
adino divyarupasca divyo divyasano dyutih ॥ 37 ॥

dayalurdayito danto’duro dureksano dinam ।
divyamalyo divyabhogo divyavastro divapatih ॥ 38 ॥

dhakaro dhanadata ca dhanado dharmado’dhanah ।
dhani dharmadharo dhiro dharadhiso dharadharah ॥ 39 ॥

dhiman sriman dharadharo dhvantanatho’dhamoddharah ।
dharmistho dharmiko dhuryodhiro dhiroganasanah ॥ 40 ॥

siddhantakrtacchuddhamatih suddha suddhaikarah krti ।
andhakaraharo harso harsavan harsitaprajah ॥ 41 ॥

panḍunathah pitavarnah panḍuha pannagasanah ।
prasannasya prapannartiharah paramapavanah ॥ 42 ॥

phankarah phukarah pata phanindrah phalasamsthitah ।
phanirajah phaladhyakso phaladata phali phalah ॥ 43 ॥

bam bam priyo bakarasca bamano baruno varah ।
varadastu varadhiso balo balapriyo balah ॥ 44 ॥

varaho varuninatho vidvan vidvatpriyo bali ।
bhavanipujako bhaumo bhadrakaro bhavantakah ॥ 45 ॥

bhadrapriyo’rbhakanando bhavanipatisevakah ।
bhavapriyo bhavadhiso bhavo bhavyo bhayapaha ॥ 46 ॥

mahadevapriyo manyo mananiyo mahasayah ।
mahayogi mahadhiro mahasiddho mahasrayah ॥ 47 ॥

manogamyo manasvi ca mahamodamayo mahah ।
margapriyo margasevi mahatma mudito’malah ॥ 48 ॥

madhyanatho mahakaro makaro makhapujitah ।
makho makhakaro moho mohanaso marutpriyah ॥ 49 ॥

yakaro yajnakarta ca yamo yago yamapriyah ।
yasodharo yasasvi ca yasodata yasahpriyah ॥ 50 ॥

namaskarapriyonatho naranatho niramayah ।
nityayogarato nityo nandinatho narottamah ॥ 51 ॥

ramano ramanathasca ramabhadro ramapatih ।
ramramravo ramaramo ramaradhanatatparah ॥ 52 ॥

rajivalocano ramyo ragavetta ratisvarah ।
rajadharmapriyo rajanititattvavisaradah ॥ 53 ॥

ranjako ranamurtisca rajyabhogapradah prabhuh ।
ramapriyo ramadata ramabhagyavivardhanah ॥ 54 ॥

raktacandanaliptango raktaganghanulepanah ।
raktavastravilasi ca raktabhaktaphalapradah ॥ 55 ॥

atindriyo visvayonirameyatma punarvasuh ।
satyadharmo brhadrupo naikarupo mahidharah ॥ 56 ॥

adrsyo’vyaktarupasca visvabahuh pratisthitah ।
atulo varadastara pararddhistu subheksanah ॥ 57 ॥

hiranyagarbhah pranayo dharmo dharmaviduttamah ।
vatsalo viraha simhah svavaso bhuridaksinah ॥ 58 ॥

gangadhara gururgeyo gatarago gatasmayah ।
siddhagitah siddhakatho gunapatro gunakarah ॥ 59 ॥

drstah sruto bhavadbhutah samabuddhih samaprabhah ।
mahavayurmahaviro mahabhutastanusthitah ॥ 60 ॥

naksatresah sudhanatho dhavah kalpanta bhairavah ।
sudhanva sarvadrg drasta vacaspatirayonijah ॥ 61 ॥

subhanga srikarah sreyah satkirtih sasvatah sthirah ।
visokah sokaha santah kamapalah kalanidhih ॥ 62 ॥

visuddhatma mahayajna brahmajno brahmanapriyah ।
purnah purnakarah stota stutih stavyo manojavah ॥ 63 ॥

brahmanyo brahmano brahma sadbhutih satparakramah ।
prakrtih puruso bhokta sukhadah sisirah samah ॥ 64 ॥

sattvam rajastamah somo somapah saumyadarsanah ।
trigunastrigunatito trayirupastrilokapah ॥ 65 ॥

daksinah pesalah svasyo durgo duhsvapnanasanah ।
jitamanyurgambhiratma pranabhrt vyadiso disah ॥ 66 ॥

mukuti kunḍali danḍi kataki kanakangadi ।
ahah samvatsarah kalah jnapako vyapakah kavih ॥ 67 ॥

bhurbhuvah svah svarupasca asramah sramanah ksamo ।
ksamayukto ksayah ksantah krsah sthulo nirantarah ॥ 68 ॥

sarvagah sarvavit sarvah suresasca surottamah ।
samatma sammitah satyah suparva suciracyutah ॥ 69 ॥

sarvadih sarmakrcchanto saranyah yasaranartiha ।
subhalaksanayuktangah subhangah subhadarsanah ॥ 70 ॥

pavakah pavano puto mahakalo mahapaha ।
lingamurtiralingatma lingalingatmavigrahah ॥ 71 ॥

kapalamalabharanah kapali visnuvallabhah ।
kaladhisah kalakarta dustavagrahakarakah ॥ 72 ॥

natyakarta natavaro natyasastravisaradah ।
atirago ragaheturvitarago viragavit ॥ 73 ॥

vasantakrd vasantatma vasanteso vasantadah ।
jivadhyakso jivarupo jivo jivapradah sada ॥ 74 ॥

jivabandhaharo jivajivanam jiva samsrayah ।
vajratmavajrahastasca suparnah supratapavan ॥ 75 ॥

rudraksamalabharano bhujangabharanapriyah ।
rudraksavaksa rudraksasirah rudraksabhaksakah ॥ 76 ॥

bhujangendralasatkantho bhujangavalayavrtah ।
bhujangendralasatkarno bhujangakrtabhusanah ॥ 77 ॥

ugro’nugro bhimakarma bhogi bhimaparakramah ।
medhmo’vadhyo’modhasaktirnirdvando’modhavikramah ॥ 78 ॥

kalpyo’kalpyo nirakalpo vikalpah kalpanasanah ।
kalpakrtih kalpakarta kalpantah kalparaksakah ॥ 79 ॥

sulabho’sulabho labhyo’labhyo labhapravardhakah ।
labhatma labhado labho lokabandhustrayitanuh ॥ 80 ॥

bhusayo’nnamayo bhukrnkamaniyo mahitanuh ।
vijnanamaya anandamayah pranamayo’nnadah ॥ 81 ॥

dayasudhardranayano nirasiraparigrahah ।
padarthavrtti rasasyo mayavi mukanasanah ॥ 82 ॥

hitaisi hitakrt yugyo pararthaikaprayojanah ।
karpuragaura parado jata manḍalamanḍitah ॥ 83 ॥

nisprapanci niradharo satveso sattvavit sadah ।
samastajagadadharo smastanandakaranah ॥ 84 ॥

munivandyo virabhadro munivrndanisevitah ।
munihrtpunḍarikastho munisanghaikajivanah ॥ 85 ॥

uccairghoso ghosarupah pattisah papamocanah ।
osadhiso girisayah krtsnavitah sucismitah ॥ 86 ॥

aranyeso paricaro mantratma mantravittamah ।
pralayanalakrt pustah somasuryagnilocanah ॥ 87 ॥

aksobhyah ksobharahito bhasmoddhulitavigrahah ।
sardulacarmavasanah samagah samagapriyah ॥ 88 ॥

kailasasikharavaso svarnakesa suvarnadrka ।
svatantra sarvatantratma pranatartipabhanjanah ॥ 89 ॥

nikatastho’tidurastho mahotsaho mahodayah ।
brahmacari drḍhacari sadacari sanatanah ॥ 90 ॥

apadhrsyah pingalaksyah sarvadharmaphalapradah ।
avidya rahito vidyasamsrayah ksetrapalakah ॥ 91 ॥

gajarih karunasindhuh satrughnah satrupatanah ।
kamatho bhargavah kalki rrsabhah kapilo bhavah ॥ 92 ॥

sunya sunyamayah sunyajanma sunyalayo’layah ।
sunyakarah sunyadevo prakasatma nirisvarah ॥ 93 ॥

gorajo goganopeto godevo gopatipriyah ।
gavisvaro gava data goraksakarako girih ॥ 94 ॥

cetanascetanadhyakso mahakaso nirapadah ।
jaḍo jaḍagato jaḍyanasano jaḍatapaha ॥ 95 ॥

ramapriyo laksmanaḍhyo vitastanandadayakah ।
kasivasapriyo rango lokaranjanakarakah ॥ 96 ॥

nirvedakari nirvinno mahaniyo mahadhanah ।
yoginivallabho bharta bhaktakalpatarurgrahih ॥ 97 ॥

rsabho gautamah stragvi buddho buddhimattam guruh ।
nirupo nirmamo’kruro niragrahah ॥ 98 ॥

nirdambho niraso nilo nayako nayakottamah ।
nirvananayako nityasthito nirnayakarakah ॥ 99 ॥

bhaviko bhavuko bhavo bhavatma bhavamocanah ।
bhavyadata bhavatrata bhagavan bhutimana bhavah ॥ 100 ॥

premi priyah premakarah prematmah premavittamah ।
phullaravindanayano nayatma nitiman nayi ॥ 101 ॥

paramtejah paramdhama paramesthi puratanah ।
puskarah puskaradhyaksah puskaraksetrasamsthitah ॥ 102 ॥

pratyagatma’pratarkyastu rajamanyo jagatpatih ।
punyatma punyakrta punyapriyah punyavadasritah ॥ 103 ॥

vayudo vayusevi ca vataharo vimatsarah ।
bilvapriyo bilvadhari bilvamalyo layasrayah ॥ 104 ॥

bilvabhakto bilvanatho bilvabhaktipriyo vasi ।
sambhumantradharah sambhuyogah sambhupriyo harah ॥ 105 ॥

skandapriyo niraskando sukhayogah sukhasanah ।
ksamapriyah ksamadata ksamasilo niraksamah ॥ 106 ॥

jnanajno jnanado jnano jnanagamyah ksamapatih ।
ksamacarastattvadarsi tantrajnastantrakarakah ॥ 107 ॥

tantrasadhana tattvajnastantramargapravartakah ।
tantratma balatantrajno yantramantraphalapradah ॥ 108 ॥

goraso gorasadhiso gosiddha gomatipriyah ।
goraksakarako gomi gorangopapirguruh ॥ 109 ॥

sampurnakamah sarvestha data sarvatmakah sami ।
suddho’ruddho’viruddhasca prabuddhah siddhasevitah ॥ 110 ॥

dharmo dharmavidam srestho dharmajno dharmadharakah ।
dharmaseturdharmarajo dharmamargapravartakah ॥ 111 ॥

dharmacaryo dharmakarta dharmyo dharmavidagranih ।
dharmatma dharmamarmajno dharmasastravisaradah ॥ 112 ॥

karta dharta jagadbharta’pahartasura raksasam ।
vetta chetta bhavapatterbhemta papasya punyakrt ॥ 113 ॥

gunavan gunasmapanno gunyo ganyo gunapriyah ।
gunajno gunasampujyo gunananditamanasah ॥ 114 ॥

gunadharo gunadhiso gunigito gunipriyah ।
gunakaro gunasrestho gunadata gunojvalah ॥ 115 ॥

gargapriyo gargadevo gargadevanamaskrtah ।
garganandakaro garga gito gargavarapradah ॥ 116 ॥

vedavedyo vedavido vedavandyo vidampatih ।
vedantavedyo vedantakarta vedantaparagah ॥ 117 ॥

hiranyareta hutabhuk himavarno himalayah । hrtabhuk
hayagrivo hiranyastrak hayanatho hiranyamayah ॥ 118 ॥

saktiman saktidata ca saktinathah susaktikah ।
sakti’saktah saktisadhya saktihrt saktikaranam ॥ 119 ॥

sarvasasyagunopetah sarva saubhagyadayakah ।
tripunḍradhari samnyasi gajacarmaparivrtah ॥ 120 ॥

gajasuravimardi ca bhutavaitalasobhitah ।
smasanaranyasamvasi karparalankrtah sivah ॥ 121 ॥

karmasaksi karmakarta karma karmaphalapradah ।
karmanyah karmadah karmi karmaha karmakrd guruh ॥ 122 ॥

gosankastasantrata gosantapanivartakah ।
govardhano gavamdata gosaubhagyavivardhanah ॥ 123 ॥

garga uvaca –
idam goraksanathasya stotramuktam maya prabho ।
namnam sahasrametaddhi guhyadguhyatamam param ॥ 124 ॥

etasya pathanam nityam sarvabhistapradam nrnam ।
vidyarthi labhate vidyam dhanarthi labhate dhanam ॥ 125 ॥

putrarthi labhate putran moksarthi muktimapnuyat ।
yam yam cintayate kamam tam tam prapnoti niscitam ॥ 126 ॥

rajyarthi labhate rajyam yogarthi yogavan bhavet ।
bhogarthi labhate bhogan goraksasya prasadatah ॥ 127 ॥

aranye visame ghere satrubhih parivestitah ।
sahasranama pathanannaro mucyet tatksanam ॥ 128 ॥

rajadvare mahamari roge ca bhayade nrnam ।
sarvesvapi ca rogesu goraksa smaranam hitam ॥ 129 ॥

namnam sahasram yatrasyad grhe grhavatam subham ।
dhanadhanyadikam tatra putrapautradikam tatha ॥ 130 ॥।

arogyam pasuvrddhisca subhakarmani bhurisah ।
na bhayam tatra roganam satyam satyam vadamyaham ॥ 131 ॥

sahasranama sravanat pathanacca bhaved dhruvam ।
kanyadana sahasrasya vajapeya satasya ca ॥ 132 ॥

gavam koti pradanasya jyotistomasya yat phalam ।
dasasvamedha yajnasya phalam prapnoti manavah ॥ 133 ॥

sahasranamastotrasya pustakani dadati tah ।
brahmanebhyastu sampujya tasya laksmi sthiro bhavet ॥ 134 ॥

labhate rajasammanam vyaparasya phalam labhet । rajasanmanam
prapnuyacca gatam laksmi sarvajnavijayi bhavet ॥ 135 ॥

caturdasyam pradose ca sivam goraksa samjnitam ।
pujayedvividhacarairgandhapuspadibhirnarah ॥ 136 ॥

samsthapya parthivam lingam goraksa jagadguroh ।
bhaktaya samarcayen nityam sadhakah suddha manasah ॥ 137 ॥

stotrapatham prakurvita karayed brahmanaistatha ।
sarvasiddhimavapnoti natra karya vicarana ॥ 138 ॥

dhyayedante mahesanam pujayitva yathavidhi ।
brahmanan pujayettatra dhanavastradibhih subhaih ॥ 139 ॥

dhyanam –
yasmadudbhavati damadbha ta tamam yenaiva tatpalyate
yasmin visvamidam caracaramayam samloyate sarvatha ।
brahmavisnusivadayo’pi na para param gata yasya te
goraksaprabhavam paratparataram sunyam param dhimahi ॥ 140 ॥

॥ iti srikalpadrumatantre mahasiddhisare maharsi gargaproktam
niranjanatmakam srigoraksasahasranamastotram sampurnam ॥

Also Read 1000 Names of Gorak:

1000 Names of Gorak | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Gorak | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top