Templesinindiainfo

Best Spiritual Website

1000 Names of Gorak | Sahasranama Stotram Lyrics in Hindi

॥ श्रीगोरक्षसहस्रनामस्तोत्रम् ॥

श्रीगोरक्ष विधि विधान

ॐ श्री गणेशाय नमः ॥ ॐ गोरक्षनाथाय नमः ॥

योगीन्द्रं योगगम्यं यतिपतिममलं सच्चिदानन्दरूपं
शून्याधारं निरीहं जगदुदयलयस्थैर्यंहेतुं मुनीन्द्रम् ।
स्वात्मारामाभिरामं भवभय हरणं भुक्तिमुक्त्योर्निदानं
पुण्यं वन्दारुवन्द्यं सुविदितयशसं नौमि गोरक्षनाथम् ॥

श्रीकृष्ण उवाच –
गोरक्षनाथः को देवः को मन्त्रस्तस्य पूजने ।
सेव्यते केन विधिना तन्मे ब्रूहि महामुने ॥ १ ॥

गर्ग उवाच –
देवाश्च मुनयः सर्वे प्रपच्छुर्धर्मवादिनः ।
देवदेवं महादेवं गोरक्षस्य च कीर्तनम् ॥ २ ॥

देवाः उवाच –
काऽसौ गोरक्षनाथो वै तपस्वी जटिलाभिधः ।
कथं जातो महाबुद्धिरेतद् ब्रूहि सविस्तरम् ॥ ३ ॥

श्रीमहादेव उवाच –
स्वयं ज्योतिस्वरूपोऽयं शून्याधारो निरञ्जनः ।
समुद्भूतो दक्षिणास्यां दिशि गोरक्षसंज्ञकः ॥ ४ ॥

माता शून्यमयी तस्य व्यवहारमयः पिता ।
निरञ्जनो महायोगी गोरक्षो जगतो गुरुः ॥ ५ ॥

अहमेवास्मि गोरक्षो मद्रूपं तन्निबोधत ।
योगमार्गप्रचाराय मया रूपमिदं धृतम् ॥ ६ ॥

गोरक्षनाथमन्त्रे तु गृहिते विधिपूर्वकम् ।
तस्याऽनुष्ठानमात्रेण भवेत् सिद्धिर्ध्रुवं नृणाम् ॥ ७ ॥

देवाः उवाच –
देवदेव महादेव गोरक्षस्य च पूजने ।
को मन्त्रः को विधिश्चास्य तत्सर्वं कथयस्व नः ॥ ८ ॥

महादेव उवाच्च –
देवाः ! श‍ृणुत वै सर्वे गोरक्षस्य विधिक्रियाः ।
गोरक्षा मनसि ध्यात्वा योगीन्द्रो भविता नरः ॥ ९ ॥

विना गोरक्षमन्त्रेण योगसिद्धिर्न जायते ।
गोरक्षस्य प्रसादेन सर्वसिद्धिर्न संशयः ॥ १० ॥

श्रीकृष्ण उवाच –
धन्योऽसि मुनिशार्दूल गोरक्षस्य विधिक्रियाः ।
याःप्रोक्ता भवता श्रोतुं परं कौतूहलं हि मे ॥ ११ ॥

गर्ग उवाच –
श‍ृणु त्वं राधिकानाथ विधिपूर्वकजां क्रियाम् ।
गुह्यातिगृह्यमन्त्रस्य वेदस्यागमनं विधिः ॥ १२ ॥

गुह्यातिगुह्याः परमाः गोरक्षस्य विधिक्रियाः ।
वदामि भवतामग्रे श‍ृण्वन्तु खलु तत्त्वतः ॥ १३ ॥

अङ्गन्यासं करन्यासं दिङ्न्यासं मन्त्रमेव च ।
ध्यानं नाम्नां सहस्रं च सर्वं व्याख्यायते मया ॥ १४ ॥

सङ्कल्पं प्रथमं कुर्यात् तत्तो न्यासं समाचरेत् ।
आदौ न्यासविधिं कृत्वा पश्चात् पूजां समाचरेत् ॥ १५ ॥

प्रथमं तु अङ्गन्यासं करन्यासं मथापरम् ।
तृतीयं तु दिशान्यासं ततो ध्यानमुदीरयेत् ॥ १६ ॥

अथ सङ्कल्पः ।
ॐ अस्य श्रीगोरक्ष सहस्रनामस्तोत्रमन्त्रस्य बृहदारण्यक ऋषिः ।
अनुष्टुप् छन्दः । श्रीगोरक्षनाथो देवता । गोम् बीजम् । विमलेति शक्तिः ।
हँसेति निरञ्जनात्मकम् कीलकम् । अभीष्टसिद्ध्यर्थे जपे विनियोगः ॥

एवं सङ्कल्पं विधायासनशुद्धिं कुर्यात् ।
तदनन्तरश्च अङ्गन्यासं कुर्यात् ।

अथ अङ्गन्यासः ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ हृदयाय नमः ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ शिरसे स्वाहा ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ शिखायै वषट् ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ कवचाय हुँ ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ नेत्रत्रयाय वौषट् ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ अस्त्राय फट् ।
ॐ ह्रीं श्रीं गों गोरक्षनाथसर्वविद्यापतये तुभ्यं नमः ॥

अथ करन्यासः ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ अनुष्ठाभ्यां नमः ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ तर्जनीभ्यां नमः ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ मध्यमाभ्यां नमः ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ अनामिकाभ्यां नमः ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ कनिष्ठिकाभ्यां नमः ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ पञ्चाङ्गुलिनखाभ्यां नमः ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ मूलाभ्यां नमः ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ मणिबन्धकन्धराभ्यां नमः
ॐ ह्रीं श्रीं गों गोरक्षनाथ चिबुकजानुभ्यां नमः ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ बाहुकवचाभ्यां नमः ।
ॐ ह्रीं श्री गों गोरक्षनाथ करतलकरपृष्ठाभ्यां नमः इति करन्यासः ॥

अथ दिग्बन्ध –
ॐ ह्रीं श्रीं गो गोरक्षनाथ पुर्वदिक्पालमारभ्य हुँ फट् स्वाहा ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ आग्नेय दिक्पालमारभ्य हुँ फट् स्वाहा ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ दक्षिणदिक्पालमारभ्य हुँ फट् स्वाहा ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ नैऋत्यदिक्पालमारभ्य हुँ फट् स्वाहा ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ पश्चिमदिक्पालमारभ्य हुँ फट् स्वाहा ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ वायव्यदिक्पालमारभ्य हुँ फट् स्वाहा ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ उत्तरदिक्पालमारभ्य हुँ फट् स्वाहा ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ ईशानदिक्पालमारभ्य हुँ फट् स्वाहा ।
ॐ ह्रीं श्री गों गोरक्षनाथ अधोदिक्पालमारभ्य हुँ फट् स्वाहा ।
ॐ ह्रीं श्रीं गों गोरक्षनाथ ऊर्ध्वदिक्पालमारभ्य हुँ फट् स्वाहा ॥

अथ ध्यानम् ।
जटिलं निर्गुणं शान्तं ब्रह्मविष्णुशिवात्मकं
कमण्डलुधरं देवं कुण्डलालङ्कृतं गुरुम् ।
शून्यात्मकं निराकारं योगिध्येयं निरञ्जनं
विश्वाराध्यमहं वन्दे नाथं गोरक्षनामकम् ॥

वन्दे गोरक्षनाथं सकलगुरुवर योगिभिर्ध्यानगम्यं
विश्वाधारं निरीहं निखिलगुणगणालङ्कृतं विश्वरूपम् ।
योगाभ्यासे विलग्नं मुनिवरभयं चिन्मयं शून्यरूपं
आनन्दैकाब्धिमगनं समधिगतशिवं ध्यानगम्यं शुभाङ्गम् ॥

गोरक्षं गुणसागरं यतिपतिं योगीश्वरं गोपतिं
शून्याभारमनन्तमव्ययमजं देवदेवाधिदेवं गुरुम् ।
ब्रह्मारुद्रमहेन्द्र वन्दितपदं भक्तार्तिविद्रावणं
योगाभ्यासरतं मृगाजिनधरं वन्दे वदान्यं वरम् ॥

हे गोरक्षगुरो ! दयार्णव विभो ! योगीश दिव्याम्बरम् !
भक्तानामभयप्रद ! प्रभुवर ! हे निर्विकारात्मज ! ।
वन्दे त्वां भगवन् ! कृपां कुरुमयि त्वत्पादपाथोरुहा
मन्दानन्दरसैकतत्पर मतौ भृङ्गे भवत्प्रेयसि ॥

इति ध्यानम् ।

एवं ध्यात्वा जपेत् सिद्धिर्गोरक्षस्य प्रसादतः ।
नियमेन मनुष्याणां भविष्यति न संशय ॥ १७ ॥

अथ मन्त्र ।
अत्र मन्त्र प्रवक्ष्यामि श‍ृणु तवं यदुनन्दन ।
श्री कल्पद्रुमतन्त्रे तु ये मन्त्राः कथिताः पुरा ॥ १८ ॥

जपन्ति साधका धीरास्तान् मन्त्रान् श्रद्धयान्विताः ।
शीघ्रं भवति संसिद्धिः साधकानां शिवाज्ञया ॥ १९ ॥

गोरक्षनाथमन्त्राणां प्रभावो वर्णितः पुरा ।
कल्पद्रुमादितन्त्रेषु बहुभिर्मुनिभिः कलौः ॥ २० ॥

गोरक्ष गायत्री ।
ॐ ह्रीं श्रीं गों गोरक्षनाथाय विद्महे, शून्यपुत्राय धीमहि ।
तन्नो गोरक्षनिरञ्जनः प्रचोदयात ।

गोरक्ष मन्त्र ।
ॐ ह्रीं श्रीं गों हुँ फट् स्वाहा ।
ॐ ह्रीं श्रीं गों गोरक्ष हुँ फट् स्वाहा ।
ॐ ह्रीं श्रीं गों गोरक्षनिरञ्जनात्मने हुँ फट् स्वाहा ।

शतलक्षमितं जप्त्वा साधकः शुद्ध मानसः ।
साधयेत् सर्वकार्याणि नात्र कार्या विचारणा ॥ २१ ॥

यो धारयेन्नरो नित्यं मन्त्रराजं विशेषतः ।
स योगसिद्धिमाप्नोति गोरक्षस्य प्रसादतः ॥ २२ ॥

अथ नाम्नां सहस्रञ्च गोरक्षस्य वदाम्यहम् ।
स्नेहाद् गुह्यतमं कृष्ण ! महापातकनाशनम् ॥ २३ ॥

॥ सत्यं शिवं सुन्दरम् ॥

अथ गोरक्षसहस्रनामप्रारम्भः ।

गोसेवी गोरक्षनाथो गायत्रीधरसम्भवः ।
योगीन्द्रः सिद्धिदो गोप्ता योगिनाथो युगेश्वरः ॥ १ ॥

यतिश्च धार्मिको धीरो लङ्कानाथो दिगम्बरः ।
योगानन्दो योगचरो योगवेत्ता यतिप्रियः ॥ २ ॥

योगराशिर्योगगम्यो योगिराट् योगवित्तमः ।
योगमार्गयुतो याता ब्रह्मचारी बृहत्तपाः ॥ ३ ॥

शङ्करैकस्वरूपश्च शङ्करध्यानतत्परः ॥ ४ ॥

योगानन्दो योगधारी योगमायाप्रसेवकः ।
योगयुक्तो योगधीरो योगज्ञानसमन्वितः ॥ ५ ॥

योगचारो योगविद्यो युक्ताहारसमन्वितः ।
नागहारी नागरूपो नागमालो नगेश्वरः ॥ ६ ॥

नागधारी नागरूपी नानावर्णविभूषितः ।
नानावेषो नराकारो नानारूपो निरञ्जनः ॥ ७ ॥

आदिनाथो सोमनाथो सिद्धिनाथो महेश्वरः ।
नाथनाथो महानाथो सर्वनाथो नरेश्वरः ॥ ८ ॥

क्षेत्रनाथोऽजपानाथो बालनाथो गिराम्पतिः ।
गङ्गाधरः पात्रधरो भस्मभूषितविग्रह ॥ ९ ॥

मृगाजिनधरो मृगयो मृगाक्षो मृगवेषधृक् ।
मेघनादो मेघवर्णो महासत्त्वो महामनाः ॥ १० ॥

दिगीश्वरो दयाकारी दिव्याभरणभूषितः ।
दिगम्बरो दूरदर्शी दिव्यो दिव्यतमो दमः ॥ ११ ॥

जलनाथो जगन्नाथो गङ्गानाथो जनाधिपः ।
भूतनाथो विपन्नाथो कुनाथो भुवनेश्वरः ॥ १२ ॥

ज्ञपतिर्गोपिकाकान्तो गोपी गोपारिमर्दनः ।
गुप्तो गुरुर्गिरां नाथो प्राणायामपरायणः ॥ १३ ॥

यज्ञनाथो यज्ञरूपो नित्यानन्दो महायतिः ।
नियतात्मा महावीर्योद्युतिमान् धृतिमान् वशी ॥ १४ ॥

सिद्धनाथो वृद्धनाथो वृद्धो वृद्धगतिप्रियः ।
खेचरः खेचराध्यक्षो विद्यानन्दो गणाधिपः ॥ १५ ॥

विद्यापतिर्मन्त्रनाथो ध्याननाथो धनाधिपः ।
सर्वाराध्यः पूर्णनाथो द्युतिनाथो द्युतिप्रियः ॥ १६ ॥

सृष्टिकर्ता सृष्टिधर्ता जगत्प्रलयकारकः ।
भैरवो भैरवाकारो भयहर्ता भवापहा ॥ १७ ॥

सृष्टिनाथः स्थितेर्नाथो विश्वाराध्यो महामतिः ।
दिव्यनादो दिशानाथो दिव्यभोगसमन्वितः ॥ १८ ॥

अव्यक्तो वासुदेवश्च शतमूर्तिः सनातनः ।
पूर्णनाथः कान्तिनाथो सर्वेशं हृदयस्थितः ॥ १९ ॥

अङ्गनाथो रङ्गनाथो मङ्गलो मङ्गलेश्वरः ।
अम्बासेवी धैर्यनाथो वपुर्गोप्ता गुहाशयः ॥ २० ॥

अकारोऽनिधनोऽमर्त्यो साधुरात्मपरायणः ।
इकारस्त्विन्द्रनाथश्च यतिर्धन्यो धनेश्वरः ॥ २१ ॥

उकार ऊकारो नित्यो मायानाथो महातपाः ।
एकारस्त्वेक ऐकार एकमूर्तिस्त्रिलोचनः ॥ २२ ॥

ऋकारो लाकृतिर्लोकनाथो ॠसुतमर्दनः ।
ऌकारो ॡसुतो लाभो ललोप्ता लकरो ललः ॥ २३ ॥

खवर्णंः खर्वहस्तश्च खखनाथः खगेश्वरः ।
गौरीनाथो गिरांनाथो गर्गपूज्यो गणेश्वरः ॥ २४ ॥

गंनाथो गणनाथश्च गङ्गासेवी गुरुप्रियः ।
चकारश्चपतिश्चन्द्रश्चं चं शब्दश्चकृच्चरः ॥ २५ ॥

चोरनाथो दण्डनाथो देवनाथः शिवाकृतिः ।
चम्पानाथः सोमनाथो वृद्धिनाथो विभावसुः ॥ २६ ॥

चिरनाथः चारुरूपः कवीशः कवितापतिः ।
ऋद्धिनाथो विभानाथो विश्वव्यापी चराचरः ॥ २७ ॥

चारुश‍ृङ्गश्चारुनाथश्चित्रनाथश्चिरन्तपाः ।
शक्तिनाथो बुद्धिनाथश्छेत्ता सर्वगुणाश्रयः ॥ २८ ॥

जयाधीशो जयाधारो जयादाता सदाजयः ।
जपाधीशो जपाधारो जपदाता सदाजपः ॥ २९ ॥

शङ्खनाथः शङ्खनादः शङ्खरूपो जनेश्वरः ।
सोऽहं रूपश्च संसारी सुस्वरूपः सदासुखी ॥ ३० ॥

ओङ्कार इन्द्रनाथश्च इन्द्ररूपः शुभः सुधीः ।
जकारो जञ्जपकश्च झाकारो मृत्युजिन्मुनिः ॥ ३१ ॥

टङ्कारः टण्टनाथश्च टोकारो टोपतिष्टरः ।
ठकारो ठण्ठनाथश्च ठन्नाथः ठमयश्च ठ ॥ ३२ ॥

डमयो ढमयो नित्यो डवाद्यो डमरुप्रियः ।
वदप्रदाऽभयो भोगो भवो भीमो भयानकः ॥ ३३ ॥

दण्डधारी दण्डरूपो दण्डसिद्धो गुणाश्रयः ।
दण्डो दण्डमयो दम्यो दरूपो दमनो दमः ॥ ३४ ॥

णकारो नन्दनाथश्च बुधनाथो निरापदः ।
नन्दीभक्तो नमस्कारो सर्वलोकप्रियो नरः ३५ ॥

थकारो थकारः स्तुत्यो जुता जिष्णुर्जितो गतिः ।
थसेवी थन्थशब्दश्च थवासी जित्वरो जयः ॥ ३६ ॥

दानदो दानसिद्धो दः दयोः दीनप्रियोऽदमः ।
अदीनो दिव्यरूपश्च दिव्यो दिव्यासनो द्यूतिः ॥ ३७ ॥

दयालुर्दयितो दान्तोऽदूरो दूरेक्षणो दिनम् ।
दिव्यमाल्यो दिव्यभोगो दिव्यवस्त्रो दिवापतिः ॥ ३८ ॥

धकारो धनदाता च धनदो धर्मदोऽधनः ।
धनी धर्मधरो धीरो धराधीशो धराधरः ॥ ३९ ॥

धीमान् श्रीमान् धरधरो ध्वान्तनाथोऽधमोद्धरः ।
धर्मिष्ठो धार्मिको धुर्योधीरो धीरोगनाशनः ॥ ४० ॥

सिद्धान्तकृतच्छुद्धमतिः शुद्ध शुद्धैकरः कृती ।
अन्धकारहरो हर्षो हर्षवान् हर्षितप्रजः ॥ ४१ ॥

पाण्डुनाथः पीतवर्णः पाण्डुहा पन्नगासनः ।
प्रसन्नास्य प्रपन्नार्तिहरः परमपावनः ॥ ४२ ॥

फङ्कारः फूकारः पाता फणीन्द्रः फलसंस्थितः ।
फणीराजः फलाध्यक्षो फलदाता फली फलः ॥ ४३ ॥

बं बं प्रियो बकारश्च बामनो बारुणो वरः ।
वरदस्तु वराधिशो बालो बालप्रियो बलः ॥ ४४ ॥

वराहो वारुणीनाथो विद्वान् विद्वत्प्रियो बली ।
भवानीपूजको भौमो भद्राकारो भवान्तकः ॥ ४५ ॥

भद्रप्रियोऽर्भकानन्दो भवानीपतिसेवकः ।
भवप्रियो भवाधीशो भवो भव्यो भयापहा ॥ ४६ ॥

महादेवप्रियो मान्यो मननीयो महाशयः ।
महायोगी महाधीरो महासिद्धो महाश्रयः ॥ ४७ ॥

मनोगम्यो मनस्वी च महामोदमयो महः ।
मार्गप्रियो मार्गसेवी महात्मा मुदितोऽमलः ॥ ४८ ॥

मध्यनाथो महाकारो मकारो मखपूजितः ।
मखो मखकरो मोहो मोहनाशो मरुत्प्रियः ॥ ४९ ॥

यकारो यज्ञकर्ता च यमो यागो यमप्रियः ।
यशोधरो यशस्वी च यशोदाता यशःप्रियः ॥ ५० ॥

नमस्कारप्रियोनाथो नरनाथो निरामयः ।
नित्ययोगरतो नित्यो नन्दिनाथो नरोत्तमः ॥ ५१ ॥

रमणो रामनाथश्च रामभद्रो रमापतिः ।
रांरांरवो रामरामो रामराधनतत्परः ॥ ५२ ॥

राजीवलोचनो रम्यो रागवेत्ता रतीश्वरः ।
राजधर्मप्रियो राजनीतितत्त्वविशारदः ॥ ५३ ॥

रञ्जको रणमूर्तिश्च राज्यभोगप्रदः प्रभुः ।
रमाप्रियो रमादाता रमाभाग्यविवर्धनः ॥ ५४ ॥

रक्तचन्दनलिप्ताङ्गो रक्तगन्घानुलेपनः ।
रक्तवस्त्रविलासी च रक्तभक्तफलप्रदः ॥ ५५ ॥

अतीन्द्रियो विश्वयोनिरमेयात्मा पुनर्वसुः ।
सत्यधर्मो बृहद्रूपो नैकरूपो महीधरः ॥ ५६ ॥

अदृश्योऽव्यक्तरूपश्च विश्वबाहुः प्रतिष्ठितः ।
अतुलो वरदस्तार परर्द्धिस्तु शुभेक्षणः ॥ ५७ ॥

हिरण्यगर्भः प्रणयो धर्मो धर्मविदुत्तमः ।
वत्सलो वीरहा सिंहः स्ववशो भूरिदक्षिणः ॥ ५८ ॥

गङ्गाधर गुरुर्गेयो गतरागो गतस्मयः ।
सिद्धगीतः सिद्धकथो गुणपात्रो गुणाकरः ॥ ५९ ॥

दृष्टः श्रुतो भवद्भूतः समबुद्धिः समप्रभः ।
महावायुर्महावीरो महाभूतस्तनुस्थितः ॥ ६० ॥

नक्षत्रेशः सुधानाथो धवः कल्पान्त भैरवः ।
सुधन्वा सर्वदृग् द्रष्टा वाचस्पतिरयोनिजः ॥ ६१ ॥

शुभाङ्ग श्रीकरः श्रेयः सत्कीर्तिः शाश्वतः स्थिरः ।
विशोकः शोकहा शान्तः कामपालः कलानिधिः ॥ ६२ ॥

विशुद्धात्मा महायज्ञा ब्रह्मज्ञो ब्राह्मणप्रियः ।
पूर्णः पूर्णकरः स्तोता स्तुतिः स्तव्यो मनोजवः ॥ ६३ ॥

ब्रह्मण्यो ब्राह्मणो ब्रह्म सद्भूतिः सत्पराक्रमः ।
प्रकृतिः पुरुषो भोक्ता सुखदः शिशिरः शमः ॥ ६४ ॥

सत्त्वं रजस्तमः सोमो सोमपाः सौम्यदर्शनः ।
त्रिगुणस्त्रिगुणातीतो त्रयीरूपस्त्रिलोकपः ॥ ६५ ॥

दक्षिणः पेशलः स्वास्यो दुर्गो दुःस्वप्ननाशनः ।
जितमन्युर्गम्भीरात्मा प्राणभृत् व्यादिशो दिशः ॥ ६६ ॥

मुकुटी कुण्डली दण्डी कटकी कनकाङ्गदी ।
अहः संवत्सरः कालः ज्ञापको व्यापकः कविः ॥ ६७ ॥

भूर्भुवः स्वः स्वरूपश्च आश्रमः श्रमणः क्षमो ।
क्षमायुक्तो क्षयः क्षान्तः कृशः स्थूलो निरन्तरः ॥ ६८ ॥

सर्वगः सर्ववित् सर्वः सुरेशश्च सुरोत्तमः ।
समात्मा संमितः सत्यः सुपर्वा शुचिरच्युतः ॥ ६९ ॥

सर्वादिः शर्मकृच्छान्तो शरण्यः यशरणार्तिहा ।
शुभलक्षणयुक्ताङ्गः शुभाङ्गः शुभदर्शनः ॥ ७० ॥

पावकः पावनो पूतो महाकालो महापहा ।
लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ॥ ७१ ॥

कपालमालाभरणः कपाली विष्णुवल्लभः ।
कालाधीशः कालकर्ता दुष्टावग्रहकारकः ॥ ७२ ॥

नाट्यकर्ता नटवरो नाट्यशास्त्रविशारदः ।
अतिरागो रागहेतुर्वीतरागो विरागवित् ॥ ७३ ॥

वसन्तकृद् वसन्तात्मा वसन्तेशो वसन्तदः ।
जीवाध्यक्षो जीवरूपो जीवो जीवप्रदः सदा ॥ ७४ ॥

जीवबन्धहरो जीवजीवनम् जीव संश्रयः ।
वज्रात्मावज्रहस्तश्च सुपर्णः सुप्रतापवान् ॥ ७५ ॥

रुद्राक्षमालाभरणो भुजङ्गाभरणप्रियः ।
रुद्राक्षवक्षा रुद्राक्षशिरः रुद्राक्षभक्षकः ॥ ७६ ॥

भुजङ्गेन्द्रलसत्कण्ठो भुजङ्गवलयावृतः ।

भुजङ्गेन्द्रलसत्कर्णो भुजङ्गकृतभूषणः ॥ ७७ ॥

उग्रोऽनुग्रो भीमकर्मा भोगी भीमपराक्रमः ।
मेध्मोऽवध्योऽमोधशक्तिर्निर्द्वन्दोऽमोधविक्रमः ॥ ७८ ॥

कल्प्योऽकल्प्यो निराकल्पो विकल्पः कल्पनाशनः ।
कल्पाकृतिः कल्पकर्ता कल्पान्तः कल्परक्षकः ॥ ७९ ॥

सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ।
लाभात्मा लाभदो लाभो लोकबन्धुस्त्रयीतनुः ॥ ८० ॥

भूशयोऽन्नमयो भूकृन्कमनीयो महीतनुः ।
विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ॥ ८१ ॥

दयासुधार्द्रनयनो निराशीरपरिग्रहः ।
पदार्थवृत्ति राशास्यो मायावी मूकनाशनः ॥ ८२ ॥

हितैषी हितकृत् युग्यो परार्थैकप्रयोजनः ।
कर्पूरगौर परदो जटा मण्डलमण्डितः ॥ ८३ ॥

निष्प्रपञ्ची निराधारो सत्वेशो सत्त्ववित् सदः ।
समस्तजगदाधारो स्मस्तानन्दकारणः ॥ ८४ ॥

मुनिवन्द्यो वीरभद्रो मुनिवृन्दनिशेवितः ।
मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः ॥ ८५ ॥

उच्चैर्घोषो घोषरूपः पत्तीशः पापमोचनः ।
ओषधीशो गिरिशयः कृत्स्नवीतः शुचिस्मितः ॥ ८६ ॥

अरण्येशो परिचरो मन्त्रात्मा मन्त्रवित्तमः ।
प्रलयानलकृत् पुष्टः सोमसूर्याग्निलोचनः ॥ ८७ ॥

अक्षोभ्यः क्षोभरहितो भस्मोद्धूलितविग्रहः ।
शार्दूलचर्मवसनः सामगः सामगप्रियः ॥ ८८ ॥

कैलाशशिखरावासो स्वर्णकेश सुवर्णदृक ।
स्वतन्त्र सर्वतन्त्रात्मा प्रणतार्तिपभञ्जनः ॥ ८९ ॥

निकटस्थोऽतिदूरस्थो महोत्साहो महोदयः ।
ब्रह्मचारी दृढाचारी सदाचारी सनातनः ॥ ९० ॥

अपधृष्यः पिङ्गलाक्ष्यः सर्वधर्मफलप्रदः ।
अविद्या रहितो विद्यासंश्रयः क्षेत्रपालकः ॥ ९१ ॥

गजारिः करुणासिन्धुः शत्रुघ्नः शत्रुपातनः ।
कमठो भार्गवः कल्कि ऋर्षभः कपिलो भवः ॥ ९२ ॥

शून्य शून्यमयः शून्यजन्मा शून्यलयोऽलयः ।
शून्याकारः शून्यदेवो प्रकाशात्मा निरीश्वरः ॥ ९३ ॥

गोराजो गोगणोपेतो गोदेवो गोपतिप्रियः ।
गवीश्वरो गवा दाता गोरक्षकारको गिरिः ॥ ९४ ॥

चेतनश्चेतनाध्यक्षो महाकाशो निरापदः ।
जडो जडगतो जाड्यनाशनो जडतापहा ॥ ९५ ॥

रामप्रियो लक्ष्मणाढ्यो वितस्तानन्ददायकः ।
काशीवासप्रियो रङ्गो लोकरञ्जनकारकः ॥ ९६ ॥

निर्वेदकारी निर्विण्णो महनीयो महाधनः ।
योगिनीवल्लभो भर्ता भक्तकल्पतरूर्ग्रहीः ॥ ९७ ॥

ऋषभो गौतमः स्त्रग्वी बुद्धो बुद्धिमत्तां गुरुः ।
नीरूपो निर्ममोऽक्रूरो निराग्रहः ॥ ९८ ॥

निर्दम्भो नीरसो नीलो नायको नायकोत्तमः ।
निर्वाणनायको नित्यस्थितो निर्णयकारकः ॥ ९९ ॥

भाविको भावुको भावो भवात्मा भवमोचनः ।
भव्यदाता भवत्राता भगवान् भूतिमान भवः ॥ १०० ॥

प्रेमी प्रियः प्रेमकरः प्रेमात्माः प्रेमवित्तमः ।
फुल्लारविन्दनयनो नयात्मा नीतिमान् नयी ॥ १०१ ॥

परंतेजः परंधाम परमेष्ठी पुरातनः ।
पुष्करः पुष्कराध्यक्षः पुष्करक्षेत्रसंस्थितः ॥ १०२ ॥

प्रत्यगात्माऽप्रतर्क्यस्तु राजमान्यो जगत्पतिः ।
पुण्यात्मा पुण्यकृत पुण्यप्रियः पुण्यवदाश्रितः ॥ १०३ ॥

वायुदो वायुसेवी च वाताहारो विमत्सरः ।
बिल्वप्रियो बिल्वधारी बिल्वमाल्यो लयाश्रयः ॥ १०४ ॥

बिल्वभक्तो बिल्वनाथो बिल्वभक्तिप्रियो वशी ।
शम्भुमन्त्रधरः शम्भुयोगः शम्भुप्रियो हरः ॥ १०५ ॥

स्कन्दप्रियो निरास्कन्दो सुखयोगः सुखासनः ।
क्षमाप्रियः क्षमादाता क्षमाशीलो निरक्षमः ॥ १०६ ॥

ज्ञानज्ञो ज्ञानदो ज्ञानो ज्ञानगम्यः क्षमापतिः ।
क्षमाचारस्तत्त्वदर्शी तन्त्रज्ञस्तन्त्रकारकः ॥ १०७ ॥

तन्त्रसाधन तत्त्वज्ञस्तन्त्रमार्गप्रवर्तकः ।
तन्त्रात्मा बालतन्त्रज्ञो यन्त्रमन्त्रफलप्रदः ॥ १०८ ॥

गोरसो गोरसाधीशो गोसिद्धा गोमतीप्रियः ।
गोरक्षकारको गोमी गोराङ्गोपपिर्गुरुः ॥ १०९ ॥

सम्पूर्णकामः सर्वेष्ठ दाता सर्वात्मकः शमी ।
शुद्धोऽरुद्धोऽविरुद्धश्च प्रबुद्धः सिद्धसेवितः ॥ ११० ॥

धर्मो धर्मविदां श्रेष्ठो धर्मज्ञो धर्मधारकः ।
धर्मसेतुर्धर्मराजो धर्ममार्गप्रवर्तकः ॥ १११ ॥

धर्माचार्यो धर्मकर्ता धर्म्यो धर्मविदग्रणीः ।
धर्मात्मा धर्ममर्मज्ञो धर्मशास्त्रविशारदः ॥ ११२ ॥

कर्ता धर्ता जगद्भर्ताऽपहर्तासुर रक्षसाम् ।
वेत्ता छेत्ता भवापत्तेर्भेंता पापस्य पुण्यकृत् ॥ ११३ ॥

गुणवान् गुणस्मपन्नो गुण्यो गण्यो गुणप्रियः ।
गुणज्ञो गुणसम्पूज्यो गुणानन्दितमानसः ॥ ११४ ॥

गुणाधारो गुणाधीशो गुणिगीतो गुणिप्रियः ।
गुणाकारो गुणश्रेष्ठो गुणदाता गुणोज्वलः ॥ ११५ ॥

गर्गप्रियो गर्गदेवो गर्गदेवनमस्कृतः ।
गर्गनन्दकरो गर्ग गीतो गर्गवरप्रदः ॥ ११६ ॥

वेदवेद्यो वेदविदो वेदवन्द्यो विदाम्पतिः ।
वेदान्तवेद्यो वेदान्तकर्ता वेदान्तपारगः ॥ ११७ ॥

हिरण्यरेता हुतभुक् हिमवर्णो हिमालयः । हृतभुक्
हयग्रीवो हिरण्यस्त्रक् हयनाथो हिरण्यमयः ॥ ११८ ॥

शक्तिमान् शक्तिदाता च शक्तिनाथः सुशक्तिकः ।
शक्तिऽशक्तः शक्तिसाध्य शक्तिहृत् शक्तिकारणम् ॥ ११९ ॥

सर्वाशास्यगुणोपेतः सर्व सौभाग्यदायकः ।
त्रिपुण्ड्रधारी संन्यासी गजचर्मपरिवृतः ॥ १२० ॥

गजासुरविमर्दी च भूतवैतालशोभितः ।
श्मशानारण्यसंवासी कर्परालङ्कृतः शिवः ॥ १२१ ॥

कर्मसाक्षी कर्मकर्ता कर्मा कर्मफलप्रदः ।
कर्मण्यः कर्मदः कर्मी कर्महा कर्मकृद् गुरुः ॥ १२२ ॥

गोसङ्कष्टसन्त्राता गोसन्तापनिवर्तकः ।
गोवर्धनो गवांदाता गोसौभाग्यविवर्धनः ॥ १२३ ॥

गर्ग उवाच –
इदं गोरक्षनाथस्य स्तोत्रमुक्तम् मया प्रभो ।
नाम्नां सहस्रमेतद्धि गुह्याद्गुह्यतमं परम् ॥ १२४ ॥

एतस्य पठनं नित्यं सर्वाभीष्टप्रदं नृणाम् ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ १२५ ॥

पुत्रार्थी लभते पुत्रान् मोक्षार्थी मुक्तिमाप्नुयात् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ १२६ ॥

राज्यार्थी लभते राज्यं योगार्थी योगवान् भवेत् ।
भोगार्थी लभते भोगान् गोरक्षस्य प्रसादतः ॥ १२७ ॥

अरण्ये विषमे घेरे शत्रुभिः परिवेष्टितः ।
सहस्रनाम पठनान्नरो मुच्येत् तत्क्षणम् ॥ १२८ ॥

राजद्वारे महामारी रोगे च भयदे नृणाम् ।
सर्वेष्वपि च रोगेषु गोरक्ष स्मरणं हितम् ॥ १२९ ॥

नाम्नां सहस्रं यत्रस्याद् गृहे गृहवतां शुभम् ।
धनधान्यादिकं तत्र पुत्रपौत्रादिकं तथा ॥ १३० ॥।

आरोग्यं पशुवृद्धिश्च शुभकर्माणि भूरिशः ।
न भयं तत्र रोगाणां सत्यं सत्यं वदाम्यहम् ॥ १३१ ॥

सहस्रनाम श्रवणात् पठनाच्च भवेद् ध्रुवम् ।
कन्यादान सहस्रस्य वाजपेय शतस्य च ॥ १३२ ॥

गवां कोटि प्रदानस्य ज्योतिष्टोमस्य यत् फलम् ।
दशाश्वमेध यज्ञस्य फलं प्राप्नोति मानवः ॥ १३३ ॥

सहस्रनामस्तोत्रस्य पुस्तकानि ददाति तः ।
ब्राह्मणेभ्यस्तु सम्पूज्य तस्य लक्ष्मी स्थिरो भवेत् ॥ १३४ ॥

लभते राजसम्मानं व्यापारस्य फलं लभेत् । राजसन्मानं
प्राप्नुयाच्च गतां लक्ष्मी सर्वज्ञविजयी भवेत् ॥ १३५ ॥

चतुर्दश्यां प्रदोषे च शिवं गोरक्ष संज्ञितम् ।
पूजयेद्विविधाचारैर्गन्धपूष्पादिभिर्नरः ॥ १३६ ॥

संस्थाप्य पार्थिवं लिङ्गं गोरक्ष जगद्गुरोः ।
भक्तया समर्चयेन् नित्यं साधकः शुद्ध मानसः ॥ १३७ ॥

स्तोत्रपाठं प्रकुर्वीत कारयेद् ब्राह्मणैस्तथा ।
सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ १३८ ॥

ध्यायेदन्ते महेशानं पूजयित्वा यथाविधि ।
ब्राह्मणान् पूजयेत्तत्र धनवस्त्रादिभिः शुभैः ॥ १३९ ॥

ध्यानम् –
यस्मादुद्भवती दमद्भ त तमं येनैव तत्पाल्यते
यस्मिन् विश्वमिदं चराचरमयं संलोयते सर्वथा ।
ब्रह्माविष्णुशिवादयोऽपि न पर पारं गता यस्य ते
गोरक्षप्रभवं परात्परतरं शून्यं परं धीमहि ॥ १४० ॥

॥ इति श्रीकल्पद्रुमतन्त्रे महासिद्धिसारे महर्षि गर्गप्रोक्तं
निरञ्जनात्मकं श्रीगोरक्षसहस्रनामस्तोत्रं सम्पूर्णम् ॥
1000 Names of Gorak | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Gorak | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top