Templesinindiainfo

Best Spiritual Website

1000 Names of Lalita | Sahasranama Stotram from Naradapurana Lyrics in English

Lalitasahasranamastotram from Naradapurana Lyrics in English:

॥ srilalitasahasranamastotram naradapuranantargatam ॥
॥ naradapuranantargate sakavaca srilalitasahasranamastotram ॥

sanatkumara uvaca-
atha samavrtisthanam saktinam samayena ca ।
or together ?? athasamavrtisthanam as atha asam avrttisthanam saktinam
namnam sahasram vaksyami gurudhyanapurahsaram ॥ 1 ॥

natha nava prakasadyah subhagantah prakirtitah ।
bhumyadini sivantani viddhi tattvani narada ॥ 2 ॥

gurujanmadiparvani darsantani ca sapta vai ।
etani praṅmanovrttya cintayetsadhakottamah ॥ 3 ॥

gurustotram japeccapi tadgatenantaratmana ।
namaste natha bhagavansivaya gururupine ॥ 4 ॥

vidyavatarasamsiddhyai svikrtanekavigraha ।
navaya navarupaya paramarthaikarupine ॥ 5 ॥

sarvajnanatamobhedabhanave cidghanaya te ।
svatantraya dayaklptavigrahaya sivatmane ॥ 6 ॥

paratantraya bhaktanam bhavyanam bhavyarupine ।
vivekinam vivekaya vimarsaya vimarsinam ॥ 7 ॥

prakasanam prakasaya jnaninam jnanarupine ।
purastatparsvayoh prsthe namah kuryamuparyadhah ॥ 8 ॥

sada maccittasadane vidhehi bhavadasanam ।
iti stutva gurum bhaktya param devim vicintayet ॥ 9 ॥

ganesagrahanaksatrayoginirasirupinim ।
devim mantramayim naumi matrkapitharupinim ॥ 10 ॥

pranamami mahadevim matrkam paramesvarim ।
kalahrllohalollohakalanasanakarinim ॥ 11 ॥

yadaksaraikamatre’pi samsiddhe sparddhate narah ।
ravitaksyendukandarpaih saṅkaranalavisnubhih ॥ 12 ॥

yadaksarasasijyotsnamanditam bhuvanatrayam ।
vande sarvesvarim devim mahasrisiddhamatrkam ॥ 13 ॥

yadaksaramahasutraprotametajjagattrayam ।
brahmandadikatahantam tam vande siddhamatrkam ॥ 14 ॥

yadekadasamadharam bijam konatrayodbhavam ।
brahmandadikatahantam jagadadyapi drsyate ॥ 15 ॥

akacaditatonnaddhapayasaksaravarginim ।
jyesthaṅgabahuhrtkanthakatipadanivasinim ॥ 16 ॥

naumikaraksaroddharam saratsaram paratparam ।
pranamami mahadevim paramanandarupinim ॥ 17 ॥

athapi yasya jananti na managapi devatah ।
keyam kasmatkva keneti saruparupabhavanam ॥ 18 ॥

vande tamahamaksayyam ksakaraksararupinim ।
devim kulakalollolaprollasantim sivam param ॥ 19 ॥

varganukramayogena yasyakhyomastakam sthitam ।
vande tamastavargotthamahasiddhyadikesvarim ॥ 20 ॥

kamapurnajakarakhyasupithantarnnivasinim ।
caturajnakosabhutam naumi sritripuramaham ॥ 21 ॥

etatstotram tu nityanam yah pathetsusamahitah ।
pujadau tasya sarvasta varadah syurna samsayah ॥ 22 ॥

atha te kavacam devya vaksye navaratatmakam ।
yena devasuranarajayi syatsadhakah sada ॥ 23 ॥

sarvatah sarvada”tmanam lalita patu sarvaga ।
kamesi puratah patu bhagamali tvanantaram ॥ 24 ॥

disam patu tatha daksaparsvam me patu sarvada ।
nityaklinnatha bherunda disam me patu kaunapim ॥ 25 ॥

tathaiva pascimam bhagam raksatadvahnivasini ।
mahavajresvari nitya vayavye mam sadavatu ॥ 26 ॥

vamaparsvam sada patu itimelarita tatah ।
mahesvari disam patu tvaritam siddhadayini ॥ 27 ॥

patu mamurdhvatah sasvaddevata kulasundari ।
adho nilapatakakhya vijaya sarvatasca mam ॥ 28 ॥

karotu me maṅgalani sarvada sarvamaṅgala ।
dehendriyamanahprananjvalamalinivigraha ॥ 29 ॥

palayatvanisam citta cittam me sarvadavatu ।
kamatkrodhattatha lobhanmohanmananmadadapi ॥ 30 ॥

papanmam sarvatah sokatsaṅksayatsarvatah sada ।
asatyatkruracintato himsatascauratastatha ।
staimityacca sada pantu prerayantyah subham prati ॥ 31 ॥

nityah sodasa mam pantu gajarudhah svasaktibhih ।
tatha hayasamarudhah pantu mam sarvatah sada ॥ 32 ॥

simharudhastatha pantu pantu rksagata api ।
ratharudhasca mam pantu sarvatah sarvada rane ॥ 33 ॥

tarksyarudhasca mam pantu tatha vyomagatasca tah ।
bhutagah sarvagah pantu pantu devyasca sarvada ॥ 34 ॥

bhutapretapisacasca parakrtyadikan gadan ।
dravayantu svasaktinam bhusanairayudhairmama ॥ 35 ॥

gajasvadvipipancasyatarksyarudhakhilayudhah ।
asaṅkhyah saktayo devyah pantu mam sarvatah sada ॥ 36 ॥

sayam pratarjapannityakavacam sarvaraksakam ।
kadacinnasubham pasyetsarvadanandamasthitah ॥ 37 ॥

ityetatkavacam proktam lalitayah subhavaham ।
yasya sandharananmartyo nirbhayo vijayi sukhi ॥ 38 ॥

atha namnam sahasram te vaksye savaranarcanam ।
sodasanamapi mune svasvakramagatatmakam ॥ 39 ॥

lalita capi va kamesvari ca bhagamalini ।
nityaklinna ca bherunda kirtita vahnivasini ॥ 40 ॥

vajresvari tatha duti tvarita kulasundari ।
nitya samvittatha nilapataka vijayahvaya ॥ 41 ॥

sarvamaṅgalika capi jvalamalinisanjnita ।
citra ceti kramannityah sodasapistavigrahah ॥ 42 ॥

kurukulla ca varahi dve ete cestavigrahe ।
vasini capi kamesi mohini vimalaruna ॥ 43 ॥

tapini ca tatha sarvesvaricapyatha kaulini ।
mudranantanurisvarnarupa caparnavigraha ॥ 44 ॥

pasavarnasarira cakurvarnasuvapurddhara ।
trikhanda sthapani sannirodhani cavagunthani ॥ 45 ॥

sannidhanesu capakhya tatha pasaṅkusabhidha ।
namaskrtistatha saṅksobhani vidravani tatha ॥ 46 ॥

akarsani ca vikhyata tathaivavesakarini ।
unmadini mahapurva kusatho khecari mata ॥ 47 ॥

bija saktyutthapana ca sthulasuksmaparabhidha ।
anima laghima caiva mahima garima tatha ॥ 48 ॥

praptih prakamita capi cesita vasita tatha ।
bhuktih siddhistathaiveccha siddhirupa ca kirtita ॥ 49 ॥

brahmi mahesvari caiva kaumari vaisnavi tatha ।
varahindrani camunda mahalaksmisvarupini ॥ 50 ॥

kama buddhirahaṅkarasabdasparsasvarupini ।
ruparupa rasahva ca gandhavittadhrtistatha ॥ 51 ॥

nabhabijamrtakhya ca smrtidehatmarupini ।
kusuma mekhala capi madana madanatura ॥ 52 ॥

rekha samvegini caiva hyaṅkusa maliniti ca ।
saṅksobhini tatha vidravinyakarsanarupini ॥ 53 ॥

ahladiniti ca prokta tatha sammohiniti ca ।
stambhini jambhini caiva vasaṅkaryatha ranjini ॥ 54 ॥

unmadini tathaivarthasadhiniti prakirtita ।
sampattipurna sa mantramayi dvandvaksayaṅkari ॥ 55 ॥

siddhih sampatprada caiva priyamaṅgalakarini ।
kamaprada nigadita tatha duhkhavimocini ॥ 56 ॥

mrtyuprasamani caiva tatha vighnanivarini ।
aṅgasundarika caiva tatha saubhagyadayini ॥ 57 ॥

jnanaisvaryaprada jnanamayi caiva ca pancami ।
vindhyavasanaka ghorasvarupa papaharini ॥ 58 ॥

tathanandamayi raksarupepsitaphalaprada ।
jayini vimala catha kamesi vajrini bhaga ॥ 59 ॥

trailokyamohana sthana sarvasaparipurani ।
sarvasamksobhanagata saubhagyapradasamsthita ॥ 60 ॥

savarthasadhakagara sarvarogaharasthita ।
sarvaraksakarasthana sarvasiddhipradasthita ॥ 61 ॥

sarvanandamayadharabindusthanasivatmika ।
prakrsta ca tatha gupta jneya guptatarapi ca ॥ 62 ॥

sampradayasvarupa ca kulakaulanigarbhaga ।
rahasyaparaparaprakrttathaivatirahasyaka ॥ 63 ॥

tripura tripuresi ca tathaiva puravasini ।
srimalini ca siddhanta mahatripurasundari ॥ 64 ॥

navaratnamayadvipanavakhandavirajita ।
kalpakodyanasamstha ca rturupendriyarcaka ॥ 65 ॥

kalamudra matrkakhya ratnadesopadesika ।
tattvagrahabhidha murtistathaiva visayadvipa ॥ 66 ॥

desakalakarasabdarupa saṅgitayogini ।
samastaguptaprakatasiddhayoginicakrayuk ॥ 67 ॥

vahnisuryendubhutahva tathatmastaksarahvaya ।
pancadharcasvarupa ca nanavratasamahvaya ॥ 68 ॥

nisiddhacararahita siddhacihnasvarupini ।
caturddha kurmabhagastha nityadyarcasvarupini ॥ 69 ॥

damanadisamabhyarca satkarmasiddhidayini ।
tithivaraprthagdravyasamarcanasubhavaha ॥ 70 ॥

vayosyanaṅgakusuma tathaivanaṅgamekhala ।
anaṅgamadananaṅgamadanaturasahvaya ॥ 71 ॥

madadeginika caiva tatha bhuvanapalini ।
sasilekha samuddista gatilekhahvaya mata ॥ 72 ॥

sraddha priti ratiscaiva dhrtih kantirmanorama ।
manohara samakhyata tathaiva hi manoratha ॥ 73 ॥

madanonmadini caiva modini saṅkhini tatha ।
sosini caiva saṅkari sinjini subhaga tatha ॥ 74 ॥

pusacedvasumanasa ratih pritirdhrtistatha ।
rddhih saumya maricisca tathaiva hyamsumalini ॥ 75 ॥

sasini caṅgira chaya tatha sampurnamandala ।
tustistathamrtakhya ca dakini satha lokapa ॥ 76 ॥

batukebhasvarupa ca durga ksetresarupini ।
kamarajasvarupa ca tatha manmatharupini ॥ 77 ॥

kandarpparupini caiva tatha makaraketana ।
manobhavasvarupa ca bharati varnarupini ॥ 78 ॥

madana mohini lila jambhini codyama subha ।
hladini dravini priti rati rakta manorama ॥ 79 ॥

sarvonmada sarvamukha hyabhaṅga camitodyama ।
analpavyaktavibhava vividhaksobhavigraha ॥ 80 ॥

ragasaktirdvesasaktistatha sabdadirupini ।
nitya niranjana klinna kledini madanatura ॥ 81 ॥

madadrava dravini ca dravini ceti kirtita ।
madavila maṅgala ca manmathani manasvini ॥ 82 ॥

moha moda manamayi maya manda mitavati ।
vijaya vimala caiva subha visva tathaiva ca ॥ 83 ॥

vibhutirvinata caiva vividha vinata kramat ।
kamala kamini caiva kirata kirtirupini ॥ 84 ॥

kuttini ca samuddista tathaiva kulasundari ।
kalyani kalakola ca dakini sakini tatha ॥ 85 ॥

lakini kakini caiva rakini kakini tatha ।
icchajnana kriyakhya capyayudhastakadharini ॥ 86 ॥

kapardini samuddista tathaiva kulasundari ।
jvalini visphuliṅga ca maṅgala sumanohara ॥ 87 ॥

kanaka kinava vidya vividha ca prakirtita ।
mesa vrsahvaya caiva mithuna karkata tatha ॥ 88 ॥

simha kanya tula kita capa ca makara tatha ।
kumbha mina ca sara ca sarvabhaksa tathaiva ca ॥ 89 ॥

visvatma vividhodbhutacitrarupa ca kirtita ।
nihsapatna nirataṅka yacanacintyavaibhava ॥ 90 ॥

rakta caiva tatah prokta vidyapraptisvarupini ।
hrllekha kledini klinna ksobhini madanatura ॥ 91 ॥

niranjana ragavati tathaiva madanavati ।
mekhala dravini vegavati caiva prakirtita ॥ 92 ॥

kamala kamini kalpa kala ca kalitadbhuta ।
kirata ca tatha kala kadana kausika tatha ॥ 93 ॥

kambuvadanika caiva katara kapata tatha ।
kirtiscapi kumari ca kuṅkuma parikirtita ॥ 94 ॥

bhanjini vegini naga capala pesala sati ।
ratih sraddha bhogalola madonmatta manasvini ॥ 95 ॥

vihvala karsini lola tatha madanamalini ।
vinoda kautuka punya purana parikirtita ॥ 96 ॥

vagisi varada visva vibhava vighnakarini ।
bijavighnahara vidya sumukhi sundari tatha ॥ 97 ॥

sara ca sumana caiva tatha prokta sarasvati ।
samaya sarvaga viddha siva vani ca kirtita ॥ 98 ॥

durasiddha tatha proktatho vigrahavati mata ।
nada manonmani pranapratistharunavaibhava ॥ 99 ॥

pranapana samana ca vyanodana ca kirtita ।
naga kurma ca krkala devadatta dhananjaya ॥ 100 ॥

phatkari kiṅkararadhya jaya ca vijaya tatha ।
huṅkari khecari candam chedini ksapini tatha ॥ 101 ॥

strihuṅkari ksemakari caturaksararupini ।
srividyamatavarnaṅgi kali yamya nrparnaka ॥ 102 ॥

bhasa sarasvati vani samskrta prakrta para ।
bahurupa cittarupa ramyananda ca kautuka ॥ 103 ॥

trayakhya paramatmakhyapyameyavibhava tatha ।
vaksvarupa bindusargarupa visvatmika tatha ॥ 104 ॥

tatha traipurakandakhya jnatraditrividhatmika ।
ayurlaksmikirtibhogasaundaryarogyadayika ॥ 105 ॥

aihikamusmikajnanamayi ca parikirtita ।
jivakhya vijayakhya ca tathaiva visvavinmayi ॥ 106 ॥

hrdadividya rupadibhanurupa jagadvapuh ।
visvamohanika caiva tripuramrtasanjnika ॥ 107 ॥

sarvapyayanarupa ca mohini ksobhani tatha ।
kledini ca samakhyata tathaiva ca mahodaya ॥ 108 ॥

sampatkari halaksarna simamatrtanu ratih ।
pritirmanobhava vapi prokta varadhipa tatha ॥ 109 ॥

trikuta capi satkuta pancakuta visuddhaga ।
anahatagata caiva manipurakasamsthita ॥ 110 ॥

svadhisthanasamasinadharasthajnasamasthita ।
sattrimsatkutarupa ca pancasanmithunatmika ॥ 111 ॥

padukadikasiddhisa tatha vijayadayini ।
kamarupaprada vetalarupa ca pisacika ॥ 112 ॥

vicitra vibhrama hamsi bhisani janaranjika ।
visala madana tusta kalakanthi mahabhaya ॥ 113 ॥

mahendri saṅkhini caindri maṅgala vatavasini ।
mekhala sakala laksmirmalini visvanayika ॥ 114 ॥

sulocana susobha ca kamada ca vilasini ।
kamesvari nandini ca svarnarekha manohara ॥ 115 ॥

pramoda ragini siddha padmini ca ratipriya ।
kalyanada kaladaksa tatasca surasundari ॥ 116 ॥

vibhrama vahaka vira vikala koraka kavih ।
simhanada mahanada sugriva markata satha ॥ 117 ॥

bidalaksa bidalasya kumari khecari bhava ।
mayura maṅgala bhima dvipavaktra kharanana ॥ 118 ॥

mataṅgi ca nisacara vrsagraha vrkanana ।
sairibhasya gajamukha pasuvaktra mrganana ॥ 119 ॥

ksobhaka manibhadra ca kridaka simhacakraka ।
mahodara sthulasikha vikrtasya varanana ॥ 120 ॥

capala kukkutasya ca pavini madanalasa ।
manohara dirghajaṅgha sthuladanta dasanana ॥ 121 ॥

sumukha pandita kruddha varahasya satamukha ।
kapata kautuka kala kiṅkara kitava khala ॥ 122 ॥

bhaksaka bhayada siddha sarvaga ca prakirtita ।
jaya ca vijaya durga bhadra bhadrakari tatha ॥ 123 ॥

ambika vamadevi ca mahamayasvarupini ।
vidarika visvamayi visva visvavibhanjita ॥ 124 ॥

vira viksobhini vidya vinoda bijavigraha ।
vitasoka visagriva vipula vijayaprada ॥ 125 ॥

vibhava vividha vipra tathaiva parikirtita ।
manohara maṅgala ca madotsikta manasvini ॥ 126 ॥

manini madhura maya mohini ca tatha smrta ।
bhadra bhavani bhavya ca visalaksi sucismita ॥ 127 ॥

kakubha kamala kalpa kalatho purani tatha ।
nitya capyamrta caiva jivita ca tatha daya ॥ 128 ॥

asoka hyamala purna purna bhagyodyata tatha ।
viveka vibhava visva vitata ca prakirtita ॥ 129 ॥

kamini khecari garva purana paramesvari ।
gauri siva hyameya ca vimala vijaya para ॥ 130 ॥

pavitra padmini vidya visvesi sivavallabha ।
asesarupa hyanandambujaksi capyanindita ॥ 131 ॥

varada vakyada vani vividha vedavigraha ।
vidya vagisvari satya samyata ca sarasvati ॥ 132 ॥

nirmalanandarupa ca hyamrta manada tatha ।
pusa caiva tatha pustistustiscapi ratirdhrtih ॥ 133 ॥

sasini candrika kantirjyotsna srih pritiraṅgada ।
purna purnamrta kamadayinindukalatmika ॥ 134 ॥

tapini tapini dhumra maricirjvalini rucih ।
susumna bhogada visva badhini dharini ksama ॥ 135 ॥

dhumrarcirusma jvalini jvalini visphuliṅgini ।
susrih svarupa kapila havyakavyavaha tatha ॥ 136 ॥

ghasmara visvakavala lolaksi lolajihvika ।
sarvabhaksa sahasraksi nihsaṅga ca gatipriya ॥ 137 ॥

acintya caprameya ca purnarupa durasada ।
sarva samsiddhirupa ca pavanityekarupini ॥ 138 ॥

tatha yamalavedhakhya sakte vedasvarupini ।
tatha sambhavavedha ca bhavanasiddhisucini ॥ 139 ॥

vahnirupa tatha dasra hyamavidhna bhujaṅgama ।
sanmukha ravirupa ca mata durga disa tatha ॥ 140 ॥

dhanada kesava capi yami caiva hara sasa ।
asvini ca yami vahnirupa dhatriti kirtita ॥ 141 ॥

candra sivaditirjiva sarpini pitrrupini ।
aryamna ca bhaga surya tvastrimarutisanjnika ॥ 142 ॥

indragnirupa mitra capindrani nirrtirjala ।
vaisvadevi haritabhurvasavi varuna jaya ॥ 143 ॥

ahirbudhnya pusani ca tatha karaskaramala ।
udumbara jambuka ca khadira krsnarupini ॥ 144 ॥

vamsa ca pippala naga rohina ca palasaka ।
paksaka ca tathambastha bilva carjunarupini ॥ 145 ॥

vikaṅkata ca kakubha sarala capi sarjika ।
banjula panasarka ca sami halipriyamraka ॥ 146 ॥

nimba madhukasanjna capyasvattha ca gajahvaya ।
nagini sarpini caiva suni capi bidaliki ॥ 147 ॥

chagi marjarika musi vrsabha mahisi tatha ।
sarduli sairibhi vyaghri harini ca mrgi suni ॥ 148 ॥

kapirupa ca goghanta vanari ca narasvini ।
naga gaurhastini ceti tatha satcakravasini ॥ 149 ॥

trikhanda tirapalakhya bhramani dravini tatha ।
soma surya tithirvara yogarksa karanatmika ॥ 150 ॥

yaksini tarana vyomasabdadya pranini ca dhih ।
krodhini stambhini candoccanda brahmyadirupini ॥ 151 ॥

simhastha vyaghraga caiva gajasvagarudasthita ।
bhaumapya taijasi vayurupini nabhasa tatha ॥ 152 ॥

ekavaktra caturvaktra navavaktra kalanana ।
pancavimsativaktra ca sadvimsadvadana tatha ॥ 153 ॥

unapancasadasya ca catuhsastimukha tatha ।
ekasitimukha caiva satananasamanvita ॥ 154 ॥

sthularupa suksmarupa tejovigrahadharini ।
vrnavrttisvarupa ca nathavrttisvarupini ॥ 155 ॥

tattvavrttisvarupapi nityavrttivapurddhara ॥ 156 ॥

aṅgavrttisvarupa capyayudhavrttirupini ।
gurupaṅktisvarupa ca vidyavrttitanustatha ॥ 157 ॥

brahmadyavrttirupa ca para pasyantika tatha ।
madhyama vaikhari sirsakanthatalvosthadantaga ॥ 158 ॥

jihvamulagata nasagatorahsthalagamini ।
padavakyasvarupa ca vedabhasasvarupini ॥ 159 ॥

sekakhya viksanakhya copadesakhya tathaiva ca ।
vyakulaksarasaṅketa gayatri pranavadika ॥ 160 ॥

japahomarcanadhyanayantratarpanarupini ।
siddhasarasvata mrtyunjaya ca tripura tatha ॥ 161 ॥

garuda cannapurna capyasvarudha navatmika ।
gauri ca devi hrdaya laksada ca mataṅgini ॥ 162 ॥

niskatrayapada cestavadini ca prakirtita ।
rajalaksmirmahalaksmih siddhalaksmirgavanana ॥ 163 ॥

ityevam lalitadevya divyam namasahasrakam ।
sarvarthasiddhidam proktam caturvargaphalapradam ॥ 164 ॥

etannityamusahkale yo japecchuddhamanasah ।
sa yogi brahmavijjnani sivayogi tatha”tmavit ॥ 165 ॥

dviravrttya prajapato hyayurarogyasampadah ।
lokanuranjanam narinrpavarjanakarma ca ॥ 166 ॥

aprthaktvena siddhyanti sadhakasyasya niscitam ।
triravrttyasya vai pumso visvam bhuyadvase’khilam ॥ 167 ॥

caturavrttitascasya samihitamanaratam ।
phalatyeva prayogarho lokaraksakaro bhavet ॥ 168 ॥

pancavrttya nara naryo nrpa devasca jantavah ।
bhajantyenam sadhakam ca devyamahitacetasah ॥ 169 ॥

sadavrttya tanmayah syatsadhakascasya siddhayah ।
acirenaiva devinam prasadatsambhavanti ca ॥ 170 ॥

saptavrttyarirogadikrtyapasmaranasanam ।
astavrttya naro bhupannigrahanugrahaksamah ॥ 171 ॥

navavrttya manmathabho viksobhayati bhutalam ।
dasavrttya pathennityam vaglaksmikantisiddhaye ॥ 172 ॥

rudra vrttyakhilarddhisca tadayattam jagadbhavet ।
arkavrttya siddhibhih syaddigbhirmartyo haropamah ॥ 173 ॥

visvavrttya tu vijayi sarvatah syatsukhi narah ।
sakravrttyakhilestaptih sarvato maṅgalam bhavet ॥ 174 ॥

tithyavrttyakhilanistanayatnadapnuyannarah ।
sodasavrttito bhuyannarah saksanmahesvarah ॥ 175 ॥

visvam srastum palayitum samhartum ca ksamo bhavet ।
mandalam masamatram va yo japedyadyadasayah ॥ 176 ॥

tattadevapnuyatsatyam sivasya vacanam yatha ।
ityetatkathitam vipra nityavrttyarcanasritam ॥ 177 ॥

namnam sahasram manaso’bhistasampadanaksamam ॥ 178 ॥

॥ iti sribrhannaradiyapurane purvabhage trtiyapade
brhadupakhyane sakavaca srilalitasahasranamastotram sampurnam ॥ 89 ॥

Also Read 1000 Names of Lalita from Naradapurana:

1000 Names of Sri Lalita | Sahasranama Stotram from Naradapurana in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Lalita | Sahasranama Stotram from Naradapurana Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top