Templesinindiainfo

Best Spiritual Website

1000 Names of Mrityunjaya | Sahasranama Stotram Lyrics in Hindi

Maha Mrityunjaya Mantra means sacred mantra / prayer dedicated to Lord Shiva -the conqueror over death.

Sahasranamastotram Lyrics in Hindi:

॥ मृत्युञ्जयसहस्रनामस्तोत्रम् ॥

श्रीगणेशाय नमः ।
श्रीभैरव उवाच ।
अधुना श‍ृणु देवेशि सहस्राख्यस्तवोत्तमम् ।
महामृत्युञ्जयस्यास्य सारात् सारोत्तमोत्तमम् ॥

अस्य श्रीमहामृत्युञ्जसहस्रनामस्तोत्र मन्त्रस्य,
भैरव ऋषिः, उष्णिक् छन्दः, श्रीमहामृत्युञ्जयो देवता,
ॐ बीजं, जुं शक्तिः, सः कीलकं, पुरुषार्थसिद्धये
सहस्रनाम पाठे विनियोगः ।
ध्यानम्
उद्यच्चन्द्रसमानदीप्तिममृतानन्दैकहेतुं शिवं
ॐजुंसःभुवनैकसृष्टिप्रलयोद्भूत्येकरक्षाकरम् ।
श्रीमत्तारदशार्णमण्डिततनुं त्र्यक्षं द्विबाहुं परं
श्रीमृत्युञ्जयमीड्यविक्रमगुणैः पूर्णं हृदब्जे भजे ॥

ॐजुंसःहौं महादेवो मन्त्रज्ञो मानदायकः ।
मानी मनोरमाङ्गश्च मनस्वी मानवर्धनः ॥ १ ॥

मायाकर्ता मल्लरूपो मल्लो मारान्तको मुनिः ।
महेश्वरो महामान्यो मन्त्री मन्त्रिजनप्रियः ॥ २ ॥

मारुतो मरुतां श्रेष्ठो मासिकः पक्षिकोऽमृतः ।
मातङ्गको मत्तचित्तो मतचिन्मत्तभावनः ॥ ३ ॥

मानवेष्टप्रदो मेषो मेनकापतिवल्लभः ।
मानकायो मधुस्तेयी मारयुक्तो जितेन्द्रियः ॥ ४ ॥

जयो विजयदो जेता जयेशो जयवल्लभः ।
डामरेशो विरूपाक्षो विश्वभोक्ता विभावसुः ॥ ५ ॥

विश्वेशो विश्वनाथश्च विश्वसूर्विश्वनायकः ।
विनेता विनयी वादी वान्तदो वाक्प्रदो वटुः ॥ ६ ॥

स्थूलः सूक्ष्मोऽचलो लोलो लोलजिह्वः करालकः ।
विराधेयो विरागीनो विलासी लास्यलालसः ॥ ७ ॥

लोलाक्षो लोलधीर्धर्मी धनदो धनदार्चितः ।
धनी ध्येयोऽप्यध्येयश्च धर्म्यो धर्ममयो दयः ॥ ८ ॥

दयावान् देवजनको देवसेव्यो दयापतिः ।
डुलिचक्षुर्दरीवासो दम्भी देवमयात्मकः ॥ ९ ॥

कुरूपः कीर्तिदः कान्तः क्लीवोऽक्लीवात्मकः कुजः ।
बुधो विद्यामयः कामी कामकालान्धकान्तकः ॥ १० ॥

जीवो जीवप्रदः शुक्रः शुद्धः शर्मप्रदोऽनघः ।
शनैश्चरो वेगगतिर्वाचालो राहुरव्ययः ॥ ११ ॥

केतुः कारापतिः कालः सूर्योऽमितपराक्रमः ।
चन्द्रो रुद्रपतिः भास्वान् भाग्यदो भर्गरूपभृत् ॥ १२ ॥

क्रूरो धूर्तो वियोगी च सङ्गी गङ्गाधरो गजः ।
गजाननप्रियो गीतो गानी स्नानार्चनप्रियः ॥ १३ ॥

परमः पीवराङ्गश्च पार्वतीवल्लभो महान् ।
परात्मको विराड्धौम्यः वानरोऽमितकर्मकृत् ॥ १४ ॥

चिदानन्दी चारुरूपो गारुडो गरुडप्रियः ।
नन्दीश्वरो नयो नागो नागालङ्कारमण्डितः ॥ १५ ॥

नागहारो महानागो गोधरो गोपतिस्तपः ।
त्रिलोचनस्त्रिलोकेशस्त्रिमूर्तिस्त्रिपुरान्तकः ॥ १६ ॥

त्रिधामयो लोकमयो लोकैकव्यसनापहः ।
व्यसनी तोषितः शम्भुस्त्रिधारूपस्त्रिवर्णभाक् ॥ १७ ॥

त्रिज्योतिस्त्रिपुरीनाथस्त्रिधाशान्तस्त्रिधागतिः ।
त्रिधागुणी विश्वकर्ता विश्वभर्ताऽऽधिपूरुषः ॥ १८ ॥

उमेशो वासुकिर्वीरो वैनतेयो विचारकृत् ।
विवेकाक्षो विशालाक्षोऽविधिर्विधिरनुत्तमः ॥ १९ ॥

विद्यानिधिः सरोजाक्षो निःस्मरः स्मरनाशनः ।
स्मृतिमान् स्मृतिदः स्मार्तो ब्रह्मा ब्रह्मविदां वरः ॥ २० ॥

ब्राह्मव्रती ब्रह्मचारी चतुरश्चतुराननः ।
चलाचलोऽचलगतिर्वेगी वीराधिपो वरः ॥ २१ ॥

सर्ववामः सर्वगतिः सर्वमान्यः सनातनः ।
सर्वव्यापी सर्वरूपः सागरश्च समेश्वरः ॥ २२ ॥

समनेत्रः समद्युतिः समकायः सरोवरः ।
सरस्वान् सत्यवाक् सत्यः सत्यरूपः सुधीः सुखी ॥ २३ ॥

सुराट् सत्यः सत्यमती रुद्रो रौद्रवपुर्वसुः ।
वसुमान् वसुधानाथो वसुरूपो वसुप्रदः ॥ २४ ॥

ईशानः सर्वदेवानामीशानः सर्वबोधिनाम् ।
ईशोऽवशेषोऽवयवी शेषशायी श्रियः पतिः ॥ २५ ॥

इन्द्रश्चन्द्रावतंसी च चराचरजगत्स्थितिः ।
स्थिरः स्थाणुरणुः पीनः पीनवक्षाः परात्परः ॥ २६ ॥

पीनरूपो जटाधारी जटाजूटसमाकुलः ।
पशुरूपः पशुपतिः पशुज्ञानी पयोनिधिः ॥ २७ ॥

वेद्यो वैद्यो वेदमयो विधिज्ञो विधिमान् मृडः ।
शूली शुभङ्करः शोभ्यः शुभकर्ता शचीपतिः ॥ २८ ॥

शशाङ्कधवलः स्वामी वज्री शङ्खी गदाधरः ।
चतुर्भुजश्चाष्टभुजः सहस्रभुजमण्डितः ॥ २९ ॥

स्रुवहस्तो दीर्घकेशो दीर्घो दम्भविवर्जितः ।
देवो महोदधिर्दिव्यो दिव्यकीर्तिर्दिवाकरः ॥ ३० ॥

उग्ररूप उग्रपतिरुग्रवक्षास्तपोमयः ।
तपस्वी जटिलस्तापी तापहा तापवर्जितः ॥ ३१ ॥

हविर्हरो हयपतिर्हयदो हरिमण्डितः ।
हरिवाही महौजस्को नित्यो नित्यात्मकोऽनलः ॥ ३२ ॥

सम्मानी संसृतिर्हारी सर्गी सन्निधिरन्वयः ।
विद्याधरो विमानी च वैमानिकवरप्रदः ॥ ३३ ॥

वाचस्पतिर्वसासारो वामाचारी बलन्धरः ।
वाग्भवो वासवो वायुर्वासनाबीजमण्डितः ॥ ३४ ॥

वासी कोलश‍ृतिर्दक्षो दक्षयज्ञविनाशनः ।
दाक्षो दौर्भाग्यहा दैत्यमर्दनो भोगवर्धनः ॥ ३५ ॥

भोगी रोगहरो हेयो हारी हरिविभूषणः ।
बहुरूपो बहुमतिर्बहुवित्तो विचक्षणः ॥ ३६ ॥

नृत्तकृच्चित्तसन्तोषो नृत्तगीतविशारदः ।
शरद्वर्णविभूषाढ्यो गलदग्धोऽघनाशनः ॥ ३७ ॥

नागी नागमयोऽनन्तोऽनन्तरूपः पिनाकभृतः ।
नटनो हाटकेशानो वरीयांश्च विवर्णभृत् ॥ ३८ ॥

झाङ्कारी टङ्कहस्तश्च पाशी शार्ङ्गी शशिप्रभः ।
सहस्ररूपो समगुः साधूनामभयप्रदः ॥ ३९ ॥

साधुसेव्यः साधुगतिः सेवाफलप्रदो विभुः ।
सुमहा मद्यपो मत्तो मत्तमूर्तिः सुमन्तकः ॥ ४० ॥

कीली लीलाकरो लान्तः भवबन्धैकमोचनः ।
रोचिष्णुर्विष्णुरच्युतश्चूतनो नूतनो नवः ॥ ४१ ॥

न्यग्रोधरूपो भयदो भयहाऽभीतिधारणः ।
धरणीधरसेव्यश्च धराधरसुतापतिः ॥ ४२ ॥

धराधरोऽन्धकरिपुर्विज्ञानी मोहवर्जितः ।
स्थाणुकेशो जटी ग्राम्यो ग्रामारामो रमाप्रियः ॥ ४३ ॥

प्रियकृत् प्रियरूपश्च विप्रयोगी प्रतापनः ।
प्रभाकरः प्रभादीप्तो मन्युमान् अवनीश्वरः ॥ ४४ ॥

तीक्ष्णबाहुस्तीक्ष्णकरस्तीक्ष्णांशुस्तीक्ष्णलोचनः ।
तीक्ष्णचित्तस्त्रयीरूपस्त्रयीमूर्तिस्त्रयीतनुः ॥ ४५ ॥

हविर्भुग् हविषां ज्योतिर्हालाहलो हलीपतिः ।
हविष्मल्लोचनो हालामयो हरितरूपभृत् ॥ ४६ ॥

म्रदिमाऽऽम्रमयो वृक्षो हुताशो हुतभुग् गुणी ।
गुणज्ञो गरुडो गानतत्परो विक्रमी क्रमी ॥ ४७ ॥

क्रमेश्वरः क्रमकरः क्रमिकृत् क्लान्तमानसः ।
महातेजा महामारो मोहितो मोहवल्लभः ॥ ४८ ॥

महस्वी त्रिदशो बालो बालापतिरघापहः ।
बाल्यो रिपुहरो हाही गोविर्गविमतोऽगुणः ॥ ४९ ॥

सगुणो वित्तराड् वीर्यो विरोचनो विभावसुः ।
मालामयो माधवश्च विकर्तनो विकत्थनः ॥ ५० ॥

मानकृन्मुक्तिदोऽतुल्यो मुख्यः शत्रुभयङ्करः ।
हिरण्यरेताः सुभगः सतीनाथः सिरापतिः ॥ ५१ ॥

मेढ्री मैनाकभगिनीपतिरुत्तमरूपभृत् ।
आदित्यो दितिजेशानो दितिपुत्रक्षयङ्करः ॥ ५२ ॥

वसुदेवो महाभाग्यो विश्वावसुर्वसुप्रियः ।
समुद्रोऽमिततेजाश्च खगेन्द्रो विशिखी शिखी ॥ ५३ ॥

गरुत्मान् वज्रहस्तश्च पौलोमीनाथ ईश्वरः ।
यज्ञपेयो वाजपेयः शतक्रतुः शताननः ॥ ५४ ॥

प्रतिष्ठस्तीव्रविस्रम्भी गम्भीरो भाववर्धनः ।
गायिष्ठो मधुरालापो मधुमत्तश्च माधवः ॥ ५५ ॥

मायात्मा भोगिनां त्राता नाकिनामिष्टदायकः ।
नाकीन्द्रो जनको जन्यः स्तम्भनो रम्भनाशनः ॥ ५६ ॥

शङ्कर ईश्वर ईशः शर्वरीपतिशेखरः ।
लिङ्गाध्यक्षः सुराध्यक्षो वेदाध्यक्षो विचारकः ॥ ५७ ॥

भर्गोऽनर्घ्यो नरेशानो नरवाहनसेवितः ।
चतुरो भविता भावी भावदो भवभीतिहा ॥ ५८ ॥

भूतेशो महितो रामो विरामो रात्रिवल्लभः ।
मङ्गलो धरणीपुत्रो धन्यो बुद्धिविवर्धनः ॥ ५९ ॥

जयी जीवेश्वरो जारो जाठरो जह्नुतापनः ।
जह्नुकन्याधरः कल्पो वत्सरो मासरूपधृत् ॥ ६० ॥

ऋतुरृभूसुताध्यक्षो विहारी विहगाधिपः ।
शुक्लाम्बरो नीलकण्ठः शुक्लो भृगुसुतो भगः ॥ ६१ ॥

शान्तः शिवप्रदोऽभेद्योऽभेदकृच्छान्तकृत् पतिः ।
नाथो दान्तो भिक्षुरूपी दातृश्रेष्ठो विशाम्पतिः ॥ ६२ ॥

कुमारः क्रोधनः क्रोधी विरोधी विग्रही रसः ।
नीरसः सरसः सिद्धो वृषणी वृषघातनः ॥ ६३ ॥

पञ्चास्यः षण्मुखश्चैव विमुखः सुमुखीप्रियः ।
दुर्मुखो दुर्जयो दुःखी सुखी सुखविलासदः ॥ ६४ ॥

पात्री पौत्री पवित्रश्च भूतात्मा पूतनान्तकः ।
अक्षरं परमं तत्वं बलवान् बलघातनः ॥ ६५ ॥

भल्ली भौलिर्भवाभावो भावाभावविमोचनः ।
नारायणो मुक्तकेशो दिग्देवो धर्मनायकः ॥ ६६ ॥

कारामोक्षप्रदोऽजेयो महाङ्गः सामगायनः ।
तत्सङ्गमो नामकारी चारी स्मरनिसूदनः ॥ ६७ ॥

कृष्णः कृष्णाम्बरः स्तुत्यस्तारावर्णस्त्रपाकुलः ।
त्रपावान् दुर्गतित्राता दुर्गमो दुर्गघातनः ॥ ६८ ॥

महापादो विपादश्च विपदं नाशको नरः ।
महाबाहुर्महोरस्को महानन्दप्रदायकः ॥ ६९ ॥

महानेत्रो महादाता नानाशास्त्रविचक्षणः ।
महामूर्धा महादन्तो महाकर्णो महोरगः ॥ ७० ॥

महाचक्षुर्महानासो महाग्रीवो दिगालयः ।
दिग्वासा दितिजेशानो मुण्डी मुण्डाक्षसूत्र भृत् ॥ ७१ ॥

श्मशाननिलयोऽरागी महाकटिरनूतनः ।
पुराणपुरुषोऽपारः परमात्मा महाकरः ॥ ७२ ॥

महालस्यो महाकेशो महोष्ठो मोहनो विराट् ।
महामुखो महाजङ्घो मण्डली कुण्डली नटः ॥ ७३ ॥

असपत्नः पत्रकरः पात्रहस्तश्च पाटवः ।
लालसः सालसः सालः कल्पवृक्षश्च कम्पितः ॥ ७४ ॥

कम्पहा कल्पनाहारी महाकेतुः कठोरकः ।
अनलः पवनः पाठः पीठस्थः पीठरूपकः ॥ ७५ ॥

पाटीनः कुलिशी पीनो मेरुधामा महागुणी ।
महातूणीरसंयुक्तो देवदानवदर्पहा ॥ ७६ ॥

अथर्वशीर्षः सोम्यास्यः ऋक्सहस्रामितेक्षणः ।
यजुःसाममुखो गुह्यो यजुर्वेदविचक्षणः ॥ ७७ ॥

याज्ञिको यज्ञरूपश्च यज्ञज्ञो धरणीपतिः ।
जङ्गमी भङ्गदो भाषादक्षोऽभिगमदर्शनः ॥ ७८ ॥

अगम्यः सुगमः खर्वः खेटी खट्वाननः नयः ।
अमोघार्थः सिन्धुपतिः सैन्धवः सानुमध्यगः ॥ ७९ ॥

प्रतापी प्रजयी प्रातर्मध्याह्नसायमध्वरः ।
त्रिकालज्ञः सुगणकः पुष्करस्थः परोपकृत् ॥ ८० ॥

उपकर्तापहर्ता च घृणी रणजयप्रदः ।
धर्मी चर्माम्बरश्चारुरूपश्चारुविशोषणः ॥ ८१ ॥

नक्तञ्चरःकालवशी वशी वशिवरोऽवशः ।
वश्यो वश्यकरो भस्मशायी भस्मविलेपनः ॥ ८२ ॥

भस्माङ्गी मलिनाङ्गश्च मालामण्डितमूर्धजः ।
गणकार्यः कुलाचारः सर्वाचारः सखा समः ॥ ८३ ॥

सुकुरः गोत्रभिद् गोप्ता भीमरूपो भयानकः ।
अरुणश्चैकचिन्त्यश्च त्रिशङ्कुः शङ्कुधारणः ॥ ८४ ॥

आश्रमी ब्राह्मणो वज्री क्षत्रियः कार्यहेतुकः ।
वैश्यः शूद्रः कपोतस्थः त्वष्टा तुष्टो रुषाकुलः ॥ ८५ ॥

रोगी रोगापहः शूरः कपिलः कपिनायकः ।
पिनाकी चाष्टमूर्तिश्च क्षितिमान् धृतिमांस्तथा ॥ ८६ ॥

जलमूर्तिर्वायुमूर्तिर्हुताशः सोममूर्तिमान् ।
सूर्यदेवो यजमान आकाशः परमेश्वरः ॥ ८७ ॥

भवहा भवमूर्तिश्च भूतात्मा भूतभावनः ।
भवः शर्वस्तथा रुद्रः पशुनाथश्च शङ्करः ॥ ८८ ॥

गिरिजो गिरिजानाथो गिरीन्द्रश्च महेश्वरः ।
गिरीशः खण्डहस्तश्च महानुग्रो गणेश्वरः ॥ ८९ ॥

भीमः कपर्दी भीतिज्ञः खण्डपश्चण्डविक्रमः ।
खड्गभृत् खण्डपरशुः कृत्तिवासा विषापहः ॥ ९० ॥

कङ्कालः कलनाकारः श्रीकण्ठो नीललोहितः ।
गणेश्वरो गुणी नन्दी धर्मराजो दुरन्तकः ॥ ९१ ॥

भृङ्गिरीटी रसासारो दयालू रूपमण्डितः ।
अमृतः कालरुद्रश्च कालाग्निः शशिशेखरः ॥ ९२ ॥

सद्योजातः सुवर्णमुञ्जमेखली दुर्निमित्तहृत् ।
दुःस्वप्नहृत् प्रसहनो गुणिनादप्रतिष्ठितः ॥ ९३ ॥

शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ।
यज्ञरूपो यज्ञमुखो यजमानेष्टदः शुचिः ॥ ९४ ॥

धृतिमान् मतिमान् दक्षो दक्षयज्ञविघातकः ।
नागहारी भस्मधारी भूतिभूषितविग्रहः ॥ ९५ ॥

कपाली कुण्डली भर्गः भक्तार्तिभञ्जनो विभुः ।
वृषध्वजो वृषारूढो धर्मवृषविवर्धकः ॥ ९६ ॥

महाबलः सर्वतीर्थः सर्वलक्षणलक्षितः ।
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥ ९७ ॥

पवित्रस्त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ।
ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ॥ ९८ ॥

पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ।
देवासुरविनिर्माता देवासुरपरायण ॥ ९९ ॥

देवासुरगुरुर्देवो देवासुरनमस्कृत् ।
गुहप्रियो गणसेव्यः पवित्रः सर्वपावनः ॥ १०० ॥

ललाटाक्षो विश्वदेवो दमनः श्वेतपिङ्गलः ।
विमुक्तिर्मुक्तितेजस्को भक्तानां परमा गतिः ॥ १०१ ॥

देवातिदेवो देवर्षिर्देवासुरवरप्रदः ।
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ॥ १०२ ॥

नाथपूज्यः सिद्धनृत्यो नवनाथसमर्चितः ।
कपर्दी कल्पकृद् रुद्रः सुमना धर्मवत्सलः ॥ १०३ ॥

वृषाकपिः कल्पकर्ता नियतात्मा निराकुलः ।
नीलकण्ठो धनाध्यक्षो नाथः प्रमथनायकः ॥ १०४ ॥

अनादिरन्तरहितो भूतिदो भूतिविग्रहः ।
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ १०५ ॥

युगरूपो महारूपो महागीतो महागुणः ।
विसर्गो लिङ्गरूपश्च पवित्रः पापनाशनः ॥ १०६ ॥

ईड्यो महेश्वरः शम्भुर्देवसिंहो नरर्षभः ।
विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ॥ १०७ ॥

सुयुक्तः शोभनो वज्री देवानां प्रभवोऽव्ययः ।
गुहः कान्तो निजसर्गः पवित्रः सर्वपावनः ॥ १०८ ॥

श‍ृङ्गी श‍ृङ्गप्रियो बभ्रू राजराजो निरामयः ।
देवासुरगणाध्यक्षो नियमेन्द्रियवर्धनः ॥ १०९ ॥

त्रिपुरान्तकः श्रीकण्ठस्त्रिनेत्रः पञ्चवक्त्रकः ।
कालहृत् केवलात्मा च ऋग्यजुःसामवेदवान् ॥ ११० ॥

ईशानः सर्वभूतामीश्वरः सर्वरक्षसाम् ।
ब्रह्माधिपतिर्ब्रह्मपतिर्ब्रह्मणोऽधिपतिस्तथा ॥ १११ ॥

ब्रह्मा शिवः सदानन्दी सदानन्तः सदाशिवः ।
मे-अस्तुरूपश्चार्वङ्गो गायत्रीरूपधारणः ॥ ११२ ॥

अघोरेभ्योऽथघोरेभ्यो घोरघोरतरेभ्यश्च ।
सर्वतः शर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥ ११३ ॥

वामदेवस्तथा ज्येष्ठः श्रेष्ठः कालः करालकः ।
महाकालो भैरवेशो वेशी कलविकरणः ॥ ११४ ॥

बलविकरणो बालो बलप्रमथनस्तथा ।
सर्वभूतादिदमनो देवदेवो मनोन्मनः ॥ ११५ ॥

सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ।
भवे भवे नातिभवे भजस्व मां भवोद्भवः ॥ ११६ ॥

भावनो भवनो भाव्यो बलकारी परं पदम् ।
परः शिवः परो ध्येयः परं ज्ञानं परात्परः ॥११७ ॥

पारावारः पलाशी च मांसाशी वैष्णवोत्तमः ।
ॐऐंह्रींश्रींह्सौः देवो ॐश्रींहौं भैरवोत्तमः ॥ ११८ ॥

ॐह्रां नमः शिवायेति मन्त्रो वटुर्वरायुधः ।
ॐह्रीं सदाशिवः ॐह्रीं आपदुद्धारणो मनुः ॥ ११९ ॥

ॐह्रीं महाकरालास्यः ॐह्रीं बटुकभैरवः ।
भगवांस्त्र्यम्बक ॐह्रीं ॐह्रीं चन्द्रार्धशेखरः ॥ १२० ॥

ॐह्रीं सञ्जटिलो धूम्रो ॐह्रीं त्रिपुरघातनः ।
ह्रांह्रींह्रुं हरिवामाङ्ग ॐह्रींह्रूंह्रीं त्रिलोचनः ॥ १२१ ॥

ॐ वेदरूपो वेदज्ञ ऋग्यजुःसाममूर्तिमान् ।
रुद्रो घोररवोऽघोरो ॐ क्ष्म्यूं अघोरभैरवः ॥ १२२ ॥

ॐजुंसः पीयुषसक्तोऽमृताध्यक्षोऽमृतालसः ।
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥ १२३ ॥

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ।
ॐहौंजुंसः ॐभूर्भुवः स्वः ॐजुंसः मृत्युञ्जयः ॥ १२४ ॥

इदं नाम्नां सहस्रं तु रहस्यं परमाद्भुतम् ।
सर्वस्वं नाकिनां देवि जन्तूनां भुवि का कथा ॥ १२५ ॥

तव भक्त्या मयाख्यातं त्रिषु लोकेषु दुर्लभम् ।
गोप्यं सहस्रनामेदं साक्षादमृतरूपकम् ॥ १२६ ॥

यः पठेत् पाठयेद्वापि श्रावयेच्छृणुयात् तथा ।
मृत्युञ्जयस्य देवस्य फलं तस्य शिवे श‍ृणु ॥ १२७ ॥

लक्ष्म्या कृष्णो धिया जीवो प्रतापेन दिवाकरः ।
तेजसा वह्निदेवस्तु कवित्वे चैव भार्गवः ॥ १२८ ॥

शौर्येण हरिसङ्काशो नीत्या द्रुहिणसन्निभः ।
ईश्वरत्वेन देवेशि मत्समः किमतः परम् ॥ १२९ ॥

यः पठेदर्धरात्रे च साधको धैर्यसंयुतः ।
पठेत् सहस्रनामेदं सिद्धिमाप्नोति साधकः ॥ १३० ॥

चतुष्पथे चैकलिङ्गे मरुदेशे वनेऽजने ।
श्मशाने प्रान्तरे दुर्गे पाठात् सिद्धिर्न संशयः ॥ १३१ ॥

नौकायां चौरसङ्घे च सङ्कटे प्राणसंक्षये ।
यत्र यत्र भये प्राप्ते विषवह्निभयादिषु ॥ १३२ ॥

पठेत् सहस्रनामाशु मुच्यते नात्र संशयः ।
भौमावस्यां निशीथे च गत्वा प्रेतालयं सुधीः ॥ १३३ ॥

पठित्वा स भवेद् देवि साक्षादिन्द्रोऽर्चितः सुरैः ।
शनौ दर्शदिने देवि निशायां सरितस्तटे ॥ १३४ ॥

पठेन्नामसहस्रं वै जपेदष्टोत्तरं शतम् ।
सुदर्शनो भवेदाशु मृत्युञ्जयप्रसादतः ॥ १३५ ॥

दिगम्बरो मुक्तकेशः साधको दशधा पठेत् ।
इह लोके भवेद्राजा परे मुक्तिर्भविष्यति ॥ १३६ ॥

इदं रहस्यं परमं भक्त्या तव मयोदितम् ।
मन्त्रगर्भं मनुमयं न चाख्येयं दुरात्मने ॥ १३७ ॥

नो दद्यात् परशिष्येभ्यः पुत्रेभ्योऽपि विशेषतः ।
रहस्यं मम सर्वस्वं गोप्यं गुप्ततरं कलौ ॥ १३८ ॥

षण्मुखस्यापि नो वाच्यं गोपनीयं तथात्मनः ।
दुर्जनाद् रक्षणीयं च पठनीयमहर्निशम् ॥ १३९ ॥

श्रोतव्यं साधकमुखाद्रक्षणीयं स्वपुत्रवत् ।

॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये
मृत्युञ्जयसहस्रनामं सम्पूर्णम् ॥

Also Read 1000 Names of Stotram:

1000 Names of Mrityunjaya | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Mrityunjaya | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top