Templesinindiainfo

Best Spiritual Website

1000 Names of Mrityunjaya | Sahasranama Stotram Lyrics in English

Maha Mrityunjaya Mantra means sacred mantra / prayer dedicated to Lord Shiva -the conqueror over death.

Sahasranamastotram Lyrics in English:

॥ mrtyunjayasahasranamastotram 

sriganesaya namah ।
sribhairava uvaca ।
adhuna srnu devesi sahasrakhyastavottamam ।
mahamrtyunjayasyasya sarat sarottamottamam ॥

asya srimahamrtyunjasahasranamastotra mantrasya,
bhairava rsih, usnik chandah, srimahamrtyunjayo devata,
Om bijam, jum saktih, sah kilakam, purusarthasiddhaye
sahasranama pathe viniyogah ।
dhyanam
udyaccandrasamanadiptimamrtanandaikahetum sivam
Omjumsahbhuvanaikasrstipralayodbhutyekaraksakaram ।
srimattaradasarnamanditatanum tryaksam dvibahum param
srimrtyunjayamidyavikramagunaih purnam hrdabje bhaje ॥

Omjumsahhaum mahadevo mantrajno manadayakah ।
mani manoramangasca manasvi manavardhanah ॥ 1 ॥

mayakarta mallarupo mallo marantako munih ।
mahesvaro mahamanyo mantri mantrijanapriyah ॥ 2 ॥

maruto marutam srestho masikah paksiko’mrtah ।
matangako mattacitto matacinmattabhavanah ॥ 3 ॥

manavestaprado meso menakapativallabhah ।
manakayo madhusteyi marayukto jitendriyah ॥ 4 ॥

jayo vijayado jeta jayeso jayavallabhah ।
damareso virupakso visvabhokta vibhavasuh ॥ 5 ॥

visveso visvanathasca visvasurvisvanayakah ।
vineta vinayi vadi vantado vakprado vatuh ॥ 6 ॥

sthulah suksmo’calo lolo lolajihvah karalakah ।
viradheyo viragino vilasi lasyalalasah ॥ 7 ॥

lolakso loladhirdharmi dhanado dhanadarcitah ।
dhani dhyeyo’pyadhyeyasca dharmyo dharmamayo dayah ॥ 8 ॥

dayavan devajanako devasevyo dayapatih ।
dulicaksurdarivaso dambhi devamayatmakah ॥ 9 ॥

kurupah kirtidah kantah klivo’klivatmakah kujah ।
budho vidyamayah kami kamakalandhakantakah ॥ 10 ॥

jivo jivapradah sukrah suddhah sarmaprado’naghah ।
sanaiscaro vegagatirvacalo rahuravyayah ॥ 11 ॥

ketuh karapatih kalah suryo’mitaparakramah ।
candro rudrapatih bhasvan bhagyado bhargarupabhrt ॥ 12 ॥

kruro dhurto viyogi ca sangi gangadharo gajah ।
gajananapriyo gito gani snanarcanapriyah ॥ 13 ॥

paramah pivarangasca parvativallabho mahan ।
paratmako viraddhaumyah vanaro’mitakarmakrt ॥ 14 ॥

cidanandi carurupo garudo garudapriyah ।
nandisvaro nayo nago nagalankaramanditah ॥ 15 ॥

nagaharo mahanago godharo gopatistapah ।
trilocanastrilokesastrimurtistripurantakah ॥ 16 ॥

tridhamayo lokamayo lokaikavyasanapahah ।
vyasani tositah sambhustridharupastrivarnabhak ॥ 17 ॥

trijyotistripurinathastridhasantastridhagatih ।
tridhaguni visvakarta visvabharta”dhipurusah ॥ 18 ॥

umeso vasukirviro vainateyo vicarakrt ।
vivekakso visalakso’vidhirvidhiranuttamah ॥ 19 ॥

vidyanidhih sarojakso nihsmarah smaranasanah ।
smrtiman smrtidah smarto brahma brahmavidam varah ॥ 20 ॥

brahmavrati brahmacari caturascaturananah ।
calacalo’calagatirvegi viradhipo varah ॥ 21 ॥

sarvavamah sarvagatih sarvamanyah sanatanah ।
sarvavyapi sarvarupah sagarasca samesvarah ॥ 22 ॥

samanetrah samadyutih samakayah sarovarah ।
sarasvan satyavak satyah satyarupah sudhih sukhi ॥ 23 ॥

surat satyah satyamati rudro raudravapurvasuh ।
vasuman vasudhanatho vasurupo vasupradah ॥ 24 ॥

isanah sarvadevanamisanah sarvabodhinam ।
iso’vaseso’vayavi sesasayi sriyah patih ॥ 25 ॥

indrascandravatamsi ca caracarajagatsthitih ।
sthirah sthanuranuh pinah pinavaksah paratparah ॥ 26 ॥

pinarupo jatadhari jatajutasamakulah ।
pasurupah pasupatih pasujnani payonidhih ॥ 27 ॥

vedyo vaidyo vedamayo vidhijno vidhiman mrdah ।
suli subhankarah sobhyah subhakarta sacipatih ॥ 28 ॥

sasankadhavalah svami vajri sankhi gadadharah ।
caturbhujascastabhujah sahasrabhujamanditah ॥ 29 ॥

sruvahasto dirghakeso dirgho dambhavivarjitah ।
devo mahodadhirdivyo divyakirtirdivakarah ॥ 30 ॥

ugrarupa ugrapatirugravaksastapomayah ।
tapasvi jatilastapi tapaha tapavarjitah ॥ 31 ॥

havirharo hayapatirhayado harimanditah ।
harivahi mahaujasko nityo nityatmako’nalah ॥ 32 ॥

sammani samsrtirhari sargi sannidhiranvayah ।
vidyadharo vimani ca vaimanikavarapradah ॥ 33 ॥

vacaspatirvasasaro vamacari balandharah ।
vagbhavo vasavo vayurvasanabijamanditah ॥ 34 ॥

vasi kolasrtirdakso daksayajnavinasanah ।
dakso daurbhagyaha daityamardano bhogavardhanah ॥ 35 ॥

bhogi rogaharo heyo hari harivibhusanah ।
bahurupo bahumatirbahuvitto vicaksanah ॥ 36 ॥

nrttakrccittasantoso nrttagitavisaradah ।
saradvarnavibhusadhyo galadagdho’ghanasanah ॥ 37 ॥

nagi nagamayo’nanto’nantarupah pinakabhrtah ।
natano hatakesano variyamsca vivarnabhrt ॥ 38 ॥

jhankari tankahastasca pasi sarngi sasiprabhah ।
sahasrarupo samaguh sadhunamabhayapradah ॥ 39 ॥

sadhusevyah sadhugatih sevaphalaprado vibhuh ।
sumaha madyapo matto mattamurtih sumantakah ॥ 40 ॥

kili lilakaro lantah bhavabandhaikamocanah ।
rocisnurvisnuracyutascutano nutano navah ॥ 41 ॥

nyagrodharupo bhayado bhayaha’bhitidharanah ।
dharanidharasevyasca dharadharasutapatih ॥ 42 ॥

dharadharo’ndhakaripurvijnani mohavarjitah ।
sthanukeso jati gramyo gramaramo ramapriyah ॥ 43 ॥

priyakrt priyarupasca viprayogi pratapanah ।
prabhakarah prabhadipto manyuman avanisvarah ॥ 44 ॥

tiksnabahustiksnakarastiksnamsustiksnalocanah ।
tiksnacittastrayirupastrayimurtistrayitanuh ॥ 45 ॥

havirbhug havisam jyotirhalahalo halipatih ।
havismallocano halamayo haritarupabhrt ॥ 46 ॥

mradima”mramayo vrkso hutaso hutabhug guni ।
gunajno garudo ganatatparo vikrami krami ॥ 47 ॥

kramesvarah kramakarah kramikrt klantamanasah ।
mahateja mahamaro mohito mohavallabhah ॥ 48 ॥

mahasvi tridaso balo balapatiraghapahah ।
balyo ripuharo hahi govirgavimato’gunah ॥ 49 ॥

saguno vittarad viryo virocano vibhavasuh ।
malamayo madhavasca vikartano vikatthanah ॥ 50 ॥

manakrnmuktido’tulyo mukhyah satrubhayankarah ।
hiranyaretah subhagah satinathah sirapatih ॥ 51 ॥

medhri mainakabhaginipatiruttamarupabhrt ।
adityo ditijesano ditiputraksayankarah ॥ 52 ॥

vasudevo mahabhagyo visvavasurvasupriyah ।
samudro’mitatejasca khagendro visikhi sikhi ॥ 53 ॥

garutman vajrahastasca paulominatha isvarah ।
yajnapeyo vajapeyah satakratuh satananah ॥ 54 ॥

pratisthastivravisrambhi gambhiro bhavavardhanah ।
gayistho madhuralapo madhumattasca madhavah ॥ 55 ॥

mayatma bhoginam trata nakinamistadayakah ।
nakindro janako janyah stambhano rambhanasanah ॥ 56 ॥

sankara isvara isah sarvaripatisekharah ।
lingadhyaksah suradhyakso vedadhyakso vicarakah ॥ 57 ॥

bhargo’narghyo naresano naravahanasevitah ।
caturo bhavita bhavi bhavado bhavabhitiha ॥ 58 ॥

bhuteso mahito ramo viramo ratrivallabhah ।
mangalo dharaniputro dhanyo buddhivivardhanah ॥ 59 ॥

jayi jivesvaro jaro jatharo jahnutapanah ।
jahnukanyadharah kalpo vatsaro masarupadhrt ॥ 60 ॥

rturrbhusutadhyakso vihari vihagadhipah ।
suklambaro nilakanthah suklo bhrgusuto bhagah ॥ 61 ॥

santah sivaprado’bhedyo’bhedakrcchantakrt patih ।
natho danto bhiksurupi datrsrestho visampatih ॥ 62 ॥

kumarah krodhanah krodhi virodhi vigrahi rasah ।
nirasah sarasah siddho vrsani vrsaghatanah ॥ 63 ॥

pancasyah sanmukhascaiva vimukhah sumukhipriyah ।
durmukho durjayo duhkhi sukhi sukhavilasadah ॥ 64 ॥

patri pautri pavitrasca bhutatma putanantakah ।
aksaram paramam tatvam balavan balaghatanah ॥ 65 ॥

bhalli bhaulirbhavabhavo bhavabhavavimocanah ।
narayano muktakeso digdevo dharmanayakah ॥ 66 ॥

karamoksaprado’jeyo mahangah samagayanah ।
tatsangamo namakari cari smaranisudanah ॥ 67 ॥

krsnah krsnambarah stutyastaravarnastrapakulah ।
trapavan durgatitrata durgamo durgaghatanah ॥ 68 ॥

mahapado vipadasca vipadam nasako narah ।
mahabahurmahorasko mahanandapradayakah ॥ 69 ॥

mahanetro mahadata nanasastravicaksanah ।
mahamurdha mahadanto mahakarno mahoragah ॥ 70 ॥

mahacaksurmahanaso mahagrivo digalayah ।
digvasa ditijesano mundi mundaksasutra bhrt ॥ 71 ॥

smasananilayo’ragi mahakatiranutanah ।
puranapuruso’parah paramatma mahakarah ॥ 72 ॥

mahalasyo mahakeso mahostho mohano virat ।
mahamukho mahajangho mandali kundali natah ॥ 73 ॥

asapatnah patrakarah patrahastasca patavah ।
lalasah salasah salah kalpavrksasca kampitah ॥ 74 ॥

kampaha kalpanahari mahaketuh kathorakah ।
analah pavanah pathah pithasthah pitharupakah ॥ 75 ॥

patinah kulisi pino merudhama mahaguni ।
mahatunirasamyukto devadanavadarpaha ॥ 76 ॥

atharvasirsah somyasyah rksahasramiteksanah ।
yajuhsamamukho guhyo yajurvedavicaksanah ॥ 77 ॥

yajniko yajnarupasca yajnajno dharanipatih ।
jangami bhangado bhasadakso’bhigamadarsanah ॥ 78 ॥

agamyah sugamah kharvah kheti khatvananah nayah ।
amogharthah sindhupatih saindhavah sanumadhyagah ॥ 79 ॥

pratapi prajayi pratarmadhyahnasayamadhvarah ।
trikalajnah suganakah puskarasthah paropakrt ॥ 80 ॥

upakartapaharta ca ghrni ranajayapradah ।
dharmi carmambarascarurupascaruvisosanah ॥ 81 ॥

naktancarahkalavasi vasi vasivaro’vasah ।
vasyo vasyakaro bhasmasayi bhasmavilepanah ॥ 82 ॥

bhasmangi malinangasca malamanditamurdhajah ।
ganakaryah kulacarah sarvacarah sakha samah ॥ 83 ॥

sukurah gotrabhid gopta bhimarupo bhayanakah ।
arunascaikacintyasca trisankuh sankudharanah ॥ 84 ॥

asrami brahmano vajri ksatriyah karyahetukah ।
vaisyah sudrah kapotasthah tvasta tusto rusakulah ॥ 85 ॥

rogi rogapahah surah kapilah kapinayakah ।
pinaki castamurtisca ksitiman dhrtimamstatha ॥ 86 ॥

jalamurtirvayumurtirhutasah somamurtiman ।
suryadevo yajamana akasah paramesvarah ॥ 87 ॥

bhavaha bhavamurtisca bhutatma bhutabhavanah ।
bhavah sarvastatha rudrah pasunathasca sankarah ॥ 88 ॥

girijo girijanatho girindrasca mahesvarah ।
girisah khandahastasca mahanugro ganesvarah ॥ 89 ॥

bhimah kapardi bhitijnah khandapascandavikramah ।
khadgabhrt khandaparasuh krttivasa visapahah ॥ 90 ॥

kankalah kalanakarah srikantho nilalohitah ।
ganesvaro guni nandi dharmarajo durantakah ॥ 91 ॥

bhrngiriti rasasaro dayalu rupamanditah ।
amrtah kalarudrasca kalagnih sasisekharah ॥ 92 ॥

sadyojatah suvarnamunjamekhali durnimittahrt ।
duhsvapnahrt prasahano guninadapratisthitah ॥ 93 ॥

suklastrisuklah sampannah sucirbhutanisevitah ।
yajnarupo yajnamukho yajamanestadah sucih ॥ 94 ॥

dhrtiman matiman dakso daksayajnavighatakah ।
nagahari bhasmadhari bhutibhusitavigrahah ॥ 95 ॥

kapali kundali bhargah bhaktartibhanjano vibhuh ।
vrsadhvajo vrsarudho dharmavrsavivardhakah ॥ 96 ॥

mahabalah sarvatirthah sarvalaksanalaksitah ।
sahasrabahuh sarvangah saranyah sarvalokakrt ॥ 97 ॥

pavitrastrikakunmantrah kanisthah krsnapingalah ।
brahmadandavinirmata sataghnipasasaktiman ॥ 98 ॥

padmagarbho mahagarbho brahmagarbho jalodbhavah ।
devasuravinirmata devasuraparayana ॥ 99 ॥

devasuragururdevo devasuranamaskrt ।
guhapriyo ganasevyah pavitrah sarvapavanah ॥ 100 ॥

lalatakso visvadevo damanah svetapingalah ।
vimuktirmuktitejasko bhaktanam parama gatih ॥ 101 ॥

devatidevo devarsirdevasuravarapradah ।
kailasagirivasi ca himavadgirisamsrayah ॥ 102 ॥

nathapujyah siddhanrtyo navanathasamarcitah ।
kapardi kalpakrd rudrah sumana dharmavatsalah ॥ 103 ॥

vrsakapih kalpakarta niyatatma nirakulah ।
nilakantho dhanadhyakso nathah pramathanayakah ॥ 104 ॥

anadirantarahito bhutido bhutivigrahah ।
senakalpo mahakalpo yogo yugakaro harih ॥ 105 ॥

yugarupo maharupo mahagito mahagunah ।
visargo lingarupasca pavitrah papanasanah ॥ 106 ॥

idyo mahesvarah sambhurdevasimho nararsabhah ।
vibudho’gravarah suksmah sarvadevastapomayah ॥ 107 ॥

suyuktah sobhano vajri devanam prabhavo’vyayah ।
guhah kanto nijasargah pavitrah sarvapavanah ॥ 108 ॥

srngi srngapriyo babhru rajarajo niramayah ।
devasuraganadhyakso niyamendriyavardhanah ॥ 109 ॥

tripurantakah srikanthastrinetrah pancavaktrakah ।
kalahrt kevalatma ca rgyajuhsamavedavan ॥ 110 ॥

isanah sarvabhutamisvarah sarvaraksasam ।
brahmadhipatirbrahmapatirbrahmano’dhipatistatha ॥ 111 ॥

brahma sivah sadanandi sadanantah sadasivah ।
me-asturupascarvango gayatrirupadharanah ॥ 112 ॥

aghorebhyo’thaghorebhyo ghoraghoratarebhyasca ।
sarvatah sarvasarvebhyo namaste rudrarupebhyah ॥ 113 ॥

vamadevastatha jyesthah sresthah kalah karalakah ।
mahakalo bhairaveso vesi kalavikaranah ॥ 114 ॥

balavikarano balo balapramathanastatha ।
sarvabhutadidamano devadevo manonmanah ॥ 115 ॥

sadyojatam prapadyami sadyojataya vai namah ।
bhave bhave natibhave bhajasva mam bhavodbhavah ॥ 116 ॥

bhavano bhavano bhavyo balakari param padam ।
parah sivah paro dhyeyah param jnanam paratparah ॥117 ॥

paravarah palasi ca mamsasi vaisnavottamah ।
Omaimhrimsrimhsauh devo Omsrimhaum bhairavottamah ॥ 118 ॥

Omhram namah sivayeti mantro vaturvarayudhah ।
Omhrim sadasivah Omhrim apaduddharano manuh ॥ 119 ॥

Omhrim mahakaralasyah Omhrim batukabhairavah ।
bhagavamstryambaka Omhrim Omhrim candrardhasekharah ॥ 120 ॥

Omhrim sanjatilo dhumro Omhrim tripuraghatanah ।
hramhrimhrum harivamanga Omhrimhrumhrim trilocanah ॥ 121 ॥

Om vedarupo vedajna rgyajuhsamamurtiman ।
rudro ghoraravo’ghoro Om ksmyum aghorabhairavah ॥ 122 ॥

Omjumsah piyusasakto’mrtadhyakso’mrtalasah ।
Om tryambakam yajamahe sugandhim pustivardhanam ॥ 123 ॥

urvarukamiva bandhananmrtyormuksiya mamrtat ।
Omhaumjumsah Ombhurbhuvah svah Omjumsah mrtyunjayah ॥ 124 ॥

idam namnam sahasram tu rahasyam paramadbhutam ।
sarvasvam nakinam devi jantunam bhuvi ka katha ॥ 125 ॥

tava bhaktya mayakhyatam trisu lokesu durlabham ।
gopyam sahasranamedam saksadamrtarupakam ॥ 126 ॥

yah pathet pathayedvapi sravayecchrnuyat tatha ।
mrtyunjayasya devasya phalam tasya sive srnu ॥ 127 ॥

laksmya krsno dhiya jivo pratapena divakarah ।
tejasa vahnidevastu kavitve caiva bhargavah ॥ 128 ॥

sauryena harisankaso nitya druhinasannibhah ।
isvaratvena devesi matsamah kimatah param ॥ 129 ॥

yah pathedardharatre ca sadhako dhairyasamyutah ।
pathet sahasranamedam siddhimapnoti sadhakah ॥ 130 ॥

catuspathe caikalinge marudese vane’jane ।
smasane prantare durge pathat siddhirna samsayah ॥ 131 ॥

naukayam caurasanghe ca sankate pranasamksaye ।
yatra yatra bhaye prapte visavahnibhayadisu ॥ 132 ॥

pathet sahasranamasu mucyate natra samsayah ।
bhaumavasyam nisithe ca gatva pretalayam sudhih ॥ 133 ॥

pathitva sa bhaved devi saksadindro’rcitah suraih ।
sanau darsadine devi nisayam saritastate ॥ 134 ॥

pathennamasahasram vai japedastottaram satam ।
sudarsano bhavedasu mrtyunjayaprasadatah ॥ 135 ॥

digambaro muktakesah sadhako dasadha pathet ।
iha loke bhavedraja pare muktirbhavisyati ॥ 136 ॥

idam rahasyam paramam bhaktya tava mayoditam ।
mantragarbham manumayam na cakhyeyam duratmane ॥ 137 ॥

no dadyat parasisyebhyah putrebhyo’pi visesatah ।
rahasyam mama sarvasvam gopyam guptataram kalau ॥ 138 ॥

sanmukhasyapi no vacyam gopaniyam tathatmanah ।
durjanad raksaniyam ca pathaniyamaharnisam ॥ 139 ॥

srotavyam sadhakamukhadraksaniyam svaputravat ।

॥ iti srirudrayamale tantre sridevirahasye
mrtyunjayasahasranamam sampurnam ॥

Also Read 1000 Names of Stotram:

1000 Names of Mrityunjaya | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Mrityunjaya | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top