Templesinindiainfo

Best Spiritual Website

1000 Names of Shiva from Shivarahasya Lyrics in English

Shiva Sahasranama Stotram from Shivarahasya in English:

॥ srisivarahasyantargatam sivasahasranamastotram ॥

॥ sivarahasye pancamamse catvarimso’dhyayah ॥

devi –
srutam sudarsanakhyanam tvatto vismapanam mama ।
pradose papina tena drstascanyarcitah sivah ॥ 1 ॥

sesena namasahatraistvam stutah kathamisvara ।
tannamnam sravaneccha me bhuyasi bhavati prabho ॥ 2 ॥

sutah –
tasmin kailasasikhare sukhasinam mahesvaram ।
pranamya prarthayamasa sa devi jagadambika ॥ 3 ॥

tada devya mahadevah prarthitah sarvakamadah ।
bhavo bhavanimahettham sarvapapapranasakam ॥ 4 ॥

phaniso mukhasahasraitryani namani cokttavan ।
tani vah sampravaksyami yatha mama guroh srutam ॥ 5 ॥

isvarah –
rsih chando daivatam ca tanyaham kramasom’bike ।
sahasranamnam punyam me phanindrah krtavanume ॥ 6 ॥

rsistasya hi seso’yam chando’nustup prakirtitam ।
devatasyahamisani sarvatra viniyojanam ॥ 7 ॥

dhyanam te kathayamyadya srunu tvamagakanyake ।

kailase suhiranyavistaravare devya samalingitam
nandyadyairganapaih sada parivrtam vande sivam sundaram ।
bhaktaghaughanikrntanaikaparasum bibhranaminduprabham
skandadyairgajavaktra (?) sevitapadam dhyayami sambam sada ॥ 8 ॥

evam mamabike dhyatva namani prajapettatah ।
hrtpadmasadmasamstham mam sarvabhistarthasiddhaye ॥ 9 ॥

punyakalesu sarvesu somavare visesatah ।
bilvapatraih pankajaisca punyanamani sankari ॥ 10 ॥

pujayennamasahasraih sarvarthapraptaye sive ।
yo yam kamayate kamam tam tamapnoti sankari ॥ 11 ॥

dhanarthi labhate vittam kanyarthi kanyakam tatha ।
rajyarthi rajyamapnoti moksarthi moksamapnuyat ॥ 12 ॥

srnu devi param punyam matrkanamanuttamam ।
sahasram prajapennitryam dharmakamarthamoksabhak ॥ 13 ॥

isvarah –
omkaranilayatmasthah omkararthaikavacakah ।
omkaresakrtiromitisabdakrtastutih ॥ 14 ॥

omkarakundanilayalingaprjanapapahrt ।
namitasesadevadirnadipulitasamsthitah ॥ 15 ॥

nandivadyapriyo nityo namaparayanapriyah ।
mahendranilayo mani manasantarapapabhit ॥ 16 ॥

mayaskaro mahayogi mayacakrapravartakah ।
sivah sivatarah sitah sitamsukrtabhusanah ॥ 17 ॥

dhanuhsarakaro dhyata dharmadharmaprayanah ।
atma atarya aladya anangasarakhandanah ॥ 18 ॥

isana idya ighryasca ibhamastakasamstutah ।
umasamslistavamanga usinaranrparcitah ॥ 19 ॥

udumbaraphalaprita umadisurapujitah ।
rjisikrtabhrcakro ripupramathanorjitah ॥ 20 ॥

lingarcakajanaprito lingi lingasamapriyah ।
lipipriyo binduhino lilakrtajaganttrayah ॥ 21 ॥

aindridikpatisamyukta aisvaryadiphalapradah ।
auttanapadapujyanghriraumadisurapujitah ॥ 22 ॥

kalyanacalakodandah kamitarthaphalapradah ।
kasturitilakapritah karpurabhakalevarah ॥ 23 ॥

karandhamasutapritah kalpadiparivarjitah ।
kalpitanekabhutadih kalikalmasanasanah ॥ 24 ॥

kamalamalasannetrah kamalapatipujitah ।
khagolkadityavaradah khanjaritavarapradah ॥ 25 ॥

kharjuravanamadhyasthah khanditakhandalikarah ।
khagah khangaharah khandah khagagah khakrtih khasah ॥ 26 ॥

khandaparsuh khandadhanah khanditaratimandalah ।
gandharvaganasuprito gandhadhrk garvanasakah ॥ 27 ॥

gangadharo goganeso ganesavaraputrakah ।
gatido gadaha gandhi gandhamalyavararcitah ॥ 28 ॥

gaganastho ganapatirgaganabhogabhusanah ।
ghantakarnapriyo ghanti ghatajastutisupriyah ॥ 29 ॥

ghotakapriyaputrasca dharmakalo ghanakrtih ।
ghanavaho ghrtadhyakso ghanaghoso ghatesvarah ॥ 30 ॥

ghatanadakaraprito ghatibhutamahagirih ।
candracudascandrakarascandanardrascatuspathah ॥ 31 ॥

camasodbhedamadhyasthascandakopascaturmukhah ।
caksuhsrotramahaharascandikesavarapradah ॥ 32 ॥

cetojanmaharascandascaturhotrapriyascarah ।
caturmukhamukhastutyascaturvedascaracarah ॥ 33 ॥

candabhanukarantahsthascaturmurtivapuhsthitah ।
chaditanekalokadih chandasam ganamadhyagah ॥ 34 ॥

chatracamarasobhadhyah chandogagatidayakah ।
jangamajangamakaro jagannatho jagadgatah ॥ 35 ॥

jahnukanyajato japyo jeta jatrurjanartiha ।
jambharatirjanaprito janako janikovidah ॥ 36 ॥

janardanardano jamijatyadiparivarjitah ।
jhanajjhananghrijaravo jhankarojjhitaduskriyah ॥ 37 ॥

tankapriyastamkrtikastamkabhedi takarakah ।
tadivarnapriyasthanto dhakkanadapriyo rasah ॥ 38 ॥

damaritantramadhyastho damarudhvanisobhitah ।
dhakkadhvanikrtanalpabadhirikrtadinmukhah ॥ 39 ॥

nakaro nanukotthadirnantakrnnavimocakah ।
taskarastamrakastarksyastamasadigunojjhitah ॥ 40 ॥

tarumulapriyastatastamasam nasakastatah ।
thanasuraharah sthata sthanuh sthanapriyah sthirah ॥ 41 ॥

data danapatirdanto dandasukavibhusitah ।
darsaniyo dinadayo danditaratimandalah ॥ 42 ॥

daksayajnaharo devo danavarirdamodayah ।
dattatreyapriyo dandi dadimikusumapriyah ॥ 43 ॥

dhata dhanadhipasakho dhanadhanyaprado dhanam ।
dhamapriyo’ndhasam natho dharmavaho dhanurdharah ॥ 44 ॥

namaskarapriyo natho namitasesaduhkhahrt ।
nandipriyo narmasakho narmadatirasamsthitah ॥ 45 ॥

nandano namasamiso nanarupo nadigatah ।
namaprito namarupagunakarmavivarjitah ॥ 46 ॥

pattinam ca patih paryah paramatma paratparah ।
pankajasanapujyanghrih padmanabhavarapradah ॥ 47 ॥

pannagadhipasaddharah pasunam patipavakah ।
papaha panditah pantho padaponmathanah parah ॥ 48 ॥

phaniphanalasammaulih phanikankanasatkarah ।
phanita nekavedokttih phanimanikyabhusitah ॥ 49 ॥

bandhamocanakrdbandhurbandhuralakasobhitah ।
bali balavatam mukhyo baliputravarapradah ॥ 50 ॥

banasurendrapujyanghrirbanalingo bahupadah ।
vandikrtagamo balapalako bahusobhitah ॥ 51 ॥

bhavadirbhavaha bhavyo bhavo bhavaparayanah ।
bhayahrdbhavado bhuto bhandasuravarapradah ॥ 52 ॥

bhagaksimathano bhargo bhavaniso bhayankarah ।
bhankaro bhavukado bhasmabhyakttatanurbhatah ॥ 53 ॥

mayaskaro mahadevo mayavi manasantarah ।
mayatito manmatharirmadhupo’tha manonmanah ॥ 54 ॥

madhyastho madhumamsatma manovacamagocarah ।
mandito mandanakaro matido manapalakah ॥ 55 ॥

manasvi manurupasca mantramurtirmahahanuh ।
yasaskaro yantrarupo yamimanasapavanah ॥ 56 ॥

yamantakarano yami yajamano yaduryami ।
ramanatharcitapado ramyo rativisaradah ॥ 57 ॥

rambhaprito raso ratricaro ravanapujitah ।
rangapado rantidevo ravimandalamadhyagah ॥ 58 ॥

rathantarastuto rakttapano rathapati rajah ।
rathatmako lambatanurlangali lolagandakah ॥ 59 ॥

lalamasomalutadirlalitapujito lavah ।
vamano vayurupasca varahamathano vatuh ॥ 60 ॥

vakyajato varo varyo varunedyo varasrayah ।
vapurdharo varsavaro variyan varado varah ॥ 61 ॥

vasuprado vasupatirvandarujanapalakah ।
santah samaparah sasta samanantakarah sathah ॥ 62 ॥

sankhahastah satruhanta samitakhiladuskrtah ।
sarahastah satavartah satakratuvarapradah ॥ 63 ॥

sambhuh samyakapusparcyah sankarah satarudragah ।
samyakarah santamanah santah sasikaladharah ॥ 64 ॥

sadananaguruh sandah satkarmaniratah saguh ।
sadjadirasikah sasthah sasthipritah sadangavan ॥ 65 ॥

sadurmirahitah saspyah sidgah sadgunyadayakah ।
satyapriyah satyadhama samsararahitah samah ॥ 66 ॥

sakha sandhanakusalah sarvasampatpradayakah ।
sagarah sagarantasthah satrasah saranah sahah ॥ 67 ॥

sambah sanatanah sadhuh sarasaravisaradah ।
samaganapriyah sarah sarasvatya supujitah ॥ 68 ॥

hataratirhamsagatirhahahuhustutipriyah ।
harikeso haridrango harinmanisarohathah ॥ 69 ॥

hariprjyo haro haryo harinankasikhandakah ॥

hahakaradirahito hanunaso hahumkrtah ॥ 70 ॥

lalanano latasomo laksamikantavarapradah ।
lambodaragururlabhyo lavaliso lulayagah ॥ 71 ॥

ksayadvirah ksamayuttah ksayadirahitah ksami ।
ksatriyantakarah ksantah ksatradharmapravartakah ॥ 72 ॥

ksayisnuvardhanah ksantah ksapanathakaladharah ।
ksapadipujanapritah ksapanantah ksaraksarah ॥ 73 ॥

rudro manyuh sudhanva ca bahuman paramesvarah ।
svisuh svistakrdisanah saravyadharako yuva ॥ 74 ॥

aghorastanuman devo girisah pakasasanah ।
giritrah purusah pranah pancapranapravartakah ॥ 75 ॥

adhyavoco mahadeva adhivakta mahesvarah ।
isanah prathamo devo bhisajam patirisvarah ॥ 76 ॥

tamro’runo visvanatho babhruscaiva sumangalah ।
nilagrivah sivo hrsto devadevo vilohitah ॥ 77 ॥

gopavasyo visvakarta udaharyajaneksitah ।
visvadrstah sahasrakso midhustho bhagavan harah ॥ 78 ॥

satesudhih kapardi ca somo midhustamo bhavah ।
anatatascatidhrsnuh satvanam raksakah prabhuh ॥ 79 ॥

visvesvaro mahadevastryambakastripurantakah ।
trikagnikalah kalagnirudro nilo’dhipo’nilah ॥ 80 ॥

sarvesvarah sada sambhuh sriman mrtyunjayah sivah ।
svarnabahuh sainyapalo disadhiso vanaspatih ॥ 81 ॥

harikesah pasupatirugrah saspinjaro’ntakah ।
tvisiman margapo babhrurvivyadhi cannapalakah ॥ 82 ॥

pusto bhavadhipo lokanatho rudratatayikah ।
ksetrasah sutapo’hantyo vanapo rohitah sthapah ॥ 83 ॥

vrkseso mantrajo vanyo bhuvantyo varivaskrtah ।
osadiso mahaghosah krandanah pattinayakah ॥ 84 ॥

krtsnaviti dhavamanah satvanam patiravyayah ।
sahamano’tha nirvyadhiravyadhih kukubho natah ॥ 85 ॥

nisangi stenapah kaksyo niceruh paricarakah ।
aranyapah srkavi ca jighamsurmusnapo’siman ॥ 86 ॥

naktasvarah prakrntasca usnisi girisancarah ।
kulunca isuman dhanvi atanvan pratidhanavan ॥ 87 ॥

ayaccho visrjo’pyatma vedhano asanah parah ।
sayanah svapakrt jagrat sthito dhavanakarakah ॥ 88 ॥

sabhapatisturangesa uganastrmhatirguruh ।
visvo vrato gano visvarupo vairupyakarakah ॥ 89 ॥

mahananiyan rathapah senanih ksatrasamgrahah ।
taksa ca rathakarasca kulalah karmakarakah ॥ 90 ॥

punjisthasca nisadasca isukrddhanvakarakah ।
mrgayuh svanapo devo bhavo rudro’tha sarvakah ॥ 91 ॥

pasupo nilakanthasca sitikanthah kapardabhrt ।
vyuptakesah sahasraksah satadhanva girisvarah ॥ 92 ॥

sipivisto’tha midhusta isuman hrsvavamanah ।
bahurvarsavaya vrddhah samvrddhva pathamo’griyah ॥ 93 ॥

asusvaivajirah sighryah simya urmyo’tha vasvanah ।
sroto dvipyastatha jyesthah kanisthah purvajo’parah ॥ 94 ॥

madhyascathapragalbhasca ….
asusenascasurathah suro vai bhindivarmadhrk ॥ 95 ॥

varuthi virumi kavaci srutaseno’tha dundubhih ।
dhrsnusca prahito duto nisangi tiksnasayakah ॥ 96 ॥

ayudhi svayudhi deva upaviti sudhanvadhrk ।
srutyah pathyastatha katyo nipyah sudyah sarodbhavah ॥ 97 ॥

nadyavaisantakupyascavatyo varsyo meghyo’tha vaidyutah।
ighrya atapya vatottho rasmijo vastavo’stupah ॥ 98 ॥

somo rudrastatha tamra arunah sangah isvarah ।
ugro bhimastathaivagrevadho durevadhastatha ॥ 99 ॥

hanta haniyan vrksasca harikesah pratardanah ।
tarah sambhurmayobhusca sankarasca mayaskarah ॥ 100 ॥

sivah sivatarastirthyah kulyah paryo varyah prataranah ।
uttaranastathaladya artayah saspyaphenajah ॥ 101 ॥

sikatyasca pravahyasca irinyah pramathah kimsilah ।
ksayanah kulago gosthyah pulatsyo grhya eva ca ॥ 102 ॥

talpyo gehyastatha katyo gahvarestho hrdodbhavah ।
nivestyah pasumadhyastho rajasyo haritasthitah ॥ 103 ॥

suskyo lopyastatholapya urmyah surmyasca parnajah ।
parnasadyo’pagurakah abhighnotkhidyakovidah ॥ 104 ॥

avah (?) kirika isano devadihrdayantarah ।
viksinako vicinvatkyah anirha amivatkakah ॥ 105 ॥

drapiranghaspatirdata daridrannilalohitah ।
tavasvamsca kapardisah ksayadviro’tha gohanah ॥ 106 ॥

purusanto gartagato yuva mrgavarograkah ।
mrdasca jarita rudro midhyo devapatirharih ॥ 107 ॥

midhustamah sivatamo bhagavanarnavantarah ।
sikhi ca krttivasasca pinaki vrsbhasthitah ॥ 108 ॥

agnisusca varsesurvatesusca ……
prthivistho divistasca antariksasthito harah ॥ 109 ॥

apsu sthito visvaneta pathistho vrksamulagah ।
bhutadhipah pramathapa ….. ॥ 110 ॥

avapalah sahasrasyah sahasranayanasravah ।
rgganatma yajurmadhyah samamadhyo ganadhipah ॥ 111 ॥

urmyarvasirsaparamah sikhastutyo’pasuyakah ।
maitrayano mitragatistanduprito ritipriyah ॥ 112 ॥

umadhavo visvabharta visvaharta sanatanah ।
somo rudro medhapativamkurvai marutam pita ॥ 113 ॥

……. aruso adhvaresvarah ।
jalasabhesajo bhuridata sujanima surah ॥ 114 ॥

samrat purambhid duhkhasthah satpatih pavanah kratuh ।
hiranyareta durdharso visvadhika urukramah ॥ 115 ॥

gurugayo’mitaguno mahabhutasrtrivikramah ।
amrto ajaro’jayyo rudro’gnih puruso virat ॥ 116 ॥

tusaratpujitapado mahaharso rasatmakah ।
maharsibuddhido gopta guptamantro gatipradah ॥ 117 ॥

gandharvaganapritatma gitapritorusasanah ।
vidvesanaharo haryo harsakrodhavivarjitah ॥ 118 ॥

bhakttapriyo bhakttivasyo bhayahrdbhutasandhabhit ।
bhuvaneso bhudharatma visvavandyo visosakah ॥ 119 ॥

jvaranaso roganaso munjikeso varapradah ।
pundarikamahaharah pundarikatvagambarah ॥ 120 ॥

akhandalamukhastutyah kundali kundalapriyah ।
candamsumandalantasthah sasikhandasikhandakah ॥ 121 ॥

candatanandavasannahascandakopo’khilandagah ।
candikapujitapado mandanakalpakandajah ॥ 122 ॥

ranasaundo mahadandastuhundavaradayakah ।
kapalamalabharanastaranah sokaharanah ॥ 123 ॥

vidharanah sulakaro gharsanah satrumaranah ।
gangadharo garadharastripuntravalibhasurah ॥ 124 ॥

sambarariharo daksaharo’ndhakaharo harah ।
visvajidgojidisano asvajiddhanajit tatha ॥ 125 ॥

urvarajidudvajjicca sarvajit sarvaharakah ।
mandaranilayo nandah kundamaladharo’mbudah ॥ 126 ॥

nandiprito mandahasah suravrndanisevitah ।
mucukundarcitapado dvandvahinendirarcitah ॥ 127 ॥

visvadharo visvaneta vitihotro vinitakah ।
sankarah sasvatah sasta sahamanah sahasradah ॥ 128 ॥

bhimo mahesvaro nitya ambarantaranartanah ।
ugro bhavaharo dhaumyo dhirodatto virajitah ॥ 129 ॥

vancako niyato visnuh parivancaka isvarah ।
umavaraprado mundi jatila sucilaksanah ॥ 130 ॥

carmambarah kantikarah kankalavaravesadhrk ।
mekhali ajini dandi kapali mekhaladharah ॥ 131 ॥

sadyojatah kalipatirvarenyo varado munih ।
vasapriyo vamadevastatpurvo vatamulaga ॥ 132 ॥

ulukaroma ghoratma lasyaprito laghuh sthirah ।
anoraniyanisanah sundarabhruh sutandavah ॥ 133 ॥

kiritamalabharano rajarajalasadgatih ।
harikeso munjikeso vyomakeso yasodharah ॥ 134 ॥

patalavasano bharta sipivistah krpakarah ।
hiranyavarno divyatma vrsadharma virocanah ॥ 135 ॥

daityendravarado vaidyah suravandyo’ghanasakah ।
anandesah kusavarto nandyavarto madhupriyah ॥ 136 ॥

prasannatma virupakso vananam patiravyayah ।
mastakado vedavedyah sarvo brahmaudanapriyah ॥ 137 ॥
pisangitajatajutastadillokavilocanah ।
grhadharo gramapalo narasimhavinasakah ॥ 138 ॥

matsyaha kurmaprsthasthidharo bhudaradarakah ॥
vidhindrapujitapadah parado varidhisthitah ॥ 139 ॥

mahodayo mahadevo mahabijo mahangadhrk ।
ulukanagabharano vidhikandharapatanah ॥ 140 ॥

akasakoso hardatma mayavi prakrteh parah ।
sulkastrisulkastrimadhustrisuparnah sadangavit ॥ 141 ॥

lalanajanapujyamghrirlankavaso’nilasanah ।
visvatascaksurisano visvatobahurisvarah ॥ 142 ॥

sarvatma bhavanagamyah svatantrah paramesvarah ।
visvabhakso vidrumaksah sarvadevasiromanih ॥ 143 ॥

brahama satyam tathanando jnananandamahaphalah ।

isvarah –
astottaram mahadevi sesasesamukhodgatam ।
ityetannamasahsram rahasyam kathitam maya ॥ 144 ॥

pavitramidamayusyam pathatam srnvatam sada।
yastvetannamasahasraih bilvaih pankajakudmalaih ॥ 145 ॥

pujayet sarvakalesu sivaratrau mahesvari ।
tasya mukttim dadamise satyam satyam na samsayah ॥ 146 ॥

mama priyakaram hyetat phanina phanitam subham ।
pathet sarvan labhetaiva kamanayusyameva ca ॥ 147 ॥

namasahasrapathi sa yamalokam na pasyati ।
kalyanim ca labhedgauri gatim namnam ca vaibhavat ॥ 148 ॥

nakhyeyam gopyametaddhi nabhaktaya kadacana ।
na prakasyamidam devi matrkarudrasamhitam ॥ 149 ॥

bhakttesu labhate nityam bhakttim matpadayordrdham ।
datva’bhakttesu papatma rauravam narakam vrajet ॥ 150 ॥

sutah –
iti sivavacanam nisamya gauri pranayacca pranata sivanghripadme ।
suravaratarusundarorupuspairabhipujya pramathadhipam tutosa ॥ 151 ॥

tustava kastaharamistadamastadeham
nastaghasamghaduradrstaharam prakrstam ।
utkrstavakyasurabrndaganestadanalolam
vinastatamasam sipivistamisam ॥ 152 ॥

sriparvati –
candamsusitamsuhutasanetram caksuhsravaparavilolaharam ।
carmambaram candrakalavatamsam caracarastham caturananedyam ॥ 153 ॥

visvadhikam visvavidhanadaksam visvesvaram visrutanamasaram ।
vinayakedyam vidhivisnupujyam vibhum virupaksamajam bhaje’ham ॥ 154 ॥

madhumathanaksivarabjapujyapadam manasijatanunasanotthadiptamanyum ।
mama manasapadmasadmasamstham matidane nipunam bhajami sambhum ॥ 155 ॥

harim harantamanuyanti deva nakhaistatha paksavataih sughonaih ।
nrsimhamugram sarabhakrtim sivam mattam tada danavaraktapanat ॥ 156 ॥

nakharamukharaghataistiksnaya damstrayapi
jvaraparikaradehe nasatapaih sudipte ।
ditijakadanamattam samharantam jagacca
harimasurakulaghnam devatustyai mahesah ।
parasuvaranikhataih krodamutkrostumiste ॥ 157 ॥

raudranamabhirisanam stutva’tha jagadambika।
premasrupulaka devam sa gadham parisasvaje ॥ 158 ॥

saunakah –
kani raudrani namani tvam no vada visesatah ।
na trptirisacaritam srnvatam nah prasida bho ॥ 159 ॥

sutah –
tanyaham vo vadamyadya srnudvam saunakadayah ॥

pavitrani vicitrani devya prokttani sattamah ॥ 160 ॥

devi –
disampatih pasupatih pathinam patirisvarah ।
annanam ca patih sambhuh pustanam ca patih sivah ॥ 161 ॥

jagatam ca patih somah ksetranam ca patirharah ।
vananam patirisano vrksanam ca patirbhavah ॥ 162 ॥

avyadhininam ca patih snayunam ca patirguruh ।
pattinam ca patistamrah satvanam ca patirbhavah ॥ 163 ॥

aranyanam patih sambhurmusnatam patirusnaguh ।
prakrtinam patiscesah kuluncanam patih samah ॥ 164 ॥

rudro grtsapatirvratyo bhagirathapatih subhah ।
andhasampatirisanah sabhayah patirisvarah ॥ 165 ॥

senapatisca svapatih sarvadhipataye namah ।

pranata vinata tavanghripadme bhagavan paripahi mam vibho tvam ।
tava karunyakataksalesalesairmudita sankara bharga devadeva ॥ 166 ॥

sutah –
iti girivarajaprakrstavakyam stutirupam vibudhadhipo mahesah ।
abhiviksya tada muda bhavanimidamaha smaragarvanasakah ॥ 167 ॥

sivah –
idamagatanaye sahasranamnam paramarahasyamaho mahaghasosam ।
prabalataravaraisca patakaudhairyadi pathate hi dvijah sa muktibhak ॥ 168 ॥

saivam me’dya rahasyamadbhhutataram sad dvadasamsanvitam ।
srutvodaragira darorukathaya sampuritam dharitam ।
papanam pralayaya tadbhavati vai satyam vadamyadrije ॥ 169 ॥

srutigirikarikumbhagumbharatne tvayi girije paraya ramardradrstya ।
nihito’jihmadhiyam mude’yamesa … mama bhakttajanarpanam mude ॥ 170 ॥

isvarah –
etatte pancamamsasya vistarah kathito maya ।
rahasyarthasya devesi kim bhuyah srotumicchasi ॥ 171 ॥

ittham sivavacah srutva pranamyatha mahesvari ।
samalingya mahadevam saharsam girija tada ॥ 172 ॥

praha premasrupulaka srutva sivakathasudham ।

devi –
aho dhanyasmi devesa tvatkathambhodhivicibhih ॥ 173 ॥

srotre pavitratam yate mahatmyam veda kastava।
mamrte devadevesa na bhedo’styavayoh sivah ॥ 174 ॥

bhava bhava bhagavan bhavabdhipara smaragarakhndanamandanoruganda ।
sphuradurumukutottamangaganga… divyadeha ॥ 175 ॥

ava bhava bhavahan prakarsapapanjanamajnam jadaduhkhabhogasangam ।
tava sukhakathaya jagat pavitram bhava bhavatat bhavatapahan mude me ॥ 176 ॥

sutah –
iti devya stuto devo mahesah karunanidhih ।
tadvat kathanidhih proktah sivaratnamahakhanih ॥ 177 ॥

bhavatam darsanenadya sivabhaktikatharasaih ।
pavito’smi munisresthah kim bhuyah srotumicchatha ॥ 178 ॥

iti tadvadanambhojasudhanisyandinim giram ।
srutva prakataromancah saunakah praha sadaram ॥ 179 ॥

saunakah –
aho mahadevakathasudhambubhih samplavito’smyadya bhavagnitaptah ।
dhanyo’smi tvadvakyasujataharso dvijaih sujatairapi jataharsah ॥ 180 ॥

sutah –
srimatkailasavarye bhuvanajanakatah samsruta punyadatri
sambhordivyakathasudhabdhilahari papapanodaksama ।
devyastacchrutavan gururmama munih skandacca tallabdhavan
seyam sankarakinkaresu vihita visvaikamoksaprada ॥ 181 ॥

iti srisivarahasye bhargakhye pancamamse
…. nama catvarimso’dhyayah ॥

Also Read:

1000 Names of Shiva | Sahasranama Stotram from Shivarahasya Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shiva from Shivarahasya Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top