Templesinindiainfo

Best Spiritual Website

1000 Names of Shiva from Shivarahasya Lyrics in Hindi

Shiva Sahasranama Stotram from Shivarahasya in Hindi:

॥ श्रीशिवरहस्यान्तर्गतं शिवसहस्रनामस्तोत्रम् ॥

॥ शिवरहस्ये पञ्चमांशे चत्वारिंशोऽध्यायः ॥

देवी –
श्रुतं सुदर्शनाख्यानं त्वत्तो विस्मापनं मम ।
प्रदोषे पापिना तेन दृष्टश्चान्यार्चितः शिवः ॥ १ ॥

शेषेण नामसाहत्रैस्त्वं स्तुतः कथमीश्वर ।
तन्नाम्नां श्रवणेच्छा मे भूयसी भवति प्रभो ॥ २ ॥

सूतः –
तस्मिन् कैलासशिखरे सुखासीनं महेश्वरम् ।
प्रणम्य प्रार्थयामास सा देवी जगदंबिका ॥ ३ ॥

तदा देव्या महादेवः प्रार्थितः सर्वकामदः ।
भवो भवानीमाहेत्थं सर्वपापप्रणाशकम् ॥ ४ ॥

फणीशो मुखसाहस्रैत्र्यानि नामानि चोक्त्तवान् ।
तानि वः सम्प्रवक्ष्यामि यथा मम गुरोः श्रुतम् ॥ ५ ॥

ईश्वरः –
ऋषिः छन्दो दैवतं च तान्यहं क्रमशोंऽबिके ।
सहस्रनाम्नां पुण्यं मे फणिन्द्रः कृतवानुमे ॥ ६ ॥

ऋषिस्तस्य हि शेषोऽयं छन्दोऽनुष्टुप् प्रकीर्तितम् ।
देवतास्याहमीशानि सर्वत्र विनियोजनम् ॥ ७ ॥

ध्यानं ते कथयाम्यद्य श्रूणु त्वमगकन्यके ।

कैलासे सुहिरण्यविष्टरवरे देव्या समालिङ्गितं
नन्द्याद्यैर्गणपैः सदा परिवृतं वन्दे शिवं सुन्दरम् ।
भक्ताघौघनिकृन्तनैकपरशुं बिभ्राणमिन्दुप्रभं
स्कन्दाद्यैर्गजवक्त्र (?) सेवितपदं ध्यायामि सांबं सदा ॥ ८ ॥

एवं मामबिके ध्यात्वा नामानि प्रजपेत्ततः ।
हृत्पद्मसद्मसंस्थं मां सर्वाभीष्टार्थसिद्धये ॥ ९ ॥

पुण्यकालेषु सर्वेषु सोमवारे विशेषतः ।
बिल्वपत्रैः पङ्कजैश्च पुण्यनामानि शङ्करि ॥ १० ॥

पूजयेन्नामसाहस्रैः सर्वार्थप्राप्तये शिवे ।
यो यं कामयते कामं तं तमाप्नोति शङ्करि ॥ ११ ॥

धनार्थी लभते वित्तं कन्यार्थी कन्यकां तथा ।
राज्यार्थी राज्यमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥ १२ ॥

श‍ृणु देवि परं पुण्यं मातृकानामनुत्तमम् ।
सहस्रं प्रजपेन्नित्र्यं धर्मकामार्थमोक्षभाक् ॥ १३ ॥

ईश्वरः –
ओंकारनिलयात्मस्थः ओंकारार्थैकवाचकः ।
ओंकारेशाकृतिरोमितिशब्दकृतस्तुतिः ॥ १४ ॥

ओंकारकुण्डनिलयलिङ्गपृजनपापहृत् ।
नमिताशेषदेवादिर्नदीपुलितसंस्थितः ॥ १५ ॥

नन्दिवाद्यप्रियो नित्यो नामपारायणप्रियः ।
महेन्द्रनिलयो मानि मानसान्तरपापभित् ॥ १६ ॥

मयस्करो महायोगी मायाचक्रप्रवर्तकः ।
शिवः शिवतरः शीतः शीतांशुकृतभूषणः ॥ १७ ॥

धनुःशरकरो ध्याता धर्माधर्मप्रायाणः ।
आत्मा आतार्य आलाद्य अनङ्गशरखण्डनः ॥ १८ ॥

ईशान ईड्य ईघ्र्यश्च इभमस्तकसंस्तुतः ।
उमासंश्लिष्टवामाङ्ग उशीनरनृपार्चितः ॥ १९ ॥

उदुम्बरफलप्रीत उमादिसुरपूजितः ।
ऋजीषीकृतभृचक्रो रिपुप्रमथनोर्जितः ॥ २० ॥

लिङ्गार्चकजनप्रीतो लिङ्गी लिङ्गसमप्रियः ।
लिपिप्रियो बिन्दुहीनो लीलाकृतजगन्त्त्रयः ॥ २१ ॥

ऐन्द्रीदिक्पतिसंयुक्त ऐश्वर्यादिफलप्रदः ।
औत्तानपादपूज्याङ्घ्रिरौमादिसुरपूजितः ॥ २२ ॥

कल्याणाचलकोदण्डः कामितार्थफलप्रदः ।
कस्तूरीतिलकप्रीतः कर्पूराभकलेवरः ॥ २३ ॥

करन्धमसुतप्रीतः कल्पादिपरिवर्जितः ।
कल्पितानेकभूतादिः कलिकल्मषनाशनः ॥ २४ ॥

कमलामलसन्नेत्रः कमलापतिपूजितः ।
खगोल्कादित्यवरदः खञ्जरीटवरप्रदः ॥ २५ ॥

खर्जुरवनमध्यस्थः खण्डिताखण्डलीकरः ।
खगः खङ्गहरः खण्डः खगगः खाकृतिः खसः ॥ २६ ॥

खण्डपर्शुः खण्डधनः खण्डितारातिमण्डलः ।
गन्धर्वगणसुप्रीतो गन्धधृक् गर्वनाशकः ॥ २७ ॥

गङ्गाधरो गोगणेशो गणेशवरपुत्रकः ।
गतिदो गदहा गन्धी गन्धमाल्यवरार्चितः ॥ २८ ॥

गगनस्थो गणपतिर्गगनाभोगभूषणः ।
घण्टाकर्णप्रियो घण्टी घटजस्तुतिसुप्रियः ॥ २९ ॥

घोटकप्रियपुत्रश्च धर्मकालो घनाकृतिः ।
घनवाहो घृताध्यक्षो घनघोषो घटेश्वरः ॥ ३० ॥

घटानादकरप्रीतो घटीभूतमहागिरिः ।
चन्द्रचूडश्चन्द्रकरश्चन्दनार्द्रश्चतुष्पथः ॥ ३१ ॥

चमसोद्भेदमध्यस्थश्चण्डकोपश्चतुर्मुखः ।
चक्षुःश्रोत्रमहाहारश्चण्डिकेशवरप्रदः ॥ ३२ ॥

चेतोजन्महरश्चण्डश्चातुर्होत्रप्रियश्चरः ।
चतुर्मुखमुखस्तुत्यश्चतुर्वेदश्चराचरः ॥ ३३ ॥

चण्डभानुकरान्तःस्थश्चतुर्मूर्तिवपुःस्थितः ।
छादितानेकलोकादिः छन्दसां गणमध्यगः ॥ ३४ ॥

छत्रचामरशोभाढ्यः छन्दोगगतिदायकः ।
जङ्गमाजङ्गमाकारो जगन्नाथो जगद्गतः ॥ ३५ ॥

जह्नुकन्याजटो जप्यो जेता जत्रुर्जनार्तिहा ।
जम्भारातिर्जनप्रीतो जनको जनिकोविदः ॥ ३६ ॥

जनार्दनार्दनो जामिजात्यादिपरिवर्जितः ।
झणज्झणान्घ्रिजारावो झङ्कारोज्झितदुष्क्रियः ॥ ३७ ॥

टङ्कप्रियष्टंकृतिकष्टंकभेदी टकारकः ।
टादिवर्णप्रियष्ठान्तो ढक्कानादप्रियो रसः ॥ ३८ ॥

डामरितन्त्रमध्यस्थो डमरुध्वनिशोभितः ।
ढक्काध्वनिकृतानल्पबधिरीकृतदिङ्मुखः ॥ ३९ ॥

णकारो णणुकोत्थादिर्णान्तकृण्णविमोचकः ।
तस्करस्ताम्रकस्तार्क्ष्यस्तामसादिगुणोज्झितः ॥ ४० ॥

तरुमूलप्रियस्तातस्तमसां नाशकस्तटः ।
थानासुरहरः स्थाता स्थाणुः स्थानप्रियः स्थिरः ॥ ४१ ॥

दाता दानपतिर्दान्तो दन्दशूकविभुषितः ।
दर्शनियो दीनदयो दण्डितारातिमण्डलः ॥ ४२ ॥

दक्षयज्ञहरो देवो दानवारिर्दमोदयः ।
दत्तात्रेयप्रियो दण्डी दाडिमीकुसुमप्रियः ॥ ४३ ॥

धता धनाधिपसखो धनधान्यप्रदो धनम् ।
धामप्रियोऽन्धसां नाथो धर्मवाहो धनुर्धरः ॥ ४४ ॥

नमस्कारप्रियो नाथो नमिताशेषदुःखहृत् ।
नन्दिप्रियो नर्मसखो नर्मदातीरसंस्थितः ॥ ४५ ॥

नन्दनो नमसामीशो नानारूपो नदीगतः ।
नामप्रीतो नामरूपगुणकर्मविवर्जितः ॥ ४६ ॥

पत्तीनां च पतिः पार्यः परमात्मा परात्परः ।
पङ्कजासनपूज्याङ्घ्रिः पद्मनाभवरप्रदः ॥ ४७ ॥

पन्नगाधिपसद्धारः पशूनां पतिपावकः ।
पापहा पण्डितः पान्थो पादपोन्मथनः परः ॥ ४८ ॥

फणीफणालसम्मौलिः फणिकङ्कणसत्करः ।
फणिता नेकवेदोक्त्तिः फणिमाणिक्यभूषितः ॥ ४९ ॥

बन्धमोचनकृद्बन्धुर्बन्धुरालकशोभितः ।
बली बलवतां मुख्यो बलिपुत्रवरप्रदः ॥ ५० ॥

बाणासुरेन्द्रपूज्याङ्घ्रिर्बाणलिङ्गो बहुपदः ।
वन्दीकृतागमो बालपालको बहुशोभितः ॥ ५१ ॥

भवादिर्भवहा भव्यो भवो भावपरायणः ।
भयहृद्भवदो भूतो भण्डासुरवरप्रदः ॥ ५२ ॥

भगाक्षिमथनो भर्गो भवानीशो भयङ्करः ।
भङ्कारो भावुकदो भस्माभ्यक्त्ततनुर्भटः ॥ ५३ ॥

मयस्करो महादेवो मायावी मानसान्तरः ।
मायातीतो मन्मथारिर्मधुपोऽथ मनोन्मनः ॥ ५४ ॥

मध्यस्थो मधुमांसात्मा मनोवाचामगोचरः ।
मण्डितो मण्डनाकारो मतिदो मानपालकः ॥ ५५ ॥

मनस्वी मनुरूपश्च मन्त्रमूर्तिर्महाहनुः ।
यशस्करो यन्त्ररूपो यमिमानसपावनः ॥ ५६ ॥

यमान्तकरणो यामी यजमानो यदुर्यमी ।
रमानाथार्चितपदो रम्यो रतिविशारदः ॥ ५७ ॥

रंभाप्रीतो रसो रात्रिचरो रावणपूजितः ।
रङ्गपादो रन्तिदेवो रविमण्डलमध्यगः ॥ ५८ ॥

रथन्तरस्तुतो रक्त्तपानो रथपती रजः ।
रथात्मको लम्बतनुर्लाङ्गली लोलगण्डकः ॥ ५९ ॥

ललामसोमलूतादिर्ललितापूजितो लवः ।
वामनो वायुरूपश्च वराहमथनो वटुः ॥ ६० ॥

वाक्यजातो वरो वार्यो वरुणेड्यो वराश्रयः ।
वपुर्धरो वर्षवरो वरियान् वरदो वरः ॥ ६१ ॥

वसुप्रदो वसुपतिर्वन्दारुजनपालकः ।
शान्तः शमपरः शास्ता शमनान्तकरः शठः ॥ ६२ ॥

शङ्खहस्तः शत्रुहन्ता शमिताखिलदुष्कृतः ।
शरहस्तः शतावर्तः शतक्रतुवरप्रदः ॥ ६३ ॥

शम्भुः शम्याकपुष्पार्च्यः शङ्करः शतरुद्रगः ।
शम्याकरः शान्तमनाः शान्तः शशिकलाधरः ॥ ६४ ॥

षडाननगुरुः षण्डः षट्कर्मनिरतः षगुः ।
षड्जादिरसिकः षष्ठः षष्ठीप्रीतः षडङ्गवान् ॥ ६५ ॥

षडूर्मिरहितः शष्प्यः षिद्गः षाड्गुण्यदायकः ।
सत्यप्रियः सत्यधामा संसाररहितः समः ॥ ६६ ॥

सखा सन्धानकुशलः सर्वसम्पत्प्रदायकः ।
सगरः सागरान्तस्थः सत्राशः सरणः सहः ॥ ६७ ॥

सांबः सनातनः साधुः सारासारविशारदः ।
सामगानप्रियः सारः सरस्वत्या सुपूजितः ॥ ६८ ॥

हतारातिर्हंसगतिर्हाहाहूहूस्तुतिप्रियः ।
हरिकेशो हरिद्राङ्गो हरिन्मणिसरोहठः ॥ ६९ ॥

हरिपृज्यो हरो हार्यो हरिणाङ्कशिखण्डकः ॥

हाहाकारादिरहितो हनुनासो हहुंकृतः ॥ ७० ॥

ललाननो लतासोमो लक्षमीकान्तवरप्रदः ।
लम्बोदरगुरुर्लभ्यो लवलीशो लुलायगः ॥ ७१ ॥

क्षयद्वीरः क्षमायुत्तः क्षयादिरहितः क्षमी ।
क्षत्रियान्तकरः क्षान्तः क्षात्रधर्मप्रवर्तकः ॥ ७२ ॥

क्षयिष्णुवर्धनः क्षान्तः क्षपानाथकलधरः ।
क्षपादिपूजनप्रीतः क्षपणान्तः क्षराक्षरः ॥ ७३ ॥

रुद्रो मन्युः सुधन्वा च बाहुमान् परमेश्वरः ।
स्विषुः स्विष्टकृदीशानः शरव्याधारको युवा ॥ ७४ ॥

अघोरस्तनुमान् देवो गिरीशः पाकशासनः ।
गिरित्रः पुरुषः प्राणः पञ्चप्राणप्रवर्तकः ॥ ७५ ॥

अध्यवोचो महादेव अधिवक्ता महेश्वरः ।
ईशानः प्रथमो देवो भिषजां पतिरीश्वरः ॥ ७६ ॥

ताम्रोऽरुणो विश्वनाथो बभ्रुश्चैव सुमङ्गलः ।
नीलग्रीवः शिवो हृष्टो देवदेवो विलोहितः ॥ ७७ ॥

गोपवश्यो विश्वकर्ता उदहार्यजनेक्षितः ।
विश्वदृष्टः सहस्राक्षो मीढुष्ठो भगवन् हरः ॥ ७८ ॥

शतेषुधिः कपर्दी च सोमो मीढुष्टमो भवः ।
अनाततश्चातिधृष्णुः सत्वानां रक्षकः प्रभुः ॥ ७९ ॥

विश्वेश्वरो महादेवस्त्र्यंबकस्त्रिपुरान्तकः ।
त्रिकाग्निकालः कालाग्निरुद्रो नीलोऽधिपोऽनिलः ॥ ८० ॥

सर्वेश्वरः सदा शम्भुः श्रीमान् मृत्युञ्जयः शिवः ।
स्वर्णबाहुः सैन्यपालो दिशाधीशो वनस्पतिः ॥ ८१ ॥

हरिकेशः पशुपतिरुग्रः सस्पिञ्जरोऽन्तकः ।
त्विषीमान् मार्गपो बभ्रुर्विव्याधी चान्नपालकः ॥ ८२ ॥

पुष्टो भवाधिपो लोकनाथो रुद्राततायिकः ।
क्षेत्रशः सूतपोऽहन्त्यो वनपो रोहितः स्थपः ॥ ८३ ॥

वॄक्षेशो मन्त्रजो वाण्यो भुवन्त्यो वारिवस्कृतः ।
ओषदीशो महाघोषः क्रन्दनः पत्तिनायकः ॥ ८४ ॥

कृत्स्नवीती धावमनः सत्वनां पतिरव्ययः ।
सहमानोऽथ निर्व्याधिरव्याधिः कुकुभो नटः ॥ ८५ ॥

निषङ्गी स्तेनपः कक्ष्यो निचेरुः परिचारकः ।
आरण्यपः सृकावि च जिघांसुर्मुष्णपोऽसिमान् ॥ ८६ ॥

नक्तश्वरः प्रकृन्तश्च उष्णीषी गिरिसञ्चरः ।
कुलुञ्च इषुमान् धन्वी आतन्वान् प्रतिधानवान् ॥ ८७ ॥

आयच्छो विसृजोऽप्यात्मा वेधनो आसनः परः ।
शयानः स्वापकृत् जाग्रत् स्थितो धावनकारकः ॥ ८८ ॥

सभापतिस्तुरङ्गेश उगणस्तृंहतिर्गुरुः ।
विश्वो व्रातो गणो विश्वरुपो वैरुप्यकारकः ॥ ८९ ॥

महानणीयान् रथपः सेनानीः क्षत्रसंग्रहः ।
तक्षा च रथकारश्च कुलालः कर्मकारकः ॥ ९० ॥

पुञ्जिष्ठश्च निषादश्च इषुकृद्धन्वकारकः ।
मृगयुः श्वानपो देवो भवो रुद्रोऽथ शर्वकः ॥ ९१ ॥

पशुपो नीलकण्ठश्च शितिकण्ठः कपर्दभृत् ।
व्युप्तकेशः सहस्राक्षः शतधन्वा गिरीश्वरः ॥ ९२ ॥

शिपिविष्टोऽथ मीढुष्ट इषुमान् हृस्ववामनः ।
बहुर्वर्षवया वृद्धः संवृद्ध्वा पथमोऽग्रियः ॥ ९३ ॥

आशुश्वैवाजिरः शीघ्र्यः शीम्य ऊर्म्योऽथ वस्वनः ।
स्रोतो द्वीप्यस्तथा ज्येष्ठः कनिष्ठः पूर्वजोऽपरः ॥ ९४ ॥

मध्यश्चाथाप्रगल्भश्च ….
आशुषेणश्चाशुरथः शूरो वै भिन्दिवर्मधृक् ॥ ९५ ॥

वरूथी विरुमी कावची श्रुतसेनोऽथ दुन्दुभिः ।
धृष्णुश्च प्रहितो दूतो निषङ्गी तीक्ष्णसायकः ॥ ९६ ॥

आयुधी स्वायुधी देव उपवीती सुधन्वधृक् ।
स्रुत्यः पथ्यस्तथा काट्यो नीप्यः सूद्यः सरोद्भवः ॥ ९७ ॥

नाद्यवैशन्तकूप्याश्चावट्यो वर्ष्यो मेघ्योऽथ वैद्युतः।
ईघ्र्य आतप्य वातोत्थो रश्मिजो वास्तवोऽस्तुपः ॥ ९८ ॥

सोमो रुद्रस्तथा ताम्र अरुणः शङ्गः ईश्वरः ।
उग्रो भीमस्तथैवाग्रेवधो दूरेवधस्तथा ॥ ९९ ॥

हन्ता हनीयान् वृक्षश्च हरिकेशः प्रतर्दनः ।
तारः शम्भुर्मयोभूश्च शङ्करश्च मयस्करः ॥ १०० ॥

शिवः शिवतरस्तीर्थ्यः कूल्यः पार्यो वार्यः प्रतारणः ।
उत्तारणस्तथालाद्य आर्तायः शष्प्यफेनजः ॥ १०१ ॥

सिकत्यश्च प्रवाह्यश्च इरिण्यः प्रमथः किंशिलः ।
क्षयणः कूलगो गोष्ठ्यः पुलत्स्यो गृह्य एव च ॥ १०२ ॥

तल्प्यो गेह्यस्तथा काट्यो गह्वरेष्ठो हृदोद्भवः ।
निवेष्ट्यः पासुमध्यस्थो रजस्यो हरितस्थितः ॥ १०३ ॥

शुष्क्यो लोप्यस्तथोलप्य ऊर्म्यः सूर्म्यश्च पर्णजः ।
पर्णशद्योऽपगुरकः अभिघ्नोत्खिद्यकोविदः ॥ १०४ ॥

अवः (?) किरिक ईशानो देवादिहृदयान्तरः ।
विक्षीणको विचिन्वत्क्यः आनिर्ह आमिवत्ककः ॥ १०५ ॥

द्रापिरन्घस्पतिर्दाता दरिद्रन्निललोहितः ।
तवस्वांश्च कपर्दीशः क्षयद्विरोऽथ गोहनः ॥ १०६ ॥

पुरुषन्तो गर्तगतो युवा मृगवरोग्रकः ।
मृडश्च जरिता रुद्रो मीढ्यो देवपतिर्हरिः ॥ १०७ ॥

मीढुष्टमः शिवतमो भगवानर्णवान्तरः ।
शिखी च कृत्तिवासाश्च पिनाकी वृष्भस्थितः ॥ १०८ ॥

अग्नीषुश्च वर्षेषुर्वातेषुश्च ……
पृथिवीस्थो दिविष्टश्च अन्तरिक्षस्थितो हरः ॥ १०९ ॥

अप्सु स्थितो विश्वनेता पथिस्थो वृक्षमूलगः ।
भूताधिपः प्रमथप ….. ॥ ११० ॥

अवपलः सहस्रास्यः सहस्रनयनश्रवाः ।
ऋग्गणात्मा यजुर्मध्यः साममध्यो गणाधिपः ॥ १११ ॥

उर्म्यर्वशीर्षपरमः शिखास्तुत्योऽपसूयकः ।
मैत्रायणो मित्रगतिस्तण्डुप्रीतो रिटिप्रियः ॥ ११२ ॥

उमाधवो विश्वभर्ता विश्वहर्ता सनातनः ।
सोमो रुद्रो मेधपतिवंकुर्वै मरुतां पिता ॥ ११३ ॥

……. अरुषो अध्वरेश्वरः ।
जलाषभेषजो भूरिदाता सुजनिमा सुरः ॥ ११४ ॥

सम्राट् पुरांभिद् दुःखस्थः सत्पतिः पावनः क्रतुः ।
हिरण्यरेता दुर्धर्षो विश्वाधिक उरुक्रमः ॥ ११५ ॥

गुरुगायोऽमितगुणो महाभूतस्र्त्रिविक्रमः ।
अमृतो अजरोऽजय्यो रुद्रोऽग्निः पुरुषो विराट् ॥ ११६ ॥

तुषाराट्पूजितपदो महाहर्षो रसात्मकः ।
महर्षिबुद्धिदो गोप्ता गुप्तमन्त्रो गतिप्रदः ॥ ११७ ॥

गन्धर्वगानप्रीतात्मा गीतप्रीतोरुशासनः ।
विद्वेषणहरो हार्यो हर्षक्रोधविवर्जितः ॥ ११८ ॥

भक्त्तप्रियो भक्त्तिवश्यो भयहृद्भूतसङ्धभित् ।
भुवनेशो भूधरात्मा विश्ववन्द्यो विशोषकः ॥ ११९ ॥

ज्वरनाशो रोगनाशो मुञ्जिकेशो वरप्रदः ।
पुण्डरीकमहाहारः पुण्डरीकत्वगम्बरः ॥ १२० ॥

आखण्डलमुखस्तुत्यः कुण्डली कुण्डलप्रियः ।
चण्डांशुमण्डलान्तस्थः शशिखण्डशिखण्डकः ॥ १२१ ॥

चण्डतनाण्डवसन्नाहश्चण्डकोपोऽखिलाण्डगः ।
चण्डिकापूजितपदो मण्डनाकल्पकाण्डजः ॥ १२२ ॥

रणशौण्डो महादण्डस्तुहुण्डवरदायकः ।
कपालमालाभरणस्तारणः शोकहारणः ॥ १२३ ॥

विधारणः शूलकरो घर्षणः शत्रुमारणः ।
गङ्गाधरो गरधरस्त्रिपुण्ट्रावलिभासुरः ॥ १२४ ॥

शम्बरारिहरो दक्षहरोऽन्धकहरो हरः ।
विश्वजिद्गोजिदीशानो अश्वजिद्धनजित् तथा ॥ १२५ ॥

उर्वराजिदुद्वज्जिच्च सर्वजित् सर्वहारकः ।
मन्दारनिलयो नन्दः कुन्दमालाधरोऽम्बुदः ॥ १२६ ॥

नन्दिप्रीतो मन्दहासः सुरवृन्दनिषेवितः ।
मुचुकुन्दार्चितपदो द्वन्द्वहीनेन्दिरार्चितः ॥ १२७ ॥

विश्वाधारो विश्वनेता वीतिहोत्रो विनीतकः ।
शङ्करः शाश्वतः शास्ता सहमानः सहस्रदः ॥ १२८ ॥

भीमो महेश्वरो नित्य अंबरान्तरनर्तनः ।
उग्रो भवहरो धौम्यो धीरोदात्तो विराजितः ॥ १२९ ॥

वञ्चको नियतो विष्णुः परिवञ्चक ईश्वरः ।
उमावरप्रदो मुण्डी जटिल शुचिलक्षणः ॥ १३० ॥

चर्माम्बरः कान्तिकरः कङ्कालवरवेषधृक् ।
मेखली अजिनी दण्डी कपाली मेखलाधरः ॥ १३१ ॥

सद्योजातः कालिपतिर्वरेण्यो वरदो मुनिः ।
वसाप्रियो वामदेवस्तत्पूर्वो वटमूलग ॥ १३२ ॥

उलूकरोमा घोरात्मा लास्यप्रीतो लघुः स्थिरः ।
अणोरणीयानीशानः सुन्दरभ्रूः सुताण्डवः ॥ १३३ ॥

किरीटमालाभरणो राजराजलसद्गतिः ।
हरिकेशो मुञ्जिकेशो व्योमकेशो यशोधरः ॥ १३४ ॥

पातालवसनो भर्ता शिपिविष्टः कृपाकरः ।
हिरण्यवर्णो दिव्यात्मा वृषधर्मा विरोचनः ॥ १३५ ॥

दैत्येन्द्रवरदो वैद्यः सुरवन्द्योऽघनाशकः ।
आनन्देशः कुशावर्तो नन्द्यावर्तो मधुप्रियः ॥ १३६ ॥

प्रसन्नात्मा विरूपाक्षो वनानां पतिरव्ययः ।
मस्तकादो वेदवेद्यः सर्वो ब्रह्मौदनप्रियः ॥ १३७ ॥
पिशङ्गितजटाजूटस्तडिल्लोकविलोचनः ।
गृहाधारो ग्रामपालो नरसिंहविनाशकः ॥ १३८ ॥

मत्स्यहा कूर्मापृष्ठास्थिधरो भूदारदारकः ॥
विधीन्द्रपूजितपदः पारदो वारिधिस्थितः ॥ १३९ ॥

महोदयो महादेवो महाबीजो महाङ्गधृक् ।
उलूकनागाभरणो विधिकन्धरपातनः ॥ १४० ॥

आकाशकोशो हार्दात्मा मायावी प्रकृतेः परः ।
शुल्कस्त्रिशुल्कस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥ १४१ ॥

ललनाजनपूज्यांघ्रिर्लङ्कावासोऽनिलाशनः ।
विश्वतश्चक्षुरीशानो विश्वतोबाहुरीश्वरः ॥ १४२ ॥

सर्वात्मा भावनागम्यः स्वतन्त्रः परमेश्वरः ।
विश्वभक्षो विद्रुमाक्षः सर्वदेवशिरोमणिः ॥ १४३ ॥

ब्रहम सत्यं तथानन्दो ज्ञानानन्दमहाफलः ।

ईश्वरः –
अष्टोत्तरं महादेवि शेषाशेषमुखोद्गतम् ।
इत्येतन्नामसाह्स्रं रहस्यं कथितं मया ॥ १४४ ॥

पवित्रमिदमायुष्यं पठतां श‍ृण्वतां सदा।
यस्त्वेतन्नमसाहस्रैः बिल्वैः पङ्कजकुड्मलैः ॥ १४५ ॥

पूजयेत् सर्वकालेषु शिवरात्रौ महेश्वरि ।
तस्य मुक्त्तिं ददामीशे सत्यं सत्यं न संशयः ॥ १४६ ॥

मम प्रियकरं ह्येतत् फणिना फणितं शुभम् ।
पठेत् सर्वान् लभेतैव कामानायुष्यमेव च ॥ १४७ ॥

नामसाहस्रपाठी स यमलोकं न पश्यति ।
कल्याणीं च लभेद्गौरि गतिं नाम्नां च वैभवात् ॥ १४८ ॥

नाख्येयं गोप्यमेतद्धि नाभक्ताय कदाचन ।
न प्रकाश्यमिदं देवि मातृकारुद्रसंहितम् ॥ १४९ ॥

भक्त्तेषु लभते नित्यं भक्त्तिं मत्पादयोर्दृढाम् ।
दत्वाऽभक्त्तेषु पापात्मा रौरवं नरकं व्रजेत् ॥ १५० ॥

सूतः –
इति शिववचनं निशम्य गौरी प्रणयाच्च प्रणता शिवाङ्घ्रिपद्मे ।
सुरवरतरुसुन्दरोरुपुष्पैरभिपूज्य प्रमथाधिपं तुतोष ॥ १५१ ॥

तुष्टाव कष्टहरमिष्टदमष्टदेहं
नष्टाघसंघदुरदृष्टहरं प्रकृष्टम् ।
उत्कृष्टवाक्यसुरबृन्दगणेष्टदानलोलं
विनष्टतमसं शिपिविष्टमीशम् ॥ १५२ ॥

श्रीपार्वती –
चण्डांशुशीतांशुहुताशनेत्रं चक्षुःश्रवापारविलोलहारम् ।
चर्माम्बरं चन्द्रकलावतंसं चराचरस्थं चतुराननेड्यम् ॥ १५३ ॥

विश्वाधिकं विश्वविधानदक्षं विश्वेश्वरं विश्रुतनामसारम् ।
विनायकेड्यं विधिविष्णुपूज्यं विभुं विरुपाक्षमजं भजेऽहम् ॥ १५४ ॥

मधुमथनाक्षिवराब्जपूज्यपादं मनसिजतनुनाशनोत्थदीप्तमन्युम् ।
मम मानसपद्मसद्मसंस्थं मतिदाने निपुणं भजामि शम्भुम् ॥ १५५ ॥

हरिं हरन्तमनुयन्ति देवा नखैस्तथा पक्षवातैः सुघोणैः ।
नृसिंहमुग्रं शरभाकृतिं शिवं मत्तं तदा दानवरक्तपानात् ॥ १५६ ॥

नखरमुखरघातैस्तीक्ष्णया दंष्ट्रयापि
ज्वरपरिकरदेहे नाशतापैः सुदीप्ते ।
दितिजकदनमत्तं संहरन्तं जगच्च
हरिमसुरकुलघ्नं देवतुष्ट्यै महेशः ।
परशुवरनिखातैः क्रोडमुत्क्रोष्टुमीष्टे ॥ १५७ ॥

रौद्रनामभिरीशानं स्तुत्वाऽथ जगदंबिका।
प्रेमाश्रुपुलका देवं सा गाढं परिषस्वजे ॥ १५८ ॥

शौनकः –
कानि रौद्राणि नामानि त्वं नो वद विशेषतः ।
न तृप्तिरीशचरितं श‍ृण्वतां नः प्रसीद भो ॥ १५९ ॥

सूतः –
तान्यहं वो वदाम्यद्य श‍ृणुद्वं शौनकादयः ॥

पवित्राणि विचित्राणि देव्या प्रोक्त्तानि सत्तमाः ॥ १६० ॥

देवी –
दिशांपतिः पशुपतिः पथीनां पतिरीश्वरः ।
अन्नानां च पतिः शंभुः पुष्टानां च पतिः शिवः ॥ १६१ ॥

जगतां च पतिः सोमः क्षेत्राणां च पतिर्हरः ।
वनानां पतिरीशानो वृक्षाणां च पतिर्भवः ॥ १६२ ॥

आव्याधिनीनां च पतिः स्नायूनां च पतिर्गुरुः ।
पत्तिनां च पतिस्ताम्रः सत्वनां च पतिर्भवः ॥ १६३ ॥

आरण्यानां पतिः शम्भुर्मुष्णतां पतिरुष्णगुः ।
प्रकृतीनां पतिश्चेशः कुलुञ्चानां पतिः समः ॥ १६४ ॥

रुद्रो गृत्सपतिर्व्रात्यो भगीरथपतिः शुभः ।
अन्धसांपतिरीशानः सभायाः पतिरीश्वरः ॥ १६५ ॥

सेनापतिश्च श्वपतिः सर्वाधिपतये नमः ।

प्रणता विनता तवाङ्घ्रिपद्मे भगवन् परिपाहि मां विभो त्वम् ।
तव कारुण्यकटाक्षलेशलेशैर्मुदिता शङ्कर भर्ग देवदेव ॥ १६६ ॥

सूतः –
इति गिरिवरजाप्रकृष्टवाक्यं स्तुतिरूपं विबुधाधिपो महेशः ।
अभिवीक्ष्य तदा मुदा भवानीमिदमाह स्मरगर्वनाशकः ॥ १६७ ॥

शिवः –
इदमगतनये सहस्रनाम्नां परमरहस्यमहो महाघशोषम् ।
प्रबलतरवरैश्च पातकौधैर्यदि पठते हि द्विजः स मुक्तिभाक् ॥ १६८ ॥

शैवं मेऽद्य रहस्यमद्भ्हुततरं सद् द्वादशांशान्वितम् ।
श्रुत्वोदारगिरा दरोरुकथया सम्पूरितं धारितम् ।
पापानं प्रलयाय तद्भवति वै सत्यं वदाम्यद्रिजे ॥ १६९ ॥

श्रुतिगिरिकरिकुम्भगुंभरत्ने त्वयि गिरिजे परया रमार्द्रदृष्ट्या ।
निहितोऽजिह्मधियां मुदेऽयमेष … मम भक्त्तजनार्पणं मुदे ॥ १७० ॥

ईश्वरः –
एतत्ते पञ्चमांशस्य विस्तरः कथितो मया ।
रहस्यार्थस्य देवेशि किं भूयः श्रोतुमिच्छसि ॥ १७१ ॥

इत्थं शिववचः श्रुत्वा प्रणम्याथ महेश्वरी ।
समालिङ्ग्य महादेवं सहर्षं गिरिजा तदा ॥ १७२ ॥

प्राह प्रेमाश्रुपुलका श्रुत्वा शिवकथासुधाम् ।

देवी –
अहो धन्यास्मि देवेश त्वत्कथाम्भोधिवीचिभिः ॥ १७३ ॥

श्रोत्रे पवित्रतां याते माहात्म्यं वेद कस्तव।
मामृते देवदेवेश न भेदोऽस्त्यावयोः शिवः ॥ १७४ ॥

भव भव भगवन् भवाब्धिपार स्मरगरख्ण्डनमण्डनोरुगण्ड ।
स्फुरदुरुमुकुटोत्तमाङ्गगङ्गा… दिव्यदेह ॥ १७५ ॥

अव भव भवहन् प्रकर्षपापाञ्जनमज्ञं जडदुःखभोगसङ्गम् ।
तव सुखकथया जगत् पवित्रं भव भवतात् भवतापहन् मुदे मे ॥ १७६ ॥

सूतः –
इति देव्या स्तुतो देवो महेशः करुणानिधिः ।
तद्वत् कथानिधिः प्रोक्तः शिवरत्नमहाखनिः ॥ १७७ ॥

भवतां दर्शनेनाद्य शिवभक्तिकथारसैः ।
पावितोऽस्मि मुनिश्रेष्ठाः किं भूयः श्रोतुमिच्छथ ॥ १७८ ॥

इति तद्वदनाम्भोजसुधानिष्यन्दिनीं गिरम् ।
श्रुत्वा प्रकटरोमाञ्चः शौनकः प्राह सादरम् ॥ १७९ ॥

शौनकः –
अहो महादेवकथासुधाम्बुभिः सम्प्लावितोऽस्म्यद्य भवाग्नितप्तः ।
धन्योऽस्मि त्वद्वाक्यसुजातहर्षो द्विजैः सुजातैरपि जातहर्षः ॥ १८० ॥

सूतः –
श्रीमत्कैलासवर्ये भुवनजनकतः संश्रुता पुण्यदात्री
शम्भोर्दिव्यकथासुधाब्धिलहरी पापापनोदक्षमा ।
देव्यास्तच्छ्रुतवान् गुरुर्मम मुनिः स्कन्दाच्च तल्लब्धवान्
सेयं शङ्करकिङ्करेषु विहिता विश्वैकमोक्षप्रदा ॥ १८१ ॥

इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे
…. नाम चत्वारिंशोऽध्यायः ॥

Also Read:

1000 Names of Shiva | Sahasranama Stotram from Shivarahasya Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shiva from Shivarahasya Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top