Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Dakshinamurti | Sahasranama Stotram 1 Lyrics in Hindi

Shri Dakshinamurti Sahasranamastotram 1 Lyrics in Hindi:

॥ श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रम् १ ॥
(चिदम्बरनटनतन्त्रतः)
(दकारादिथकारान्तम् )
अस्य श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रमहामन्त्रस्य गुरुराट् ऋषिः ।
अनुष्टुप्छन्दः । श्रीदक्षिणामूर्तिः परमात्मा देवता ।
ह्रीं बीजं । स्वाहा शक्तिः । नमः कीलकम् ।
चतुःषष्टिकलाविद्याज्ञानप्राप्त्यै नामपरायणे विनियोगः ।
ॐ नमो भगवते दक्षिणामूर्तये ।
मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा इति षडङ्गन्यासः ।

ॐ दक्षिणो दक्षिणामूर्तिर्दयालुर्दीनवल्लभः ।
दीनार्तिहा दीननाथो दीनबन्धुर्दयापरः ॥ १ ॥

दारिद्र्यशमनोऽदीनो दीर्घो दानवनाशनः ।
दनुजारिर्दुःखहन्ता दुष्टभूतनिषूदनः ॥ २ ॥

दीनार्तिहरणो दान्तो दीप्तिमान्दिव्यलोचनः ।
देदीप्यमानो दुर्गेशः श्रीदुर्गावरदायकः ॥ ३ ॥

दरिसंस्थो दानरूपो दानसन्मानतोषितः ।
दीनो दाडिमपुष्पाढ्यो दाडिमीपुष्पभूषितः ॥ ४ ॥

दैन्यहृद्दुरितघ्नश्च दिशावासो दिगम्बरः ।
दिक्पतिर्दीर्घसूत्री च दरदम्बुदलोचनः ॥ ५ ॥

दक्षिणाप्रेमसन्तुष्टो दारिद्र्यवडवानलः ।
दक्षिणावरदो दक्षो दक्षाध्वरविनाशकृत् ॥ ६ ॥

दामोदरप्रियो दीर्घो दीर्घिकाजनमध्यगः ।
धर्मो धनप्रदो ध्येयो धीमान्धैर्यविभूषितः ॥ ७ ॥

धरणीधारको धाता धनाध्यक्षो धुरन्धरः ।
धीधारको धिण्डिमको नग्नो नारायणो नरः ॥ ८ ॥

नरनाथप्रियो नाथो नदीपुलिनसंस्थितः ।
नानारूपधरो नमो नान्दीश्राद्धप्रियो नरः ॥ ९ ॥

नटाचार्यो नटवरो नारीमानसमोहनः ।
नदीप्रियो नीतिधरो नानामन्त्ररहस्यवित् ॥ १० ॥

नारदो नामरहितो नौकारूढो नटप्रियः ।
परमः परमादश्च परविद्याविकर्षणः ॥ ११ ॥

पतिः पातित्यसंहर्ता परमेशः पुरातनः ।
पुराणपुरुषः पुण्यः पद्यगद्यविशारदः ॥ १२ ॥

पद्यप्रियः पद्यहस्तः परमार्थपरायणः ।
प्रीतः पुराणपुरुषः पुराणागमसूचकः ॥ १३ ॥

पुराणवेत्ता पापघ्नः पार्वतीशः परार्थवित् ।
पद्मावतीप्रियः प्राणः परः पररहस्यवित् ॥ १४ ॥

पार्वतीरमणः पीनः पीतवासाः परात्परः ।
पशूपहाररसिकः पाशी पाशुपतः प्रियः ॥ १५ ॥

पक्षीन्द्रवाहनप्रीतः पुत्रदः पुत्रपूजितः ।
फणिनादः फैङ्कृतिश्च फट्कारिः फ्रें परायणः ॥ १६ ॥

फ्रीं बीजजपसन्तुष्ट फ्रीङ्कारः फणिभूषितः ।
फणिविद्यामयः फ्रैं फ्रैं फ्रैं फ्रैं शब्दपरायणः ॥ १७ ॥

फडस्रजपसन्तुष्टो बलिभुग् बाणभूषितः ।
बाणपूजारतो ब्लूं ब्लूं ब्लूं बीजनिरतः शुचिः ॥ १८ ॥

भवार्णवो बालमतिः बालेशो बालभावधृत् ।
बालप्रियो बालगतिः बलिवरदप्रियो बली ॥ १९ ॥

बालचन्द्रप्रियो बालो बालशब्दपरायणः ।
ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्राह्मणपालकः ॥ २० ॥

भवानी भूपतिर्भद्रो भद्रदो भद्रवाहनः ।
भूताध्यक्षो भूतपतिः भूतभीतिनिवारण ॥ २१ ॥

भद्रङ्करो भीमगर्भो भीमसङ्गमलोलुपः ।
भीमो भयानको भ्राता भ्रान्तो भरकासुरप्रियः ॥ २२ ॥

भस्मभूषो भस्मसंस्थो भैक्षकर्मपरायणः ।
भानुभूषो भानुरूपो भवानीप्रीतिदो भवः ॥ २३ ॥

भगेदवो भर्गवासो भर्गपूजापरायणः ।
भावव्रतो भावरतो भावाभावविवर्जितः ॥ २४ ॥

भर्गो भावानन्तयुक्तो भां भिं शब्दपरायणः ।
भ्रां बीजजपसन्तुष्टो भट्टारो भद्रवाहनः ॥ २५ ॥

भट्टारको भीमभीमो भीमचण्डपतिर्भवः ।
भवानीजपसन्तुष्टो भवानीपूजनोत्सुकः ॥ २६ ॥

भ्रमरो भ्रामरीयुक्तो भ्रमराम्बाप्रपूजितः ।
महादेवो महामान्यो महेशो माधवप्रियः ॥ २७ ॥

मधुपुष्पप्रियो माध्वी मानपूजपरायणः ।
मधुपानप्रियो मीनो मीनाक्षीनायको महान् ॥ २८ ॥

मारदृशो मदनघ्नो माननीयो महोक्षगः ।
माधवो मानरहितो म्राम्बीजजपतोषितः ॥ २९ ॥

मधुपानरतो मानी महार्हो मोहनास्रवित् ।
महाताण्डवकृन्मन्त्रो मधुपूजापरायणः ॥ ३० ॥

मूर्तिर्मुद्राप्रियो मित्रो मित्रसन्तुष्टमानसः ।
म्रीं म्रीं मधुमतीनाथो महादेवप्रियो मृडः ॥ ३१ ॥

यादोनिधिर्यदुपतिः यतिर्यज्ञपरायणः ।
यज्वा यागप्रियो याजी यायीभावप्रियो यमः ॥ ३२ ॥

यातायातादिरहितो यतिधर्मपरायणः ।
यतिसाध्यो यष्टिधरो यजमानप्रियो यजः ॥ ३३ ॥

यजुर्वेदप्रियो यायी यमसंयमसंयुतः ।
यमपीडाहरो युक्तिर्योगी योगीश्वरालयः ॥ ३४ ॥

याज्ञवल्क्यप्रियो योनिः योनिदोषविवर्जितः ।
यामिनीनाथो यूषी च यमवंशसमुद्भवः ॥ ३५ ॥

यक्षो यक्षप्रियो याम्यो रामो राजीवलोचनः ।
रात्रिञ्चरो रात्रिचरो रामेशो रामपूजितः ॥ ३६ ॥

रामपूज्यो रामनाथो रत्नदो रत्नहारकः ।
राज्यदो रामवरदो रञ्जको रतिमार्गकृत् ॥ ३७ ॥

रमणीयो रघुनाथो रघुवंशप्रवर्तकः ।
रामानन्दप्रियो राजा राजराजेश्वरो रसः ॥ ३८ ॥

रत्नमन्दिरमध्यस्थो रत्नपूजापरायणः ।
रत्नाकरो लक्ष्मणेशो लक्ष्मको लक्ष्मलक्षणः ॥ ३९ ॥

लक्ष्मीनाथप्रियो लाली लम्बिकायोगमार्गधृत् ।
लब्धलक्ष्यो लब्धसिद्धिर्लभ्यो लाक्षारुणेक्षणः ॥ ४० ॥

लोलाक्षीनायको लोभी लोकनाथो लतामयः ।
लतापूजापरो लीलो लक्षमन्त्रजपप्रियः ॥ ४१ ॥

लम्बिकामार्गनिरतो लक्षकोट्यण्डनायकः ।
वाणीप्रियो वाममार्गो वादी वादपरायणः ॥ ४२ ॥

वीरमार्गरतो वीरो वीरचर्यापरायणः ।
वरेण्यो वरदो वामो वाममार्गप्रवर्तकः ॥ ४३ ॥

वामदेवो वागधीशो वीणाढ्यो वेणुतत्परः ।
विद्याप्रदो वीतिहोत्रो वीरविद्याविशारदः ॥ ४४ ॥

वर्गो वर्गप्रियो वायुः वायुवेगपरायणः ।
वार्तज्ञश्च वशीकारी वर्षिष्ठो वामहर्षकः ॥ ४५ ॥

वासिष्ठो वाक्पतिर्वेद्यो वामनो वसुदो विराट् ।
वाराहीपालको वश्यो वनवासी वनप्रियः ॥ ४६ ॥

वनपतिर्वारिधारी वीरो वाराङ्गनाप्रियः ।
वनदुर्गापतिर्वन्यः शक्तिपूजापरायणः ॥ ४७ ॥

शशाङ्कमौलिः शान्तात्मा शक्तिमार्गपरायणः ।
शरच्चन्द्रनिभः शान्तः शक्तिः संशयवर्जितः ॥ ४८ ॥

शचीपतिः शक्रपूज्यः शरस्थः शापवर्जितः ।
शापानुग्राहकः शङ्खप्रियः शत्रुनिषूदनः ॥ ४९ ॥

शरीरयोगी शान्तारिः शक्ता श्रमगतः शुभः ।
शुक्रपूज्यः शुक्रभोगी शुक्रभक्षणतत्परः ॥ ५० ॥

शारदानायकः शौरिः षण्मुखः षण्मनाः षढः ।
षण्डः षडङ्गः षट्कश्च षडध्वंयागतत्परः ॥ ५१ ॥

षडाम्नायरहस्यज्ञः षष्ठीजपपरायणः ।
षट्चक्रभेदनः षष्ठीनादषड्दर्शनप्रियः ॥ ५२ ॥

षष्ठीदोषहरः षट्कः षट्शास्रार्थरहस्यवित् ।
षड्भूमि हितः षड्वर्गः षडैश्वर्यफलप्रदः ॥ ५३ ॥

षड्गुणः षण्मुखप्रीतः षष्ठिपालः षडात्मकः ।
षट्कृत्तिकासमाजस्थः षडाधारनिवासकः ॥ ५४ ॥

षोढान्यासमयः सिन्धुः सुन्दरः सुरसुन्दरः ।
सुराध्यक्षः सुरपतिः सुमुखः सुसमः सुरः ॥ ५५ ॥

सुभगः सर्ववित्सौम्य सिद्धमार्गप्रवर्तकः ।
सहजानन्दजः साम सर्वशास्त्ररहस्यवित् ॥ ५६ ॥

समिद्धोमप्रियः सर्वः सर्वशक्तिप्रपूजितः ।
सुरदेवः सुदेवश्च सन्मार्गः सिद्धदर्शनः ॥ ५७ ॥

सर्ववित्साधुवित्साधुः सर्वधर्मसमन्वितः ।
सर्वाध्यक्षः सर्ववेद्यः सन्मार्गसूचकोऽर्थवित् ॥ ५८ ॥

हारी हरिर्हरो हृद्यो हरो हर्षप्रदो हरिः ।
हरयोगी हेहरतो हरिवाहो हरिध्वजः ॥ ५९ ॥

ह्रादिमार्गरतो ह्रीं च हारीतवरदायकः ।
हारीतवरदो हीनो हितकृद्धुंकृतिर्हविः ॥ ६० ॥

हविष्यभुग् हविष्याशी हरिद्वर्णो हरात्मकः ।
हैहयेशो ह्रीङ्कृतिश्च हरिमानसतोषणः ॥ ६१ ॥

ह्रांङ्कारजपसन्तुष्टो ह्रीङ्कारजपचिह्नितः ।
हितकारी हरिणदृक् हलितो हरनायकः ॥ ६२ ॥

हारप्रियो हाररतो हाहाशब्दपरायणः ।
ळकार वर्णभूषाढ्यो ळकारेशो महामुनिः ॥ ६३ ॥

ळकारबीजनिलयो ळांळिं मन्त्रप्रवर्तकः ।
क्षेमङ्करीप्रियः क्षाम्यः क्षमाभृत्क्षणरक्षकः ॥ ६४ ॥

क्षाङ्कारबीजनिलयः क्षोभहृत् क्षोभवर्जितः ।
क्षोभहारी क्षोभकारी क्ष्रीं बीज क्ष्रां स्वरूपधृत् ॥ ६५ ॥

क्ष्राङ्कारबीजनिलयः क्षौमाम्बरविभूषितः ।
क्षोणीरथः प्रियकरः क्षमापालः क्षमाकरः ॥ ६६ ॥

क्षेत्रज्ञः क्षेत्रपालश्च क्षयरोगक्षयङ्करः ।
क्षामोदरः क्षामगात्रः क्षामरूपः क्षयोदरः ॥ ६७ ॥

अद्भुतोऽनन्तवरदः अनसूयुः प्रियंवदः ।
अत्रिपुत्रोऽग्निगर्भश्च अभूतोऽनन्तविक्रमः ॥ ६८ ॥

आदिमध्यान्तरहितः अणिमादि गुणाकरः ।
अक्षरोऽष्टगुणैश्वर्यः अर्होऽनर्हः स उच्यते ॥ ६९ ॥

आदित्यश्चागुणश्चात्मा अध्यात्मप्रीतमानसः ।
आद्यश्चाम्रप्रियश्चाम्र आम्रपुष्पविभूषितः ॥ ७० ॥

आम्रपुष्पप्रियः प्राणः आर्ष आम्रातकेश्वरः ।
इङ्गितज्ञश्च इष्टज्ञ इष्टभद्र इष्टप्रदस्तथा ॥ ७१ ॥

इष्टापूर्तप्रियश्चेष्ट ईश ईश्वरवल्लभः ।
ईङ्कारश्चेश्वराधीनः ईशतटिदिन्द्रवाचकः ॥ ७२ ॥

उक्षिरूकारगर्भश्च ऊकाराय नमो नमः ।
ऊह्य ऊहविनिर्मुक्त ऊष्मा ऊष्ममणिस्तथा ॥ ७३ ॥

ऋद्धिकारी ऋद्धिरूपी ऋद्धिप्रावर्तकेश्वरः ।
ॠकारवर्णभूषाढ्यः ॠकाराय नमो नमः ॥ ७४ ॥

ऌकारगर्भो ॡकार ॡं ॡङ्काराय ते नमः ।
एकारगर्भश्चैकारः एकश्चैकप्रवाचकः ॥ ७५ ॥

एकङ्कारिश्चैककर एकप्रियतराय ते ।
एकवीर एकपतिः एं ऐं शब्दपरायणः ॥ ७६ ॥

ऐन्द्रप्रियश्चैक्यकारी ऐं बीजजपतत्परः ।
ओङ्कारश्चोङ्कारबीजः ओङ्काराय नमो नमः ॥ ७७ ॥

ओङ्कारपीठनिलयः ओङ्कारेश्वरपूजितः ।
अङ्कितोत्तमवर्णश्च अङ्कितज्ञाय ते नमः ॥ ७८ ॥

कलङ्कहरः कङ्कालः क्रूरः कुक्कुटवाहनः ।
कामिनीवल्लभः कामी काम्यार्थः कमनीयकः ॥ ७९ ॥

कलानिधिः कीर्तिनाथः कामेशीहृदयङ्गमः ।
कामेश्वरः कामरूपः कालः कालकृपानिधिः ॥ ८० ॥

कृष्णः कालीपतिः कालि कृशचूडामणिः कलः ।
केशवः केवलः कान्तः कालीशो ( श) वरदायकः ॥ ८१ ॥

कालिकासंप्रदायज्ञः कालः कामकलात्मकः ।
खट्वाङ्गपाणिः खतितः खरशूलः खरान्तकृत् ॥ ८२ ॥

खेलनः खेटकः खड्गः खड्गनाथः खगेश्वरः ।
खेचरः खेचरनाथो गणनाथसहोदरः ॥ ८३ ॥

गाढो गहनगम्भीरो गोपालो गूर्जरो गुरुः ।
गणेशो गायको गोप्ता गायत्रीवल्लभो गुणी ॥ ८४ ॥

गोमन्तो गारुडो गौरो गौरीशो गिरिशो गुहः ।
गीरर्गर्यो गोपनीयो गोमयो गोचरो गुणः ॥ ८५ ॥

हेरम्बायुष्यरुचिरो गाणापत्यागमप्रियः ।
घण्टाकर्णो घर्मरश्मिर्घृणिर्घण्टाप्रियो घटः ॥ ८६ ॥

घटसर्पो घूर्णितश्च घृमणिर्घृतकम्बलः ।
घण्टादिनादरुचिरो घृणी लज्जाविवर्जितः ॥ ८७ ॥

घृणिमन्त्रजपप्रीतो घृतयोनिर्घृतप्रियः ।
घर्घरो घोरनादश्चाघोरशास्त्रप्रवर्तकः ॥ ८८ ॥

घनाघनो घोषयुक्तो घेटको घेटकेश्वरः ।
घनो घनरुचिः घ्रिं घ्रां घ्रां घ्रिं मन्त्रस्वरूपधृत् ॥ ८९ ॥

घनश्यामो घनतरो घटोत्कचो घटात्मजः ।
घङ्घादो घुर्घुरो घूको घकाराय नमो नमः ॥ ९० ॥

ङकाराख्यो ङकारेशो ङकाराय नमो नमः ।
ङकारबीजनिलयो ङां ङिं मन्त्रस्वरूपधृत् ॥ ९१ ॥

चतुष्षष्टिकलादायी चतुरश्चञ्चलश्चलः ।
चक्री चक्रश्चक्रधरः श्रीबीजजपतत्परः ॥ ९२ ॥

चण्डश्चण्डेश्वरश्चारुः चक्रपाणिश्चराचरः ।
चराचरमयश्चिन्तामणिश्चिन्तितसारथिः ॥ ९३ ॥

चण्डरश्मिश्चन्द्रमौलिश्चण्डीहृदयनन्दनः ।
चक्राङ्कितश्चण्डदीप्तिप्रियश्चूडालशेखरः ॥ ९४ ॥

चण्डश्चण्डालदमनः चिन्तितश्चिन्तितार्थदः ।
चित्तार्पितश्चित्तमायी चित्रविद्यामयश्च चित् ॥ ९५ ॥

चिच्छक्तिश्चेतनश्चिन्त्यः चिदाभासश्चिदात्मकः ।
छन्दचारी छन्दगतिश्छात्रश्छात्रप्रियश्च छित् ॥ ९६ ॥

छेदकृच्छेदनश्छेदः छन्दः शास्त्रविशारदः ।
छन्दोमयश्च छान्दोग्यश्छन्दसां पतिरित्यपि ॥ ९७ ॥

छन्दोभेदश्छन्दनीयः छन्दश्छन्दोरहस्यवित् ।
छत्रधारी छत्रभृतश्छत्रदश्छत्रपालकः ॥ ९८ ॥

छिन्नप्रियश्छिन्नमस्तः छिन्नमन्त्रप्रसादकः ।
छिन्नताण्डवसम्भूतः छिन्नयोगविशारदः ॥ ९९ ॥

जाबालिपूज्यो जन्माद्यो जनिता जन्मनाशकः ।
जपायुष्यप्रियकरो जपादाडिमरागधृत् ॥ १०० ॥

जमलो जैनतो जन्यो जन्मभूमिर्जनप्रियः ।
जन्माद्यश्च प्रियकरो जनिता जाजिरागधृत् ॥ १०१ ॥

जैनमार्गरतो जैनो जितक्रोधो जितेन्द्रियः ।
जर्जज्जटो जर्जभूषी जटाघारो जटाधरः ॥ १०२ ॥

जगद्गुरुर्जगत्कारी जामातृवरदोऽजरः ।
जीवनो जीवनाधारो ज्योतिःशास्त्रविशारदः ॥ १०३ ॥

ज्योतिर्ज्योत्स्नामयो जेता जयो जन्मकृतादरः ।
जामित्रो जैमिनीपुत्रो ज्योतिःशास्त्रप्रवर्तकः ॥ १०४ ॥

ज्योतिर्लिङ्गो ज्योतीरूपो जीमूतवरदायकः ।
जितो जेता जन्मपुत्रो ज्योत्स्नाजालप्रवर्तकः ॥ १०५ ॥

जन्मादिनाशको जीवो जीवातुर्जीवनौषधम् ।
जराहरो जाड्यहरो जन्माजन्मविवर्जितः ॥ १०६ ॥

जनको जननीनाथो जीमूतो जाम्बवप्रियः ।
जपमूर्तिर्जगन्नाथो जगत्स्थावरजङ्गमः ॥ १०७ ॥

जारदो जारविद्जारो जठराग्निप्रवर्तकः ।
जीर्णो जीर्णरतो जातिः जातिनाथो जगन्मयः ॥ १०८ ॥

जगत्प्रदो जगत्त्राता जगज्जीवनकौतुकः ।
जङ्गमो जङ्गमाकारो जटिलश्च जगद्गुरुः ॥ १०९ ॥

झीरर्झञ्झारिको झञ्झो झञ्झानुर्झरुलन्दकृत् ।
झकारबीजनिलयो झूं झूं झूं मन्त्ररूपधृत् ॥ ११०
ज्ञानेश्वरो ज्ञानगम्यो ज्ञानमार्गपरायणः ।
ज्ञानकाण्डी ज्ञेयकाण्डी ज्ञेयाज्ञेयविवर्जितः ॥ १११ ॥

टङ्कास्त्रधारी टङ्कारः टीकाटिप्पणकारकः ।
टां टीं टूं जपसन्तुष्टो टिट्टिभष्टिट्टिभाननः ॥ ११२ ॥

टिट्टिभाननसहितः टकाराक्षरभूषितः ।
टङ्कारकार्यष्टसिद्धिरष्टमूर्त्यष्टकष्टहा ॥ ११३ ॥ ॥

ठाङ्कुरष्ठकुरुष्ठष्ठः ठं ठे बीजपरायणः ।
ठां ठीं ठूं जपयोगाढ्यो डामरो डाकिनीप्रियः ॥ ११४ ॥

डाकिनीनायको डाडिः डूं डूं शब्दपरायणः ।
डकारात्मा डामरश्च डामरीशक्तिरञ्जितः ॥ ११५ ॥

डाकारो डाङ्करो डां डिं डिण्डिवादनतत्परः ।
डकाराढ्यो डङ्कहीनो डामरीवादनप्रियः ॥ ११६ ॥

ढाङ्कृतिढां पतिः ढां ढीं ढूं ढैं ढौं शब्दतत्परः ।
ढोढिभूषण भूषाढ्यो ढीं ढीं पालो ढपारजः ॥ ११७ ॥

णकारकुण्डलो णाडीवर्गप्राणो णणाद्रिभूः ।
णकारपञ्जरीशाय णां णिं णूं णं प्रवर्तकः ॥ ११८ ॥

तरुशस्तरुमध्यस्थः तर्वन्तस्तरुमध्यगः ।
तारकस्तारतम्यश्च तारनाथः सनातनः ॥ ११९ ॥

तरुणस्ताम्रचूडश्च तमिस्रानायकस्तमी ।
तोतस्त्रिपथगस्तीव्रस्तीव्रवेगस्त्रिशब्दकृत् ॥ १२० ॥

तारिमतस्तालधरः तपःशीलस्त्रपाकरः ।
तन्त्रमार्गरतस्तन्त्रस्तान्त्रिकस्तान्त्रिकोत्तमः ॥ १२१ ॥

तुषाराचलमध्यस्थः तुषारवरभूषितः ।
तुरस्तुम्बीफलप्राणस्तुलजापुरनायकः ॥ १२२
तीव्रयष्टिकरस्तीव्रस्तुण्डदुर्गसमाजगः ।
त्रिवर्गयज्ञकृत्त्रयी त्र्यम्बकस्त्रिपुरान्तकः ॥ १२३ ॥

त्रिपुरान्तकसंहारस्त्रिधामा स्त्रीतृतीयकः ।
त्रिलोकमुद्रिकाभूषः त्रिपञ्चन्याससंयुतः ॥ १२४ ॥

त्रिसुगन्धिस्त्रिमूर्तिर्स्त्रिगुणस्त्रिगुणसारथिः ।
त्रयीमयश्च त्रिगुणः त्रिपादश्च त्रिहस्तकः ॥ १२५ ॥

तन्त्ररूपस्त्रिकोणेशस्त्रिकालज्ञस्त्रयीमयः ।
त्रिसन्ध्यश्च त्रिकालश्च ताम्रपर्णीजलप्रियः ॥ १२६ ॥

तोमरस्तुमुलः स्थूलः स्थूलपुरुषरूपधृत् ।
तत्तन्त्री तन्त्रतन्त्री तृतीयस्तरुशेखरः ॥ १२७ ॥

तरुणेन्दुशिखस्तालस्तीर्थस्नातस्त्रिशेखरः ।
त्रिजोऽजेशस्त्रिस्वरूपस्त्रित्रिशब्दपरायणः ॥ १२८ ॥

तारनायकभूषश्च तरुवादनचञ्चलः ।
तिष्कस्त्रिराशिकस्त्र्यक्षः तरुणस्ताटवाहनः ॥ १२९ ॥

तृतीयस्तारकः स्तम्भः स्तम्भमध्यगतः स्थिरः ।
तत्त्वरूपस्तलस्तालस्तान्त्रिकस्तन्त्रभूषणः ॥ १३० ॥

तथ्यस्तुतिमयः स्थूलः स्थूलबुद्धिस्त्रपाकरः ।
तुष्टः स्तुतिमयः स्तोता स्तोत्रप्रीतः स्तुतीडितः ॥ १३१ ॥

त्रिराशिश्च त्रिबन्धुश्च त्रिप्रस्तारस्त्रिधागतिः ।
त्रिकालेशस्त्रिकालज्ञः त्रिजन्मा च त्रिमेखलः ॥ १३२ ॥

त्रिदोषश्च त्रिवर्गश्च त्रैराशिकफलप्रदः ।
तन्त्रसिद्धस्तन्त्ररतस्तन्त्रस्तन्त्रफलप्रदः ॥ १३३ ॥

त्रिपुरारिस्त्रिमधुरस्त्रिशक्तिस्त्रिकतत्त्वधृत् ।
तीर्थप्रीतस्तीर्थरतस्तीर्थोदानपरायणः ॥ १३४ ॥

त्रयक्लेशः तन्त्रणेशः तीर्थश्राद्धफलप्रदः ।
तीर्थभूमिरतस्तीर्थस्तित्तिडीफलभोजनः ॥ १३५ ॥

तित्तिडीफलभूषाढ्यः ताम्रनेत्रविभूषितः ।
तक्षः स्तोत्रपाठप्रीतः स्तोत्रमयः स्तुतिप्रियः ॥ १३६ ॥

स्तवराजजपप्राणः स्तवराजजपप्रियः ।
तैलस्तिलमनास्तैलपक्वान्नप्रीतमानसः ॥ १३७ ॥

तैलाभिषेकसन्तुष्टः तैलचर्वणतत्परः ।
तैलाहारप्रियः प्राणः तिलमोदकतोषणः ॥ १३८ ॥

तिलपिष्टान्नभोजी च तिलपर्वतरूपधृत् ।
थकार कूटनिलयः थैरिः थैः शब्दतत्परः ॥ १३९ ॥

थिमाथिमाथिमारूपः थै थै थै नाट्यनायकः ।
स्थाणुरूपो महेशानि प्रोक्तनामसहस्रकम् ॥ १४० ॥

गोप्याद्गोप्यं महेशानि सारात्सारतरं परम् ।
ज्ञानकैवल्यनामाख्यं नामसाहस्रकं शिवे ॥ १४१ ॥

यः पठेत्प्रयतो भूत्वा भस्मभूषितविग्रहः ।
रुद्राक्षमूलाभरणो भक्तिमान् जपतत्परः ॥ १४२ ॥

सहस्रनाम प्रपठेत् ज्ञानकैवल्यकाभिधम् ।
सर्वसिद्धिमवाप्नोति साक्षात्कारं च विन्दति ॥ १४३ ॥

तत्त्वमुद्रां वामकरे कृत्वा नामसहस्रकम् ।
प्रपठेत्पञ्चसाहस्रं पुरश्चरणमुच्यते ॥ १४४ ॥

शिवनाम्ना जातभावो वाङ्मनः कायकर्मभिः ।
शिवोऽहमिति वै ध्यायन्नामसाहस्रकं पठेत् ॥ १४५ ॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
विद्यार्थी लभते विद्यां अभीष्टं लभते तथा ॥ १४६ ॥

॥ इति चिदम्बरनटनतन्त्रतः श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Dakshinamurti 1:

1000 Names of Sri Dakshinamurti | Sahasranama Stotram 1 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Dakshinamurti | Sahasranama Stotram 1 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top