Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shiva from Rudrayamala Tantra Lyrics in English

Shiva Sahasranama Stotram from Rudrayamala Tantra in English:

॥ srisivasahasranamastotram ॥

Om sriganesaya namah ।
purvapithika
Om omkaranilayam devam gajavaktram caturbhujam ।
picandilamaham vande sarvavighnopasantaye ॥

srutismrtipurananamalayam karunalayam ।
namami bhagavatpadasankaram lokasankaram ॥

sankaram sankaracaryam kesavam badarayanam ।
sutrabhasyakrtau vande bhagavantau punahpunah ॥

vande sambhumumapatim suragurum vande jagatkaranam
vande pannagabhusanam mrgadharam vande pasunampatim ।
vande suryasasankavahninayanam vande mukundapriyam
vande bhaktajanasrayam ca varadam vande sivam sankaram ॥

tava tattvam na janami kidrso’si mahesvara ।
yadrso’si mahadeva tadrsaya namo namah ॥

rsaya ucuh-
suta vedarthatattvajna sivadhyanaparayana ।
muktyupayam vadasmabhyam krpalo munisattama ॥ 1 ॥

kah sevyah sarvadevesu ko va japyo manuh sada ।
sthatavyam kutra va nityam kim va sarvarthasadhakam ॥ 2 ॥

srisuta uvaca-
dhanyanmanyamahe nunamananyasarananmunin ।
vanyasino vanevasan nyastamanusyakalmasan ॥ 3 ॥

bhavadbhih sarvavedarthatattvam jnatamatandritaih ।
bhavadbhih sarvavedartho jnata evasti yadyapi ॥ 4 ॥

tathapi kincidvaksyami yatha jnatam maya tatha ।
pura kailasasikhare sukhasinam jagatprabhum ॥ 5 ॥

vedantavedyamisanam sankaram lokasankaram ।
vilokyativa santustah sanmukhah sambamisvaram ॥ 6 ॥

matva krtarthamatmanam pranipatya sadasivam ।
papraccha sarvalokanam muktyupayam krtanjalih ॥ 7 ॥

sriskanda uvaca-
visvesvara mahadeva visnubrahmadivandita ।
devanam manavanam ca kim moksasyasti sadhanam ॥ 8 ॥

tava namanyanantani santi yadyapi sankara ।
tathapi tani divyani na jnayante mayadhuna ॥ 9 ॥

priyani sivanamani sarvani siva yadyapi ।
tathapi kani ramyani tesu priyatamani te ॥

tani sarvarthadanyadya krpaya vaktumarhasi ॥ 10 ॥

srisuta uvaca-
kumarodiritam vacam sarvalokahitavaham ।
srutva prasannavadanastamuvaca sadasivah ॥ 11 ॥

srisadasiva uvaca-
sadhu sadhu mahaprajna samyakprstham tvayadhuna ।
yadidanim tvaya prstam tadvaksye srnu sadaram ॥ 12 ॥

evameva pura gaurya prstah kasyamaham tada ।
samakhyatam maya samyaksarvesam moksasadhanam ॥ 13 ॥

divyanyanantanamani santi tanmadhyagam param ।
astottarasahasram tu namnam priyataram mama ॥ 14 ॥

ekaikameva tanmadhye nama sarvarthasadhakam ।
mayapi namnam sarvesam phalam vaktum na sakyate ॥ 15 ॥

tilaksatairbilvapatraih kamalaih komalairnavaih ।
pujayisyati mam bhaktya yastvetannamasankhyaya ॥ 16 ॥

sa papebhyah samsrtesca mucyate natra samsayah ।
tato mamantikam yati punaravrttidurlabham ॥ 17 ॥

ekaikenaiva namna mam arcayitva drdhavratah ।
svestam phalam prapnuvanti satyamevocyate maya ॥ 18 ॥

etannamavalim yastu pathanmam pranametsada ।
sa yati mama sayujyam svestam bandhusamanvitah ॥ 19 ॥

sprstva mallingamamalam etannamani yah pathet ।
sa patakebhyah sarvebhyah satyameva pramucyate ॥ 20 ॥

yastvetannamabhih samyak trikalam vatsaravadhi ।
mamarcayati nirdambhah sa devendro bhavisyati ॥ 21 ॥

etannamanusandhananiratah sarvada’muna ।
mama priyakarastasmannivasamyatra sadaram ॥ 22 ॥

tatpujaya pujito’ham sa evaham mato mama ।
tasmatpriyataram sthanamanyannaiva hi drsyate ॥ 23 ॥

hiranyabahurityadinamnam sambhuraham rsih ।
devatapyahamevatra saktirgauri mama priya ॥ 24 ॥

mahesa eva samsevyah sarvairiti hi kilakam ।
dharmadyarthah phalam jneyam phaladayi sadasivah ॥ 25 ॥

Om
sauramandalamadhyastham sambam samsarabhesajam ।
nilagrivam virupaksam namami sivamavyayam ॥

॥ nyasah ॥

Om asya srisivasahasranamastotramahamantrasya sambhurrsih ।
anustup chandah । paramatma srisadasivo devata ।
mahesvara iti bijam । gauri saktih ।
mahesa eva samsevyah sarvairiti kilakam ।
srisambasadasiva prityarthe mukhyasahasranamajape viniyogah ।
॥ dhyanam ॥

santam padmasanastham sasidharamakutam pancavaktram trinetram
sulam vajram ca khadgam parasumabhayadam daksabhage vahantam ।
nagam pasam ca ghantam varadamaruyutam cankusam vamabhage
nanalankarayuktam sphatikamaninibham parvatisam namami ॥

Om namo bhagavate rudraya ।
Om hiranyabahuh senanirdikpatistarurat harah ।
harikesah pasupatirmahan saspinjaro mrdah ॥ 1 ॥

vivyadhi babhlusah sresthah paramatma sanatanah ।
sarvannarat jagatkarta pusteso nandikesvarah ॥ 2 ॥

atatavi maharudrah samsarastrah suresvarah ।
upavitirahantyatma ksetreso vananayakah ॥ 3 ॥

rohitah sthapatih suto vanijo mantrirunnatah ।
vrkseso hutabhugdevo bhuvantirvarivaskrtah ॥ 4 ॥

uccairghoso ghorarupah pattisah pasamocakah ।
osadhisah pancavaktrah krtsnavito bhayanakah ॥ 5 ॥

sahamanah svarnaretah nivyadhirnirupaplavah ।
avyadhinisah kakubho nisangi stenaraksakah ॥ 6 ॥

mantratma taskaradhyakso vancakah parivancakah ।
aranyesah paricaro niceruh stayuraksakah ॥ 7 ॥

prakrnteso giricarah kulunceso guhestadah ।
bhavah sarvo nilakanthah kapardi tripurantakah ॥ 8 ॥

vyuptakeso girisayah sahasraksah sahasrapat ।
sipivistascandramaulirhrasvo midhustamo’naghah ॥ 9 ॥

vamano vyapakah suli varsiyanajado’nanuh ।
urvyah surmyo’griyah sibhyah prathamah pavakakrtih ॥ 10 ॥

acarastarakastaro’vasvanyo’nantavigrahah ।
dvipyah srotasya isano dhuryo gavyayano yamah ॥ 11 ॥

purvajo’parajo jyesthah kanistho visvalocanah ।
apagalbho madhyamormyo jaghanyo budhniyah prabhuh ॥ 12 ॥

pratisaryo’nantarupah sobhyo yamyo surasrayah ।
khalyorvaryo’bhayah ksemyah slokyah pathyo nabho’granih ॥ 13 ॥

vanyo’vasanyah putatma sravah kaksyah pratisravah ।
asuseno mahaseno mahaviro maharathah ॥ 14 ॥

suro’tighatako varmi varuthi bilmirudyatah ।
srutasenah srutah saksi kavaci vasakrdvasi ॥ 15 ॥

ahananyo’nanyanatho dundubhyo’ristanasakah ।
dhrsnuh pramrsa ityatma vadanyo vedasammatah ॥ 16 ॥

tiksnesupanih prahitah svayudhah sastravittamah ।
sudhanva suprasannatma visvavaktrah sadagatih ॥ 17 ॥

srutyah pathyo visvabahuh katyo nipyo sucismitah ।
sudyah sarasyo vaisanto nadyah kupyo rsirmanuh ॥ 18 ॥

sarvo varsyo varsarupah kumarah kusalo’malah ।
meghyo’varsyo’moghasaktih vidyutyo’moghavikramah ॥ 19 ॥

durasado duraradhyo nirdvandvo duhsaharsabhah ।
idhriyah krodhasamano jatukarnah purustutah ॥ 20 ॥

atapyo vayurajaro vatyah katyayanipriyah ।
vastavyo vastupo resmyo visvamurdha vasupradah ॥ 21 ॥

somastamro’runah sangah rudrah sukhakarah sukrt ।
ugro’nugro bhimakarma bhimo bhimaparakramah ॥ 22 ॥

agrevadho haniyatma hanta durevadho vadhah ।
sambhurmayobhavo nityah sankarah kirtisagarah ॥ 23 ॥

mayaskarah sivatarah khandaparsurajah sucih ।
tirthyah kulyo’mrtadhisah paryo’varyo’mrtakarah ॥ 24 ॥

suddhah pratarano mukhyah suddhapaniralolupah ।
ucca uttaranastaryastaryajnastaryahrdgatih ॥ 25 ॥

ataryah sarabhutatma saragrahi duratyayah ।
aladyo moksadah pathyo’narthaha satyasangarah ॥ 26 ॥

saspyah phenyah pravahyodha sikatyah saikatasrayah ।
irinyo gramanih punyah saranyah suddhasasanah ॥ 27 ॥

varenyo yajnapuruso yajneso yajnanayakah ।
yajnakarta yajnabhokta yajnavighnavinasakah ॥ 28 ॥

yajnakarmaphaladhyakso yajnamurtiranaturah ।
prapathyah kimsilo gehyo grhyastalpyo dhanakarah ॥ 29 ॥

pulastyah ksayano gosthyo govindo gitasatkriyah ।
hrdayyo hrdyakrt hrdyo gahvaresthah prabhakarah ॥ 30 ॥

nivespyo niyato’yanta pamsavyah sampratapanah ।
suskyo harityo’putatma rajasyah satvikapriyah ॥ 31 ॥

lopyolapyah parnasadyah parnyah purnah puratanah ।
bhuto bhutapatirbhupo bhudharo bhudharayudhah ॥ 32 ॥

bhutasangho bhutamurtirbhutaha bhutibhusanah ।
madano madako madyo madaha madhurapriyah ॥ 33 ॥

madhurmadhukarah kruro madhuro madanantakah ।
niranjano niradharo nirlupto nirupadhikah ॥ 34 ॥

nisprapanco nirakaro niriho nirupadravah ।
sattvah sattvagunopetah sattvavit sattvavitpriyah ॥ 35 ॥

sattvanisthah sattvamurtih sattvesah sattvavittamah ।
samastajagadadharah samastagunasagarah ॥ 36 ॥

samastaduhkhavidhvamsi samastanandakaranah ।
rudraksamalabharano rudraksapriyavatsalah ॥ 37 ॥

rudraksavaksa rudraksarupo rudraksapaksakah ।
visvesvaro virabhadrah samrat daksamakhantakah ॥ 38 ॥

vighnesvaro vighnakarta gururdevasikhamanih ।
bhujagendralasatkantho bhujangabharanapriyah ॥ 39 ॥

bhujangavilasatkarno bhujangavalayavrtah ।
munivandyo munisrestho munivrndanisevitah ॥ 40 ॥

munihrtpundarikastho munisanghaikajivanah ।
munimrgyo vedamrgyo mrgahasto munisvarah ॥ 41 ॥

mrgendracarmavasano narasimhanipatanah ।
mrtyunjayo mrtyumrtyurapamrtyuvinasakah ॥ 42 ॥

dustamrtyuradustestah mrtyuha mrtyupujitah ।
urdhvo hiranyah paramo nidhaneso dhanadhipah ॥ 43 ॥

yajurmurtih samamurtih rnmurtirmurtivarjitah ।
vyakto vyaktatamo’vyakto vyaktavyaktastamo javi ॥ 44 ॥

lingamurtiralingatma lingalingatmavigrahah ।
grahagraho grahadharo grahakaro grahesvarah ॥ 45 ॥

grahakrd grahabhid grahi graho grahavilaksanah ।
kalpakarah kalpakarta kalpalaksanatatparah ॥ 46 ॥

kalpo kalpakrtih kalpanasakah kalpakalpakah ।
paramatma pradhanatma pradhanapurusah sivah ॥ 47 ॥

vedyo vaidyo vedavedyo vedavedantasamstutah ।
vedavaktro vedajihvo vijihvo jihmanasakah ॥ 48 ॥

kalyanarupah kalyanah kalyanagunasamsrayah ।
bhaktakalyanado bhaktakamadhenuh suradhipah ॥ 49 ॥

pavanah pavako vamo mahakalo madapahah ।
ghorapatakadavagnirdavabhasmakanapriyah ॥ 50 ॥

anantasomasuryagnimandalapratimaprabhah ।
jagadekaprabhuhsvami jagadvandyo jaganmayah ॥ 51 ॥

jagadanandado janmajaramaranavarjitah ।
khatvangi nitiman satyo devatatma”tmasambhavah ॥ 52 ॥

kapalamalabharanah kapali visnuvallabhah ।
kamalasanakalagnih kamalasanapujitah ॥ 53 ॥

kaladhisastrikalajno dustavigrahavarakah ।
natyakarta nataparo mahanatyavisaradah ॥ 54 ॥

viradrupadharo dhiro viro vrsabhavahanah ।
vrsanko vrsabhadhiso vrsatma vrsabhadhvajah ॥ 55 ॥

mahonnato mahakayo mahavaksa mahabhujah ।
mahaskandho mahagrivo mahavaktro mahasirah ॥ 56 ॥

mahahanurmahadamstro mahadostho mahodarah ।
sundarabhruh sunayanah sulalatah sukandarah ॥ 57 ॥

satyavakyo dharmavetta satyajnah satyavittamah ।
dharmavan dharmanipuno dharmo dharmapravartakah ॥ 58 ॥

krtajnah krtakrtyatma krtakrtyah krtagamah ।
krtyavit krtyavicchresthah krtajnapriyakrttamah ॥ 59 ॥

vratakrd vratavicchrestho vratavidvan mahavrati ।
vratapriyo vratadharo vratakaro vratesvarah ॥ 60 ॥

atiragi vitaragi ragaheturviragavit ।
ragaghno ragasamano ragado ragiragavit ॥ 61 ॥

vidvan vidvattamo vidvajjanamanasasamsrayah ।
vidvajjanasrayo vidvajjanastavyaparakramah ॥ 62 ॥

nitikrnnitivinnitipradata nitivitpriyah ।
vinitavatsalo nitisvarupo nitisamsrayah ॥ 63 ॥

krodhavit krodhakrt krodhijanakrt krodharupadhrk ।
sakrodhah krodhaha krodhijanaha krodhakaranah ॥ 64 ॥

gunavan gunavicchrestho nirguno gunavitpriyah ।
gunadharo gunakaro gunakrd gunanasakah ॥ 65 ॥

viryavan viryavicchrestho viryavidviryasamsrayah ।
viryakaro viryakaro viryaha viryavardhakah ॥ 66 ॥

kalavitkalakrtkalo balakrd balavidbali ।
manonmano manorupo balapramathano balah ॥ 67 ॥

visvapradata visveso visvamatraikasamsrayah ।
visvakaro mahavisvo visvavisvo visaradah ॥ 68 ॥

variation
vidyapradata vidyeso vidyamatraikasamsrayah ।
vidyakaro mahavidyo vidyavidyo visaradah ॥68 ॥

vasantakrdvasantatma vasanteso vasantadah ।
grismatma grismakrd grismavardhako grismanasakah ॥ 69 ॥

pravrtkrt pravrdakarah pravrtkalapravartakah ।
pravrtpravardhakah pravrnnathah pravrdvinasakah ॥ 70 ॥

saradatma saraddhetuh saratkalapravartakah ।
sarannathah saratkalanasakah saradasrayah ॥ 71 ॥

himasvarupo himado himaha himanayakah ।
saisiratma saisiresah saisirartupravartakah ॥ 72 ॥

pracyatma daksinakarah praticyatmottarakrtih ।
agneyatma nirrtiso vayavyatmesanayakah ॥ 73 ॥

urdhvadhahsudigakaro nanadesaikanayakah ।
sarvapaksimrgakarah sarvapaksimrgadhipah ॥ 74 ॥

sarvapaksimrgadharo mrgadyutpattikaranah ।
jivadhyakso jivavandyo jivavijjivaraksakah ॥ 75 ॥

jivakrjjivaha jivajivano jivasamsrayah ।
jyotihsvarupo visvatma visvanatho viyatpatih ॥ 76 ॥

vajratma vajrahastatma vajreso vajrabhusitah ।
kumaragururisano ganadhyakso ganadhipah ॥ 77 ॥

pinakapanih suryatma somasuryagnilocanah ।
apayarahitah santo danto damayita damah ॥ 78 ॥

rsih puranapurusah purusesah purandarah ।
kalagnirudrah sarvesah samarupah samesvarah ॥ 79 ॥

pralayanalakrd divyah pralayanalanasakah ।
triyambako’risadvarganasako dhanadapriyah ॥ 80 ॥

aksobhyah ksobharahitah ksobhadah ksobhanasakah ।
sadambho dambharahito dambhado dambhanasakah ॥ 81 ॥

kundendusankhadhavalo bhasmoddhulitavigrahah ।
bhasmadharanahrstatma tustih pustyarisudanah ॥ 82 ॥

sthanurdigambaro bhargo bhaganetrabhidudyamah ।
trikagnih kalakalagniradvitiyo mahayasah ॥ 83 ॥

samapriyah samavetta samagah samagapriyah ।
dhirodatto mahadhiro dhairyado dhairyavardhakah ॥ 84 ॥

lavanyarasih sarvajnah subuddhirbuddhimanvarah ।
tumbavinah kambukanthah sambararinikrntanah ॥ 85 ॥

sardulacarmavasanah purnanando jagatpriyah ।
jayaprado jayadhyakso jayatma jayakaranah ॥ 86 ॥

jangamajangamakaro jagadutpattikaranah ।
jagadraksakaro vasyo jagatpralayakaranah ॥ 87 ॥

pusadantabhidutkrstah pancayajnah prabhanjakah ।
astamurtirvisvamurtiratimurtiramurtiman ॥ 88 ॥

kailasasikharavasah kailasasikharapriyah ।
bhaktakailasadah suksmo marmajnah sarvasiksakah ॥ 89 ॥

somah somakalakaro mahateja mahatapah ।
hiranyasmasruranandah svarnakesah suvarnadrk ॥ 90 ॥

brahma visvasrgurviso mocako bandhavarjitah ।
svatantrah sarvamantratma dyutimanamitaprabhah ॥ 91 ॥

puskaraksah punyakirtih punyasravanakirtanah ।
punyamurtih punyadata punyapunyaphalapradah ॥ 92 ॥

sarabhutah svaramayo rasabhuto rasasrayah ।
Omkarah pranavo nado pranatartiprabhanjanah ॥ 93 ॥

nikatastho’tidurastho vasi brahmandanayakah ।
mandaramulanilayo mandarakusumavrtah ॥ 94 ॥

vrndarakapriyatamo vrndarakavararcitah ।
srimananantakalyanaparipurno mahodayah ॥ 95 ॥

mahotsaho visvabhokta visvasaparipurakah ।
sulabho’sulabho labhyo’labhyo labhapravardhakah ॥ 96 ॥

labhatma labhado vakta dyutimananasuyakah ।
brahmacari drdhacari devasimho dhanapriyah ॥ 97 ॥

vedapo devadeveso devadevottamottamah ।
bijarajo bijaheturbijado bijavrddhidah ॥ 98 ॥

bijadharo bijarupo nirbijo bijanasakah ।
parapareso varadah pingalo’yugmalocanah ॥ 99 ॥

pingalaksah suraguruh guruh suragurupriyah ।
yugavaho yugadhiso yugakrdyuganasakah ॥ 100 ॥

karpuragauro gauriso gauriguruguhasrayah ।
dhurjatih pingalajato jatamandalamanditah ॥ 101 ॥

manojavo jivaheturandhakasurasudanah ।
lokabandhuh kaladharah pandurah pramathadhipah ॥ 102 ॥

avyaktalaksano yogi yogiso yogapungavah ।
sritavaso janavasah suravasah sumandalah ॥ 103 ॥

bhavavaidyo yogivaidyo yogisimhahrdasanah ।
uttamo’nuttamo’saktah kalakantho visadanah ॥ 104 ॥

asasyah kamaniyatma subhah sundaravigrahah ।
bhaktakalpataruh stota stavyah stotravarapriyah ॥ 105 ॥

aprameyagunadharo vedakrdvedavigrahah ।
kirtyadharah kirtikarah kirtiheturahetukah ॥ 106 ॥

apradhrsyah santabhadrah kirtistambho manomayah ।
bhusayo’nnamayo’bhokta mahesvaso mahitanuh ॥ 107 ॥

vijnanamaya anandamayah pranamayo’nnadah ।
sarvalokamayo yasta dharmadharmapravartakah ॥ 108 ॥

anirvinno gunagrahi sarvadharmaphalapradah ।
dayasudhardranayano nirasiraparigrahah ॥ 109 ॥

pararthavrttirmadhuro madhurapriyadarsanah ।
muktadamaparitango nihsango mangalakarah ॥ 110 ॥

sukhapradah sukhakarah sukhaduhkhavivarjitah ।
visrnkhalo jagatkarta jitasarvah pitamahah ॥ 111 ॥

anapayo’ksayo mundi surupo rupavarjitah ।
atindriyo mahamayo mayavi vigatajvarah ॥ 112 ॥

amrtah sasvatah santo mrtyuha mukanasanah ।
mahapretasanasinah pisacanucaravrtah ॥ 113 ॥

gaurivilasasadano nanaganavisaradah ।
vicitramalyavasano divyacandanacarcitah ॥ 114 ॥

visnubrahmadivandyanghrih surasuranamaskrtah ।
kiritaledhiphalendurmanikankanabhusitah ॥ 115 ॥

ratnangadango ratneso ratnaranjitapadukah ।
navaratnaganopetakiriti ratnakancukah ॥ 116 ॥

nanavidhanekaratnalasatkundalamanditah ।
divyaratnaganakirnakanthabharanabhusitah ॥ 117 ॥

galavyalamanirnasaputabhrajitamauktikah ।
ratnanguliyavilasatkarasakhanakhaprabhah ॥ 118 ॥

ratnabhrajaddhemasutralasatkatitatah patuh ।
vamankabhagavilasatparvativiksanapriyah ॥ 119 ॥

lilavalambitavapurbhaktamanasamandirah ।
mandamandarapuspaughalasadvayunisevitah ॥ 120 ॥

kasturivilasatphalo divyavesavirajitah ।
divyadehaprabhakutasandipitadigantarah ॥ 121 ॥

devasuragurustavyo devasuranamaskrtah ।
hastarajatpundarikah pundarikanibheksanah ॥ 122 ॥

sarvasasyaguno’meyah sarvalokestabhusanah ।
sarvestadata sarvestah sphuranmangalavigrahah ॥ 123 ॥

avidyalesarahito nanavidyaikasamsrayah ।
murtibhavah krpapuro bhaktestaphalapurakah ॥ 124 ॥

sampurnakamah saubhagyanidhih saubhagyadayakah ।
hitaisi hitakrtsaumyah pararthaikaprayojanah ॥ 125 ॥

saranagatadinartaparitranaparayanah ।
jisnurneta vasatkaro bhrajisnurbhojanam havih ॥ 126 ॥

bhokta bhojayita jeta jitarirjitamanasah ।
aksarah karanam kruddhasamarah saradaplavah ॥ 127 ॥

ajnapakeccho gambhirah kavirduhsvapnanasakah ।
pancabrahmasamutpattih ksetrajnah ksetrapalakah ॥ 128 ॥

vyomakeso bhimaveso gauripatiranamayah ।
bhavabdhitaranopayo bhagavan bhaktavatsalah ॥ 129 ॥

varo varistho nedisthah priyah priyadavah sudhih ।
yanta yavisthah ksodistho sthavistho yamasasakah ॥ 130 ॥

hiranyagarbho hemango hemarupo hiranyadah ।
brahmajyotiranaveksyascamundajanako ravih ॥ 131 ॥

moksarthijanasamsevyo moksado moksanayakah ।
mahasmasananilayo vedasvo bhurathah sthirah ॥ 132 ॥

mrgavyadho carmadhama pracchannah sphatikaprabhah ।
sarvajnah paramarthatma brahmanandasrayo vibhuh ॥ 133 ॥

mahesvaro mahadevah parabrahma sadasivah ॥ 134 ॥

sriparabrahma sadasiva Om nama iti ।
uttara pithika
evametani namani mukhyani mama sanmukha ।
subhadani vicitrani gauryai proktani sadaram ॥ 1 ॥

vibhutibhusitavapuh suddho rudraksabhusanah ।
sivalingasamipastho nissango nirjitasanah ॥ 2 ॥

ekagracitto niyato vasi bhutahite ratah ।
sivalingarcako nityam sivaikasaranah sada ॥ 3 ॥

mama namani divyani yo japedbhaktipurvakam ।
evamuktagunopetah sa devaih pujito bhavet ॥ 4 ॥

samsarapasasambaddhajanamoksaikasadhanam ।
mannamasmaranam nunam tadeva sakalarthadam ॥ 5 ॥

mannamaiva param japyamahamevaksayarthadah ।
ahameva sada sevyo dhyeyo muktyarthamadarat ॥ 6 ॥

vibhutivajrakavacaih mannamasarapanibhih ।
vijayah sarvato labhyo na tesam drsyate bhayam ॥ 7 ॥

na tesam drsyate bhayam Om nama iti ।
srisuta uvaca-
ityudiritamakarnya mahadevena tadvacah ।
santustah sanmukhah sambhum tustava girijasutah ॥ 8 ॥

sriskanda uvaca-
namaste namaste mahadeva sambho
namaste namaste prapannaikabandho ।
namaste namaste dayasarasindho
namaste namaste namaste mahesa ॥ 9 ॥

namaste namaste mahamrtyuharin
namaste namaste mahaduhkhaharin ।
namaste namaste mahapapaharin
namaste namaste namaste mahesa ॥ 10 ॥

namaste namaste sada candramaule
namaste namaste sada sulapane ।
namaste namaste sadomaikajane
namaste namaste namaste mahesa ॥ 11 ॥

vedantavedyaya mahadayaya
kailasavasaya sivadhavaya ।
sivasvarupaya sadasivaya
sivasametaya namahsivaya ॥ 12 ॥

Om namahsivaya iti
srisuta uvaca-
iti stutva mahadevam sarvavyapinamisvaram ।
punahpranamyatha tatah skandastasthau krtanjalih ॥ 13 ॥

bhavanto’pi munisresthah sambadhyanaparayanah ।
sivanamajapam krtva tisthantu sukhinah sada ॥ 14 ॥

siva eva sada dhyeyah sarvadevottamah prabhuh ।
siva eva sada pujyo muktikamairna samsayah ॥ 15 ॥

mahesannadhiko devah sa eva surasattamah ।
sa eva sarvavedantavedyo natrasti samsayah ॥ 16 ॥

janmantarasahasresu yadi taptam tapastada ।
tasya sraddha mahadeve bhaktisca bhavati dhruvam ॥ 17 ॥

subhaga janani tasya tasyaiva kulamunnatam ।
tasyaiva janma saphalam yasya bhaktih sadasive ॥ 18 ॥

ye sambhum surasattamam suraganairaradhyamisam sivam
sailadhisasutasametamamalam sampujayantyadarat ।
te dhanyah sivapadapujanaparah hyanyo na dhanyo janah
satyam satyamihocyate munivarah satyam punah sarvatha ॥ 19 ॥

satyam punah sarvatha Om nama iti ।
namah sivaya sambaya saganaya sasunave ।
pradhanapurusesaya sargasthityantahetave ॥ 20 ॥

namaste girijanatha bhaktanamistadayaka ।
dehi bhaktim tvayisana sarvabhistam ca dehi me ॥ 21 ॥

samba sambho mahadeva dayasagara sankara ।
maccittabhramaro nityam tavastu padapankaje ॥ 22 ॥

sarvartha sarva sarvesa sarvottama mahesvara ।
tava namamrtam divyam jihvagre mama tisthatu ॥ 23 ॥

yadaksaram padam bhrastam matrahinam ca yad bhavet ।
tatsarvam ksamyatam deva prasida paramesvara ॥ 24 ॥

karacaranakrtam vakkayajam karmajam va
sravananayanajam va manasam va’paradham ।
vihitamavihitam va sarvametat ksamasva
jayajaya karunabdhe srimahadeva sambho ॥ 25 ॥

kayena vaca manasendriyairva
buddhya”tmana va prakrteh svabhavat ।
karomi yadyat sakalam parasmai
sadasivayeti samarpayami ॥ 26 ॥

॥ Om tatsat iti srimukhyasivasahasranamastotram sampurnam ॥

Also Read:

1000 Names of Sri Shiva from Rudrayamala Tantra Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shiva from Rudrayamala Tantra Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top