Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Tripura Bhairavi | Sahasranama Stotram Lyrics in Hindi

Shri Tripurabhairavi Sahasranamastotram Lyrics in Hindi:

॥ श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रम् ॥

अथ श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रम्

महाकालभैरव उवाच

अथ वक्ष्ये महेशानि देव्या नामसहस्रकम् ।
यत्प्रसादान्महादेवि चतुर्वर्गफलल्लभेत् ॥ १ ॥

सर्वरोगप्रशमनं सर्वमृत्युविनाशनम् ।
सर्वसिद्धिकरं स्तोत्रन्नातः परतः स्तवः ॥ २ ॥

नातः परतरा विद्या तीर्त्थन्नातः परं स्मृतम् ।
यस्यां सर्वं समुत्पन्नय्यस्यामद्यापि तिष्ठति ॥ ३ ॥

क्षयमेष्यति तत्सर्वं लयकाले महेश्वरि ।
नमामि त्रिपुरान्देवीम्भैरवीं भयमोचिनीम् ।
सर्वसिद्धिकरीं साक्षान्महापातकनाशिनीम् ॥ ४ ॥

अस्य श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रस्य भगवान् ऋषिः।
पङ्क्तिश्छन्दः। आद्या शक्तिः। भगवती त्रिपुरभैरवी देवता ।
सर्वकामार्त्थसिद्ध्यर्त्थे जपे विनियोगः ॥

ॐ त्रिपुरा परमेशानी योगसिद्धिनिवासिनी ।
सर्वमन्त्रमयी देवी सर्वसिद्धिप्रवर्त्तिनी ॥

सर्वाधारमयी देवी सर्वसम्पत्प्रदा शुभा ।
योगिनी योगमाता च योगसिद्धिप्रवर्त्तिनी ॥

योगिध्येया योगमयी योगयोगनिवासिनी ।
हेला लीला तथा क्रीडा कालरूपप्रवर्त्तिनी ॥

कालमाता कालरात्रिः काली कामलवासिनी ।
कमला कान्तिरूपा च कामराजेश्वरी क्रिया ॥

कटुः कपटकेशा च कपटा कुलटाकृतिः ।
कुमुदा चर्च्चिका कान्तिः कालरात्रिप्रिया सदा ॥

घोराकारा घोरतरा धर्माधर्मप्रदा मतिः ।
घण्टा घर्ग्घरदा घण्टा घण्टानादप्रिया सदा ॥

सूक्ष्मा सूक्ष्मतरा स्थूला अतिस्थूला सदा मतिः ।
अतिसत्या सत्यवती सत्यसङ्केतवासिनी ॥

क्षमा भीमा तथाऽभीमा भीमनादप्रवर्त्तिनी ।
भ्रमरूपा भयहरा भयदा भयनाशिनी ॥

श्मशानवासिनी देवी श्मशानालयवासिनी ।
शवासना शवाहारा शवदेहा शिवाशिवा ॥

कण्ठदेशशवाहारा शवकङ्कणधारिणी ।
दन्तुरा सुदती सत्या सत्यसङ्केतवासिनी ॥

सत्यदेहा सत्यहारा सत्यवादिनिवासिनी ।
सत्यालया सत्यसङ्गा सत्यसङ्गरकारिणी ॥

असङ्गा साङ्गरहिता सुसङ्गा सङ्गमोहिनी ।
मायामतिर्महामाया महामखविलासिनी ॥

गलद्रुधिरधारा च मुखद्वयनिवासिनी ।
सत्यायासा सत्यसङ्गा सत्यसङ्गतिकारिणी ॥

असङ्गा सङ्गनिरता सुसङ्गा सङ्गवासिनी ।
सदासत्या महासत्या मांसपाशा सुमांसका ॥

मांसाहारा मांसधरा मांसाशी मांसभक्षका ।
रक्तपाना रक्तरुचिरा रक्ता रक्तवल्लभा ॥

रक्ताहारा रक्तप्रिया रक्तनिन्दकनाशिनी ।
रक्तपानप्रिया बाला रक्तदेशा सुरक्तिका ॥

स्वयंभूकुसुमस्था च स्वयंभूकुसुमोत्सुका ।
स्वयंभूकुसुमाहारा स्वयंभूनिन्दकासना ॥

स्वयंभूपुष्पकप्रीता स्वयंभूपुष्पसम्भवा ।
स्वयंभूपुष्पहाराढ्या स्वयंभूनिन्दकान्तका ॥

कुण्डगोलविलासी च कुण्डगोलसदामतिः ।
कुण्डगोलप्रियकरी कुण्डगोलसमुद्भवा ॥

शुक्रात्मिका शुक्रकरा सुशुक्रा च सुशुक्तिका ।
शुक्रपूजकपूज्या च शुक्रनिन्दकनिन्दका ॥

रक्तमाल्या रक्तपुष्पा रक्तपुष्पकपुष्पका ।
रक्तचन्दनसिक्ताङ्गी रक्तचन्दननिन्दका ॥

मत्स्या मत्स्यप्रिया मान्या मत्स्यभक्षा महोदया ।
मत्स्याहारा मत्स्यकामा मत्स्यनिन्दकनाशिनी ॥

केकराक्षी तथा क्रूरा क्रूरसैन्यविनाशिनी ।
क्रूराङ्गी कुलिशाङ्गी च चक्राङ्गी चक्रसम्भवा ॥

चक्रदेहा चक्रहारा चक्रकङ्कालवासिनी ।
निम्ननाभी भीतिहरा भयदा भयहारिका ॥

भयप्रदा भयभीता अभीमा भीमनादिनी ।
सुन्दरी शोभना सत्या क्षेम्या क्षेमकरी तथा ॥

सिन्दूराञ्चितसिन्दूरा सिन्दूरसदृशाकृतिः ।
रक्तारञ्जितनासा च सुनासा निम्ननासिका ॥

खर्वा लम्बोदरी दीर्ग्घा दीर्ग्घघोणा महाकुचा ।
कुटिला चञ्चला चण्डी चण्डनादप्रचण्डिका ॥

अतिचण्डा महाचण्डा श्रीचण्डाचण्डवेगिनी ।
चाण्डाली चण्डिका चण्डशब्दरूपा च चञ्चला ॥

चम्पा चम्पावती चोस्ता तीक्ष्णा तीक्ष्णप्रिया क्षतिः ।
जलदा जयदा योगा जगदानन्दकारिणी ॥

जगद्वन्द्या जगन्माता जगती जगतक्षमा ।
जन्या जयजनेत्री च जयिनी जयदा तथा ॥

जननी च जगद्धात्री जयाख्या जयरूपिणी ।
जगन्माता जगन्मान्या जयश्रीर्ज्जयकारिणी ॥

जयिनी जयमाता च जया च विजया तथा ।
खड्गिनी खड्गरूपा च सुखड्गा खड्गधारिणी ॥

खड्गरूपा खड्गकरा खड्गिनी खड्गवल्लभा ।
खड्गदा खड्गभावा च खड्गदेहसमुद्भवा ॥

खड्गा खड्गधरा खेला खड्गिनी खड्गमण्डिनी ।
शङ्खिनी चापिनी देवी वज्रिणी शुलिनी मतिः ॥

बलिनी भिन्दिपाली च पाशी च अङ्कुशी शरी ।
धनुषी चटकी चर्मा दन्ती च कर्णनालिकी ॥

मुसली हलरूपा च तूणीरगणवासिनी ।
तूणालया तूणहरा तूणसम्भवरूपिणी ॥

सुतूणी तूणखेदा च तूणाङ्गी तूणवल्लभा ।
नानास्त्रधारिणी देवी नानाशस्त्रसमुद्भवा ॥

लाक्षा लक्षहरा लाभा सुलाभा लाभनाशिनी ।
लाभहारा लाभकरा लाभिनी लाभरूपिणी ॥

धरित्री धनदा धान्या धन्यरूपा धरा धनुः ।
धुरशब्दा धुरामान्या धराङ्गी धननाशिनी ॥

धनहा धनलाभा च धनलभ्या महाधनुः ।
अशान्ता शान्तिरूपा च श्वासमार्गनिवासिनी ॥

गगणा गणसेव्या च गणाङ्गावागवल्लभा ।
गणदा गणहा गम्या गमनागमसुन्दरी ॥

गम्यदा गणनाशी च गदहा गदवर्द्धिनी ।
स्थैर्या च स्थैर्यनाशा च स्थैर्यान्तकरणी कुला ॥

दात्री कर्त्री प्रिया प्रेमा प्रियदा प्रियवर्द्धिनी ।
प्रियहा प्रियभव्या च प्रियप्रेमाङ्घ्रिपातनुः ॥

प्रियजा प्रियभव्या च प्रियस्था भवनस्थिता ।
सुस्थिरा स्थिररूपा च स्थिरदा स्थैर्यबर्हिणी ॥

चञ्चला चपला चोला चपलाङ्गनिवासिनी ।
गौरी काली तथा छिन्ना माया मान्या हरप्रिया ॥

सुन्दरी त्रिपुरा भव्या त्रिपुरेश्वरवासिनी ।
त्रिपुरनाशिनी देवी त्रिपुरप्राणहारिणी ॥

भैरवी भैरवस्था च भैरवस्य प्रिया तनुः ।
भवाङ्गी भैरवाकारा भैरवप्रियवल्लभा ॥

कालदा कालरात्रिश्च कामा कात्यायनी क्रिया ।
क्रियदा क्रियहा क्लैब्या प्रियप्राणक्रिया तथा ॥

क्रीङ्कारी कमला लक्ष्मीः शक्तिः स्वाहा विभुः प्रभुः ।
प्रकृतिः पुरुषश्चैव पुरुषापुरुषाकृतिः ॥

परमः पुरुषश्चैव माया नारायणी मतिः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥

वाराही चैव चामुण्डा इन्द्राणी हरवल्लभा ।
भर्ग्गी माहेश्वरी कृष्णा कात्यायन्यपि पूतना ॥

राक्षसी डाकिनी चित्रा विचित्रा विभ्रमा तथा ।
हाकिनी राकिनी भीता गंधर्वा गंधवाहिनी ॥

केकरी कोटराक्षी च निर्मांसालूकमांसिका ।
ललज्जिह्वा सुजिह्वा च बालदा बालदायिनी ॥

चन्द्रा चन्द्रप्रभा चान्द्री चन्द्रकांतिषु तत्परा ।
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥

शशिनी चन्द्रिका कांतिर्ज्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।
पूर्णा पूर्णामृता कल्पलतिका कल्पदानदा ॥

सुकल्पा कल्पहस्ता च कल्पवृक्षकरी हनुः ।
कल्पाख्या कल्पभव्या च कल्पानन्दकवन्दिता ॥

सूचीमुखी प्रेतमुखी उल्कामुखी महासुखी ।
उग्रमुखी च सुमुखी काकास्या विकटानना ॥

कृकलास्या च सन्ध्यास्या मुकुलीशा रमाकृतिः ।
नानामुखी च नानास्या नानारूपप्रधारिणी ॥

विश्वार्च्या विश्वमाता च विश्वाख्या विश्वभाविनी ।
सूर्या सुर्यप्रभा शोभा सूर्यमण्डलसंस्थिता ॥

सूर्यकांतिः सूर्यकरा सूर्याख्या सूर्यभावना ।
तपिनी तापिनी धूम्रा मरीचिर्ज्ज्वालिनी रुचिः ॥

सुरदा भोगदा विश्वा बोधिनी धारिणी क्षमा ।
युगदा योगहा योग्या योग्यहा योगवर्द्धिनी ॥

वह्निमण्डलसंस्था च वह्निमण्डलमध्यगा ।
वह्निमण्डलरूपा च वह्निमण्डलसञ्ज्ञका ॥

वह्नितेजा वह्निरागा वह्निदा वह्निनाशिनी ।
वह्निक्रिया वह्निभुजा कला वह्नौ स्थिता सदा ॥

धूम्रार्चिता चोज्ज्वलिनी तथा च विस्फुलिङ्गिनी ।
शूलिनी च सुरूपा च कपिला हव्यवाहिनी ॥

नानातेजस्विनी देवी परब्रह्मकुटुम्बिनी ।
ज्योतिर्ब्रह्ममयी देवी प्रब्रह्मस्वरूपिणी ॥

परमात्मा परा पुण्या पुण्यदा पुण्यवर्द्धिनी ।
पुण्यदा पुण्यनाम्नी च पुण्यगंधा प्रियातनुः ॥

पुण्यदेहा पुण्यकरा पुण्यनिन्दकनिन्दका ।
पुण्यकालकरा पुण्या सुपुण्या पुण्यमालिका ॥

पुण्यखेला पुण्यकेली पुण्यनामसमा पुरा ।
पुण्यसेव्या पुण्यखेल्या पुराणपुण्यवल्लभा ॥

पुरुषा पुरुषप्राणा पुरुषात्मस्वरूपिणी ।
पुरुषाङ्गी च पुरुषी पुरुषस्य कला सदा ॥

सुपुष्पा पुष्पकप्राणा पुष्पहा पुष्पवल्लभा ।
पुष्पप्रिया पुष्पहारा पुष्पवन्दकवन्दका ॥

पुष्पहा पुष्पमाला च पुष्पनिन्दकनाशिनी ।
नक्षत्रप्राणहन्त्री च नक्षत्रालक्षवन्दका ॥

लक्ष्यमाल्या लक्षहारा लक्षा लक्षस्वरूपिणी ।
नक्षत्राणी सुनक्षत्रा नक्षत्राहा महोदया ॥

महामाल्या महामान्या महती मातृपूजिता ।
महामहाकनीया च महाकालेश्वरी महा ॥

महास्या वन्दनीया च महाशब्दनिवासिनी ।
महाशङ्खेश्वरी मीना मत्स्यगंधा महोदरी ॥

लम्बोदरी च लम्बोष्ठी लम्बनिम्नतनूदरी ।
लम्बोष्ठी लम्बनासा च लम्बघोणा ललत्सुका ॥

अतिलम्बा महालम्बा सुलम्बा लम्बवाहिनी ।
लम्बार्हा लम्बशक्तिश्च लम्बस्था लम्बपूर्विका ॥

चतुर्घण्टा महाघण्टा घण्टानादप्रिया सदा ।
वाद्यप्रिया वाद्यरता सुवाद्या वाद्यनाशिनी ॥

रमा रामा सुबाला च रमणीयस्वभाविनी ।
सुरम्या रम्यदा रम्भा रम्भोरू रामवल्लभा ॥

कामप्रिया कामकरा कामाङ्गी रमणी रतिः ।
रतिप्रिया रति रती रतिसेव्या रतिप्रिया ॥

सुरभिः सुरभी शोभा दिक्षोभाऽशुभनाशिनी ।
सुशोभा च महाशोभाऽतिशोभा प्रेततापिनी ॥

लोभिनी च महालोभा सुलोभा लोभवर्द्धिनी ।
लोभाङ्गी लोभवन्द्या च लोभाही लोभभासका ॥

लोभप्रिया महालोभा लोभनिन्दकनिन्दका ।
लोभाङ्गवासिनी गंधविगंधा गंधनाशिनी ॥

गंधाङ्गी गंधपुष्टा च सुगंधा प्रेमगंधिका ।
दुर्गंधा पूतिगंधा च विगंधा अतिगंधिका ॥

पद्मान्तिका पद्मवहा पद्मप्रियप्रियङ्करी ।
पद्मनिन्दकनिन्दा च पद्मसन्तोषवाहना ॥

रक्तोत्पलवरा देवी रक्तोत्पलप्रिया सदा ।
रक्तोत्पलसुगंधा च रक्तोत्पलनिवासिनी ॥

रक्तोत्पलग्रहामाला रक्तोत्पलमनोहरा ।
रक्तोत्पलसुनेत्रा च रक्तोत्पलस्वरूपधृक् ॥

वैष्णवी विष्णुपूज्या च वैष्णवाङ्गनिवासिनी ।
विष्णुपूजकपूज्या च वैष्णवे संस्थिता तनुः ॥

नारायणस्य देहस्था नारायणमनोहरा ।
नारायणस्वरूपा च नारायणमनःस्थिता ॥

नारायणाङ्गसम्भूता नारायणप्रियातनुः ।
नारी नारायणीगण्या नारायणगृहप्रिया ॥

हरपूज्या हरश्रेष्ठा हरस्य वल्लभा क्षमा ।
संहारी हरदेहस्था हरपूजनतत्परा ॥

हरदेहसमुद्भूता हराङ्गवासिनीकुहूः ।
हरपूजकपूज्या च हरवन्दकतत्परा ॥

हरदेहसमुत्पन्ना हरक्रीडासदागतिः ।
सुगणासङ्गरहिता असङ्गासङ्गनाशिनी ॥

निर्जना विजना दुर्गा दुर्गक्लेशनिवारिणी ।
दुर्गदेहान्तका दुर्गारूपिणी दुर्गतस्थिका ॥

प्रेतकरा प्रेतप्रिया प्रेतदेहसमुद्भवा ।
प्रेताङ्गवासिनी प्रेता प्रेतदेहविमर्द्दका ॥

डाकिनी योगिनी कालरात्रिः कालप्रिया सदा ।
कालरात्रिहरा काला कृष्णदेहा महातनुः ॥

कृष्णाङ्गी कुटिलाङ्गी च वज्राङ्गी वज्ररूपधृक् ।
नानादेहधरा धन्या षट्चक्रक्रमवासिनी ॥

मूलाधारनिवासी च मूलाधारस्थिता सदा ।
वायुरूपा महारूपा वायुमार्गनिवासिनी ॥

वायुयुक्ता वायुकरा वायुपूरकपूरका ।
वायुरूपधरा देवी सुषुम्नामार्गगामिनी ॥

देहस्था देहरूपा च देहध्येया सुदेहिका ।
नाडीरूपा महीरूपा नाडीस्थाननिवासिनी ॥

इङ्गला पिङ्गला चैव सुषुम्नामध्यवासिनी ।
सदाशिवप्रियकरी मूलप्रकृतिरूपधृक् ॥

अमृतेशी महाशाली श‍ृङ्गाराङ्गनिवासिनी ।
उपत्तिस्थितिसंहन्त्री प्रलयापदवासिनी ॥

महाप्रलययुक्ता च सृष्टिसंहारकारिणी ।
स्वधा स्वाहा हव्यवाहा हव्या हव्यप्रिया सदा ॥

हव्यस्था हव्यभक्षा च हव्यदेहसमुद्भवा ।
हव्यक्रीडा कामधेनुस्वरूपा रूपसम्भवा ॥

सुरभी नन्दनी पुण्या यज्ञाङ्गी यज्ञसम्भवा ।
यज्ञस्था यज्ञदेहा च योनिजा योनिवासिनी ॥

अयोनिजा सती सत्या असती कुटिलातनुः ।
अहल्या गौतमी गम्या विदेहा देहनाशिनी ॥

गांधारी द्रौपदी दूती शिवप्रिया त्रयोदशी ।
पञ्चदशी पौर्णमासी चतुर्द्दशी च पञ्चमी ॥

षष्ठी च नवमी चैव अष्टमी दशमी तथा ।
एकादशी द्वादशी च द्वाररूपीभयप्रदा ॥

सङ्क्रान्त्या सामरूपा च कुलीना कुलनाशिनी ।
कुलकान्ता कृशा कुम्भा कुम्भदेहविवर्द्धिनी ॥

विनीता कुलवत्यर्त्थी अन्तरी चानुगाप्युषा ।
नदीसागरदा शान्तिः शान्तिरूपा सुशान्तिका ॥

आशा तृष्णा क्षुधा क्षोभ्या क्षोभरूपनिवासिनी ।
गङ्गासागरगा कान्तिः श्रुतिः स्मृतिर्द्धृतिर्मही ॥

दिवारात्रिः पञ्चभूतदेहा चैव सुदेहका ।
तण्डुला च्छिन्नमस्ता च नागयज्ञोपवीतिनी ॥

वर्णिनी डाकिनी शक्तिः कुरुकुल्ला सुकुल्लका ।
प्रत्यङ्गिराऽपरा देवी अजिता जयदायिनी ॥

जया च विजया चैव महिषासुरघातिनी ।
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥

निशुम्भशुम्भहननी रक्तबीजक्षयङ्करी ।
काशी काशीनिवासी च मधुरा पार्वती परा ॥

अपर्णा चण्डिका देवी मृडानी चाम्बिका कला ।
शुक्ला कृष्णा वर्णवर्णा शरदिन्दुकलाकृतिः ॥

रुक्मिणी राधिका चैव भैरव्याः परिकीर्त्तितम् ।
अष्टाधिकसहस्रन्तु देव्या नामानुकीर्त्तनात् ॥

महापातकयुक्तोऽपि मुच्यते नात्र संशयः ।
ब्रह्महत्या सुरापानं स्तेयङ्गुर्वङ्गनागमः ॥

महापातककोट्यस्तु तथा चैवोपपातकाः ।
स्तोत्रेण भैरवोक्तेन सर्वन्नश्यति तत्क्षणात् ॥

सर्वव्वा श्लोकमेकव्वा पठनात्स्मरणादपि ।
पठेद्वा पाठयेद्वापि सद्यो मुच्येत बन्धनात् ॥

राजद्वारे रणे दुर्गे सङ्कटे गिरिदुर्ग्गमे ।
प्रान्तरे पर्वते वापि नौकायाव्वा महेश्वरि ॥

वह्निदुर्गभये प्राप्ते सिंहव्याघ्रभ्याकुले ।
पठनात्स्मरणान्मर्त्त्यो मुच्यते सर्वसङ्कटात् ॥

अपुत्रो लभते पुत्रन्दरिद्रो धनवान्भवेत् ।
सर्वशास्त्रपरो विप्रः सर्वयज्ञफलल्लभेत् ॥

अग्निवायुजलस्तम्भङ्गतिस्तम्भविवस्वतः ।
मारणे द्वेषणे चैव तथोच्चाटे महेश्वरि ॥

गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः ।
गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत् ॥

वशीकरणमत्रैव जायन्ते सर्वसिद्धयः ।
प्रातःकाले शुचिर्ब्भूत्वा मध्याह्ने च निशामुखे ॥

पठेद्वा पाठयेद्वापि सर्वयज्ञफलल्लभेत् ।
वादी मूको भवेद्दुष्टो राजा च सेवको यथा ॥

आदित्यमङ्गलदिने गुरौ वापि महेश्वरि ।
गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः ॥

गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत् ।
धृत्वा सुवर्णमध्यस्थं सर्वान्कामानवाप्नुयात् ॥

स्त्रीणाव्वामकरे धार्यम्पुमान्दक्षकरे तथा ।
आदित्यमङ्गलदिने गुरौ वापि महेश्वरि ॥

शनैश्चरे लिखेद्वापि सर्वसिद्धिं लभेद्ध्रुवम् ।
प्रान्तरे वा श्मशाने वा निशायामर्द्धरात्रके ॥

शून्यागारे च देवेशि लिखेद्यत्नेन साधकः ।
सिंहराशौ गुरुगते कर्क्कटस्थे दिवाकरे ॥

मीनराशौ गुरुगते लिखेद्यत्नेन साधकः ।
रजस्वलाभगन्दृष्ट्वा तत्रस्थो विलिखेत्सदा ॥

सुगंधिकुसुमैः शुक्रैः सुगंधिगंधचन्दनैः ।
मृगनाभिमृगमदैर्विलिखेद्यत्नपूर्वकम् ॥

लिखित्वा च पठित्वा च धारयेच्चाप्यनन्यधीः ।
कुमारीम्पूजयित्वा च नारीश्चापि प्रपूजयेत् ॥

पूजयित्वा च कुसुमैर्ग्गन्धचन्दनवस्त्रकैः ।
सिन्दूररक्तकुसुमैः पूजयेद्भक्तियोगतः ॥

अथवा पूजयेद्देवि कुमारीर्द्दशमावधीः ।
सर्वाभीष्टफलन्तत्र लभते तत्क्षणादपि ॥

नात्र सिद्धाद्यपेक्षास्ति न वा मित्रारिदूषणम् ।
न विचार्यञ्च देवेशि जपमात्रेण सिद्धिदम् ॥

सर्वदा सर्वकार्येषु षट्साहस्रप्रमाणतः ।
बलिन्दत्त्वा विधानेन प्रत्यहम्पूजयेच्छिवाम् ॥

स्वयंभूकुसुमैः पुष्पैर्ब्बलिदानन्दिवानिशम् ।
पूजयेत्पार्वतीन्देवीम्भैरवीन्त्रिपुरात्मिकाम् ॥

ब्राह्मणान्भोजयेन्नित्यन्दशकन्द्वादशन्तथा ।
अनेन विधिना देवि बालान्नित्यम्प्रपूजयेत् ॥

मासमेकम्पठेद्यस्तु त्रिसन्ध्यव्विधिनामुना ।
अपुत्रो लभते पुत्रन्निर्द्धनो धनवान्भवेत् ॥

सदा चानेन विधिना तथा मासत्रयेण च ।
कृतकार्यं भवेद्देवि तथा मासचतुष्टये ॥

दीर्ग्घरोगात्प्रमुच्येत पञ्चमे कविराड्भवेत् ।
सर्वैश्वर्यं लभेद्देवि मासषट्के तथैव च ॥

सप्तमे खेचरत्वञ्च अष्टमे च वृहद्द्युतिः ।
नवमे सर्वसिद्धिः स्याद्दशमे लोकपूजितः ॥

एकादशे राजवश्यो द्वादशे तु पुरन्दरः ।
वारमेकम्पठेद्यस्तु प्राप्नोति पूजने फलम् ॥

समग्रं श्लोकमेकव्वा यः पठेत्प्रयतः शुचिः ।
स पूजाफलमाप्नोति भैरवेण च भाषितम् ॥

आयुष्मत्प्रीतियोगे च ब्राह्मैन्द्रे च विशेषतः ।
पञ्चम्याञ्च तथा षष्ठ्याय्यत्र कुत्रापि तिष्ठति ॥

शङ्का न विद्यते तत्र न च मायादिदूषणम् ।
वारमेकं पठेन्मर्त्त्यो मुच्यते सर्वसङ्कटात् ।
किमन्यद्बहुना देवि सर्वाभीष्टफलल्लभेत् ॥

॥ इति श्रीविश्वसारे महाभैरवविरचितं
श्रीमत्त्रिपुरभैरवीसहस्रनामस्तोत्रं समाप्तम् ॥

Also Read 1000 Names of Tripura Bhairavi:

1000 Names of Sri Tripura Bhairavi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Tripura Bhairavi | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top