Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Varaha | Sahasranamavali Stotram Lyrics in Hindi

Shri Varaha Sahasranamavali Lyrics in Hindi:

॥ श्रीवराहसहस्रनामावलिः ॥

ॐ श्रीवराहाय नमः । भूवराहाय । परस्मै ज्योतिषे । परात्पराय ।
परमाय पुरुषाय । सिद्धाय । विभवे । व्योमचराय । बलिने ।
अद्वितीयाय । परस्मै ब्रह्मणे । सच्चिदानन्दविग्रहाय । निर्द्वन्द्वाय ।
निरहङ्काराय । निर्मायाय । निश्चलाय । अमलाय । विशिखाय ।
विश्वरूपाय । विश्वदृशे नमः ॥ २० ॥

ॐ विश्वभावनाय नमः । विश्वात्मने । विश्वनेत्रे । विमलाय ।
वीर्यवर्धनाय । विश्वकर्मणे । विनोदिने । विश्वेशाय ।
विश्वमङ्गलाय । विश्वाय । वसुन्धरानाथाय । वसुरेतसे ।
विरोधहृदे । हिरण्यगर्भाय । हर्यश्वाय । दैत्यारये । हरसेविताय ।
महादर्शाय । मनोज्ञाय नमः ॥ ४० ॥

ॐ नैकसाधनाय नमः । सर्वात्मने । सर्वविख्याताय । सर्वसाक्षिणे ।
सतां पतये । सर्वगाय । सर्वभूतात्मने । सर्वदोषविवर्जिताय ।
सर्वभूतहिताय । असङ्गाय । सत्याय । सत्यव्यवस्थिताय । सत्यकर्मणे ।
सत्यपतये । सर्वसत्यप्रियाय । मताय । आधिव्याधिभियो हन्त्रे ।
मृगाङ्गाय । नियमप्रियाय । बलवीराय नमः ॥ ६० ॥

ॐ तपःश्रेष्ठाय नमः । गुणकर्त्रे । गुणाय । बलिने । अनन्ताय ।
प्रथमाय । मन्त्राय । सर्वभावविदे । अव्ययाय । सहस्रनाम्ने ।
अनन्ताय । अनन्तरूपाय । रमेश्वराय । अगाधनिलयाय । अपाराय ।
निराकाराय । निरायुधाय । अमोघदृशे । अमेयात्मने ।
वेदवेद्याय नमः ॥ ८० ॥

ॐ विशाम्पतये नमः । विहुतये । विभवाय । भव्याय । भवहीनाय ।
भवान्तकाय । भक्तिप्रियाय । पवित्राङ्घ्रये । सुनासाय । पवनार्चिताय ।
भजनीयगुणाय । अदृश्याय । भद्राय । भद्रयशसे । हरये ।
वेदान्तकृते । वेदवन्द्याय । वेदाध्ययनतत्पराय । वेदगोप्त्रे ।
धर्मगोप्त्रे नमः ॥ १०० ॥

ॐ वेदमार्गप्रवर्तकाय नमः । वेदान्तवेद्याय । वेदात्मने ।
वेदातीताय । जगत्प्रियाय । जनार्दनाय । जनाध्यक्षाय । जगदीशाय ।
जनेश्वराय । सहस्रबाहवे । सत्यात्मने । हेमाङ्गाय । हेमभूषणाय ।
हरिद(ता)श्वप्रियाय । नित्याय । हरये । पूर्णाय । हलायुधाय ।
अम्बुजाक्षाय । अम्बुजाधाराय नमः ॥ १२० ॥

ॐ निर्जराय नमः । निरङ्कुशाय । निष्ठुराय । नित्यसन्तोषाय ।
नित्यानन्दपदप्रदाय । निर्जरेशाय । निरालम्बाय । निर्गुणाय ।
गुणान्विताय । महामायाय । महावीर्याय । महातेजसे । मदोद्धताय ।
मनोऽभिमानिने । मायाविने । मानदाय । मानल(र)क्षणाय । मन्दाय ।
मानिने । मनःकल्पाय नमः ॥ १४० ॥

ॐ महाकल्पाय नमः । महेश्वराय । मायापतये । मानपतये
मनसःपतये । ईश्वराय । अक्षोभ्याय । बाह्याय । आनन्दिने ।
अनिर्देश्याय । अपराजिताय । अजाय । अनन्ताय । अप्रमेयाय ।
सदानन्दाय । जनप्रियाय । अनन्तगुणगम्भीराय । उग्रकृते ।
परिवेष्टनाय । जितेन्दिरयाय नमः ॥ १६० ॥

ॐ जितक्रोधाय नमः । जितामित्राय । जयाय । अजयाय ।
सर्वारिष्टार्तिघ्ने । सर्वहृदन्तरनिवासकाय । अन्तरात्मने ।
परात्मने । सर्वात्मने । सर्वकारकाय । गुरवे । कवये । किटये ।
कान्ताय । कञ्जाक्षाय खगवाहनाय । सुशर्मणे । वरदाय । शार्ङ्गिणे ।
सुदासाभिष्टदाय नमः ॥ १८० ॥

ॐ प्रभवे नमः । झिल्लिकातनयाय । प्रेषिणे । झिल्लिकामुक्तिदायकाय ।
गुणजिते । कथिताय । कालाय । कोलाय । श्रमापहाय । किटये ।
कृपापराय । स्वामिने । सर्वदृशे । सर्वगोचराय । योगाचार्याय ।
मताय । वस्तुने । ब्रह्मण्याय । वेदसत्तमाय नमः ॥ २०० ॥

ॐ महालम्बोष्ठकाय नमः । महादेवाय । मनोरमाय । ऊर्ध्वबाहवे ।
इभस्थूलाय । श्येनाय । सेनापतये । खनये । दीर्घायुषे ।
शङ्कराय । केशिने । सुतीर्थाय । मेघनिःस्वनाय । अहोरात्राय ।
सूक्तवाकाय । सुहृन्मान्याय । सुवर्चलाय । सारभृते । सर्वसाराय ।
सर्वग्र(ग्रा)हाय नमः ॥ २२० ॥

ॐ सदागतये नमः । सूर्याय । चन्द्राय । कुजाय । ज्ञाय ।
देवमन्त्रिणे । भृगवे । शनये । राहवे । केतवे । ग्रहपतये ।
यज्ञभृते । यज्ञसाधनाय । सहस्रपदे । सहस्राक्षाय ।
सोमकान्ताय । सुधाकराय । यज्ञाय । यज्ञपतये । याजिने नमः ॥ २४० ॥

ॐ यज्ञाङ्गाय नमः । यज्ञवाहनाय । यज्ञान्तकृते । यज्ञगुह्याय ।
यज्ञकृते । यज्ञसाधकाय । इडागर्भाय । स्रवत्कर्णाय ।
यज्ञकर्मफलप्रदाय । गोपतये । श्रीपतये । घोणाय । त्रिकालज्ञाय ।
शुचिश्रवसे । शिवाय । शिवतराय । शूराय । शिवप्रेष्ठाय ।
शिवार्चिताय । शुद्धसत्त्वाय नमः ॥ २६० ॥

ॐ सुरार्तिघ्नाय नमः । क्षेत्रज्ञाय । अक्षराय । आदिकृते ।
शङ्खिने । चक्रिणे । गदिने । खड्गिने । पद्मिने । चण्डपराक्रमाय ।
चण्डाय । कोलाहलाय । शार्ङ्गिणे । स्वयम्भुवे । अग्र्यभुजे । विभवे ।
सदाचाराय । सदारम्भाय । दुराचारनिवर्तकाय । ज्ञानिने नमः ॥ २८० ॥

ॐ ज्ञानप्रियाय नमः । अवज्ञाय । ज्ञानदाय । अज्ञानदाय ।
यमिने । लयोदकविहारिणे । सामगानप्रियाय । गतये । यज्ञमूर्तये ।
ब्रह्मचारिणे । यज्वने । यज्ञप्रियाय । हरये । सूत्रकृते ।
लोलसूत्राय । चतुर्मूर्तये । चतुर्भुजाय । त्रयीमूर्तये । त्रिलोकेशाय ।
त्रिधाम्ने नमः ॥ ३०० ॥

ॐ कौस्तुभोज्ज्वलाय नमः । श्रीवत्सलाञ्छनाय । श्रीमते । श्रीधराय ।
भूधराय । अर्भकाय । वरुणाय । वृक्षाय । वृषभाय ।
वर्धनाय । वराय । युगादिकृते । युगावर्ताय । पक्षाय । मासाय ।
ऋतवे । युगाय । वत्सराय । वत्सलाय नमः ॥ ३२० ॥

ॐ वेदाय नमः । शिपिविष्टाय । सनातनाय । इन्द्रत्रात्रे । भयत्रात्रे ।
क्षुद्रकृते । क्षुद्रनाशनाय । महाहनवे । महाघोराय । महादीप्तये ।
महाव्रताय । महापादाय । महाकालाय । महाकायाय । महाबलाय ।
गम्भीरघोषाय । गम्भीराय । गभीराय । घुर्घुरस्वनाय ।
ओङ्कारगर्भाय नमः ॥ ३४० ॥

ओन्न्यग्रोधाय नमः । वषट्काराय । हुताशनाय । भूयसे । बहुमताय ।
भूम्ने । विश्वकर्मणे । विशाम्पतये । व्यवसायाय । अघमर्षाय ।
विदिताय । अभ्युत्थिताय । महसे । बलभिदे । बलवते । दण्डिने ।
वक्रदंष्ट्राय । वशाय । वशिने । सिद्धाय नमः ॥ ३६० ॥
ॐ सिद्धिप्रदाय नमः । साध्याय । सिद्धसङ्कल्पाय । ऊर्जवते ।
धृतारये । असहायाय । सुमुखाय । बडवामुखाय । वसवे । वसुमनसे ।
सामशरीराय । वसुधाप्रदाय । पीताम्बराय । वासुदेवाय । वामनाय ।
ज्ञानपञ्जराय । नित्यतृप्ताय । निराधाराय । निस्सङ्गाय ।
निर्जितामराय नमः ॥ ३८० ॥

ॐ नित्यमुक्ताय नमः । नित्यवन्द्याय । मुक्तवन्द्याय । मुरान्तकाय ।
बन्धकाय । मोचकाय । रुद्राय । युद्धसेनाविमर्दनाय । प्रसारणाय ।
निषेधात्मने । भिक्षवे । भिक्षुप्रियाय । ऋजवे । महाहंसाय ।
भिक्षुरूपिणे । महाकन्दाय । महाशनाय । मनोजवाय । कालकालाय ।
कालमृत्यवे नमः ॥ ४०० ॥

ॐ सभाजिताय नमः । प्रसन्नाय । निर्विभावाय । भूविदारिणे ।
दुरासदाय । वसनाय । वासवाय । विश्ववासवाय । वासवप्रियाय ।
सिद्धयोगिने । सिद्धकामाय । सिद्धिकामाय । शुभार्थविदे ।
अजेयाय । विजयिने । इन्द्राय । विशेषज्ञाय । विभावसवे ।
ईक्षामात्रजगत्स्रष्ट्रे । भ्रूभङ्गनियताखिलाय नमः ॥ ४२० ॥

ॐ महाध्वगाय नमः । दिगीशेशाय । मुनिमान्याय । मुनीश्वराय ।
महाकायाय । वज्रकायाय । वरदाय । वायुवाहनाय । वदान्याय ।
वज्रभेदिने । मधुहृते । कलिदोषघ्ने । वागीश्वराय । वाजसनाय ।
वानस्पत्याय । मनोरमाय । सुब्रह्मण्याय । ब्रह्मधनाय । ब्रह्मण्याय ।
ब्रह्मवर्धनाय नमः ॥ ४४० ॥

ॐ विष्टम्भिने नमः । विश्वहस्ताय । विश्वहाय । विश्वतोमुखाय ।
अतुलाय । वसुवेगाय । अर्काय । सम्राजे । साम्राज्यदायकाय । शक्तिप्रियाय ।
शक्तिरूपाय । मारशक्तिविभञ्जनाय । स्वतन्त्राय । सर्वतन्त्रज्ञाय ।
मीमांसितगुणाकराय । अनिर्देश्यवपुषे । श्रीशाय । नित्यश्रिये ।
नित्यमङ्गलाय । नित्योत्सवाय नमः ॥ ४६० ॥

ॐ निजानन्दाय नमः । नित्यभेदिने । निराश्रयाय । अन्तश्चराय ।
भवाधीशाय । ब्रह्मयोगिने । कलाप्रियाय । गोब्राह्मणहिताचाराय ।
जगद्धितमहाव्रताय । दुर्ध्येयाय । सदाध्येयाय । दुर्वासादिविबोधनाय ।
दुर्धियां दुरापाय । गोप्याय । दूराद्दूराय । समीपगाय । वृषाकपये ।
कपये । कार्याय । कारणाय नमः ॥ ४८० ॥

ॐ कारणक्रमाय नमः । ज्योतिषां मथनज्योतिषे ।
ज्योतिश्चक्रप्रवर्तकाय । प्रथमाय । मध्यमाय । ताराय ।
सुतीक्ष्णोदर्ककायवते । सुरूपाय । सदावेत्त्रे । सुमुखाय ।
सुजनप्रियाय । महाव्याकरणाचार्याय । शिक्षाकल्पप्रवर्तकाय ।
स्वच्छाय । छन्दोमयाय । स्वेच्छास्वाहितार्थविनाशनाय । साहसिने ।
सर्वहन्त्रे । सम्मताय । असकृदनिन्दिताय नमः ॥ ५०० ॥

ॐ कामरूपाय नमः । कामपालाय । सुतीर्थ्याय । क्षपाकराय । ज्वालिने ।
विशालाय । पराय । वेदकृज्जनवर्धनाय । वेद्याय । वैद्याय ।
महावेदिने । वीरघ्ने । विषमाय । महाय । ईतिभानवे । ग्रहाय ।
प्रग्रहाय । निग्रहाय । अग्निघ्ने । उत्सर्गाय नमः ॥ ५२० ॥

ॐ सन्निषेधाय नमः । सुप्रतापाय । प्रतापधृते । सर्वायुधधराय ।
शालाय । सुरूपाय । सप्रमोदनाय । चतुष्किष्कवे । सप्तपादाय ।
सिंहस्कन्धाय । त्रिमेखलाय । सुधापानरताय । अरिघ्नाय । सुरमेड्याय ।
सुलोचनाय । तत्त्वविदे । तत्त्वगोप्त्रे । परतत्त्वाय । प्रजागराय ।
ईशानाय नमः ॥ ५४० ॥

ॐ ईश्वराय नमः । अध्यक्षाय । महामेरवे । अमोघदृशे ।
भेदप्रभेदवादिने । स्वाद्वैतपरिनिष्ठिताय । भागहारिणे ।
वंशकराय । निमित्तस्थाय । निमित्तकृते । नियन्त्रे । नियमाय ।
यन्त्रे । नन्दकाय । नन्दिवर्धनाय । षड्विंशकाय । महाविष्णवे ।
ब्रह्मज्ञाय । ब्रह्मतत्पराय । वेदकृते नमः ॥ ५६० ॥

ॐ नाम्ने नमः । अनन्तनाम्ने । शब्दातिगाय । कृपाय । दम्भाय ।
दम्भकराय । दम्भवंशाय । वंशकराय । वराय । अजनये ।
जनिकर्त्रे । सुराध्यक्षाय । युगान्तकाय । दर्भरोम्णे । बुधाध्यक्षाय ।
मानुकूलाय । मदोद्धताय । शान्तनवे । शङ्कराय ।
सूक्ष्माय नमः ॥ ५८० ॥

ॐ प्रत्ययाय नमः । चण्डशासनाय । वृत्तनासाय । महाग्रीवाय ।
कम्बुग्रीवाय । महानृणाय । वेदव्यासाय । देवभूतये । अन्तरात्मने ।
हृदालयाय । महभागाय । महास्पर्शाय । महामात्राय । महामनसे ।
महोदराय । महोष्ठाय । महाजिह्वाय । महामुखाय । पुष्कराय ।
तुम्बुरवे नमः ॥ ६०० ॥

ॐ खेटिने नमः । स्थावराय । स्थितिमत्तराय । श्वासायुधाय ।
समर्थाय । वेदार्थाय । सुसमाहिताय । वेदशीर्षाय । प्रकाशात्मने ।
प्रमोदाय । सामगायनाय । अन्तर्भाव्याय । भावितात्मने । महीदासाय ।
दिवस्पतये । महासुदर्शनाय । विदुषे । उपहारप्रियाय । अच्युताय ।
अनलाय नमः ॥ ६२० ॥

ॐ द्विशफाय नमः । गुप्ताय । शोभनाय । निरवग्रहाय । भाषाकराय ।
महाभर्गाय । सर्वदेशविभागकृते । कालकण्ठाय । महाकेशाय ।
लोमशाय । कालपूजिताय । आसेवनाय । अवसानात्मने । बुद्ध्यात्मने ।
रक्तलोचनाय । नारङ्गाय । नरकोद्धर्त्रे । क्षेत्रपालाय ।
दुरिष्टघ्ने । हुङ्कारगर्भाय नमः ॥ ६४० ॥

ओं दिग्वाससे नमः । ब्रह्मेन्द्राधिपतये । बलाय । वर्चस्विने ।
ब्रह्मवदनाय । क्षत्रबाहवे । विदूरगाय । चतुर्थपदे ।
चतुष्पदे । चतुर्वेदप्रवर्तकाय । चातुर्होत्रकृते । अव्यक्ताय ।
सर्ववर्णविभागकृते । महापतये । गृहपतये । विद्याधीशाय ।
विशाम्पतये । अक्षराय । अधोक्षजाय । अधूर्ताय नमः ॥ ६६० ॥

ॐ रक्षित्रे नमः । राक्षसान्तकृते । रजस्सत्त्वतमोहन्त्रे । कूटस्थाय ।
प्रकृतेः पराय । तीर्थकृते । तीर्थवासिने । तीर्थरूपाय ।
अपाम्पतये । पुण्यबीजाय । पुराणर्षये । पवित्राय । परमोत्सवाय ।
शुद्धिकृते । शुद्धिदाय । शुद्धाय । शुद्धसत्त्वनिरूपकाय ।
सुप्रसन्नाय । शुभार्हाया । शुभदित्सवे नमः ॥ ६८० ॥

ॐ शुभप्रियाय नमः । यज्ञभागभुजां मुख्याय । यक्षगानप्रियाय ।
बलिने । समाय । मोदाय । मोदात्मने । मोददाय । मोक्षदस्मृतये ।
परायणाय । प्रसादाय । लोकबन्धवे । बृहस्पतये । लीलावताराय ।
जननविहीनाय । जन्मनाशनाय । महाभीमाय । महागर्ताय । महेष्वासाय ।
महोदयाय नमः ॥ ७०० ॥

ॐ अर्जुनाय नमः । भासुराय । प्रख्याय । विदोषाय । विष्टरश्रवसे ।
सहस्रपदे । सभाग्याय । पुण्यपाकाय । दुरव्ययाय । कृत्यहीनाय ।
महावाग्मिने । महापापविनिग्रहाय । तेजोऽपहारिणे । बलवते ।
सर्वदाऽरिविदूषकाय । कवये । कण्ठगतये । कोष्ठाय ।
मणिमुक्ताजलाप्लुताय । अप्रमेयगतये नमः ॥ ७२० ॥

ॐ कृष्णाय नमः । हंसाय । शुचिप्रियाय । विजयिने । इन्द्राय ।
सुरेन्द्राय । वागिन्द्राय । वाक्पतये । प्रभवे । तिरश्चीनगतये ।
शुक्लाय । सारग्रीवाय । धराधराय । प्रभाताय । सर्वतोभद्राय ।
महाजन्तवे । महौषधये । प्राणेशाय । वर्धकाय ।
तीव्रप्रवेशाय नमः ॥ ७४० ॥

ॐ पर्वतोपमाय नमः । सुधासिक्ताय । सदस्यस्थाय । राजराजे ।
दण्डकान्तकाय । ऊर्ध्वकेशाय । अजमीढाय । पिप्पलादाय । बहुश्रवसे ।
गन्धर्वाय । अभ्युदिताय । केशिने । वीरपेशाय । विशारदाय ।
हिरण्यवाससे । स्तब्धाक्षाय । ब्रह्मलालितशैशवाय । पद्मगर्भाय ।
जम्बुमलिने । सूर्यमण्डलमध्यगाय नमः ॥ ७६० ॥

ॐ चन्द्रमण्डलमध्यस्थाय नमः । करभाजे । अग्निसंश्रयाय ।
अजीगर्ताय । शाकलाग्रयाय । सन्धानाय । सिंहविक्रमाय ।
प्रभावात्मने । जगत्कालाय । कालकालाय । बृहद्रथाय । साराङ्गाय ।
यतमान्याय । सत्कृतये । शुचिमण्डलाय । कुमारजिते । वनेचारिणे ।
सप्तकन्यामनोरमाय । धूमकेतवे । महाकेतवे नमः ॥ ७८० ॥

ॐ पक्षिकेतवे नमः । प्रजापतये । ऊर्ध्वरेतसे । बलोपायाय ।
भूतावर्ताय । सजङ्गमाय । रवये । वायवे । विधात्रे । सिद्धान्ताय ।
निश्चलाय । अचलाय । आस्थानकृते । अमेयात्मने । अनुकूलाय ।
भुवोऽधिकाय । ह्रस्वाय । पितामहाय । अनर्थाय ।
कालवीर्याय नमः ॥ ८०० ॥

ॐ वृकोदराय नमः । सहिष्णवे । सहदेवाय । सर्वजिते ।
शत्रुतापनाय । पाञ्चरात्रपराय । हंसिने । पञ्चभूतप्रवर्तकाय ।
भूरिश्रवसे । शिखण्डिने । सुयज्ञाय । सत्यघोषणाय । प्रगाढाय ।
प्रवणाय । हारिणे । प्रमाणाय । प्रणवाय । निधये । महोपनिषदो
वाचे । वेदनीडाय नमः ॥ ८२० ॥

ॐ किरीटधृते नमः । भवरोगभिषजे । भावाय । भावसाध्याय ।
भवातिगाय । षड्धर्मवर्जिताय । केशिने । कार्यविदे । कर्मगोचराय ।
यमविध्वंसनाय । पाशिने । यमिवर्गनिषेविताय । मतङ्गाय ।
मेचकाय । मेध्याय । मेधाविने । सर्वमेलकाय । मनोज्ञदृष्टये ।
मारारिनिग्रहाय । कमलाकराय नमः ॥ ८४० ॥

ॐ नमद्गणेशाय नमः । गोपीडाय । सन्तानाय । सन्ततिप्रदाय ।
बहुप्रदाय । बलाध्यक्षाय । भिन्नमर्यादभेदनाय । अनिर्मुक्ताय ।
चारुदेष्णाय । सत्याषाढाय । सुराधिपाय । आवेदनीयाय । अवेद्याय ।
तारणाय । तरुणाय । अरुणाय । सर्वलक्षणलक्षण्याय ।
सर्वलोकविलक्षणाय । सर्वाक्षाय । सुधाधीशाय नमः ॥ ८६० ॥

ॐ शरण्याय नमः । शान्तविग्रहाय । रोहिणीशाय । वराहाय ।
व्यक्ताव्यक्तस्वरूपधृते । स्वर्गद्वाराय । सुखद्वाराय । मोक्षद्वाराय ।
त्रिविष्टपाय । अद्वितीयाय । केवलाय । कैवल्यपतये । अर्हणाय ।
तालपक्षाय । तालकराय । यन्तिरणे । तन्त्रविभेदनाय । षड्रसाय ।
कुसुमास्त्राय । सत्यमूलफलोदयाय नमः ॥ ८८० ॥

ॐ कलायै नमः । काष्ठायै । मुहूर्ताय । मणिबिम्बाय । जगद्धृणये ।
अभयाय । रुद्रगीताय । गुणजिते । गुणभेदनाय । गुणभेदनाय ।
देवासुरविनिर्मात्रे । देवासुरनियामकाय । प्रारम्भाय । विरामाय ।
साम्राज्याधिपतये । प्रभवे । पण्डिताय । गहनारम्भाय । जीवनाय ।
जीवनप्रदाय । रक्तदेवाय नमः ॥ ९०० ॥

ॐ देवमूलाय नमः । वेदमूलाय । मनःप्रियाय । विरोचनाय ।
सुधाजाताय । स्वर्गाध्यक्षाय । महाकपये । विराड्रूपाय । प्रजारूपाय ।
सर्वदेवशिखामणये । भगवते । सुमुखाय । स्वर्गाय । मञ्जुकेशाय ।
सुतुन्दिलाय । वनमालिने । गन्धमालिने । मुक्तामालिने । अचलोपमाय ।
मुक्ताय नमः ॥ ९२० ॥

ॐ असृप्याय नमः । सुहृदे । भ्रात्रे । पित्रे । मात्रे । परायै गत्यै ।
सत्त्वध्वनये । सदाबन्धवे । ब्रह्मरुद्राधिदैवताय । समात्मने ।
सर्वदाय । साङ्ख्याय । सन्मार्गध्येयसत्पदाय । ससङ्कल्पाय ।
विकल्पाय । कर्त्रे । स्वादिने । तपोधनाय । विरजसे ।
विरजानाथाय नमः ॥ ९४० ॥

ॐ स्वच्छश‍ृङ्गाय नमः । दुरिष्टघ्ने । घोणाय । बन्धवे ।
महाचेष्टाय । पुराणाय । पुष्करेक्षणाय । अहये बुध्न्याय । मुनये ।
विष्णवे । धर्मयूपाय । तमोहराय । अग्राह्याय । शाश्वताय ।
कृष्णाय । प्रवराय । पक्षिवाहनाय । कपिलाय । खपथिस्थाय ।
प्रद्युम्नाय नमः ॥ ९६० ॥

ॐ अमितभोजनाय नमः । सङ्कर्षणाय । महावायवे । त्रिकालज्ञाय ।
त्रिविक्रमाय । पूर्णप्रज्ञाय । सुधिये । हृष्टाय । प्रबुद्धाय ।
शमनाय । सदसे । ब्रह्माण्डकोटिनिर्मात्रे । माधवाय । मधुसूदनाय ।
शश्वदेकप्रकाराय । कोटिब्रह्माण्डनायकाय । शश्वद्भक्तपराधीनाय ।
शश्वदानन्ददायकाय । सदानन्दाय । सदाभासाय नमः ॥ ९८० ॥

ॐ सदा सर्वफलप्रदाय नमः । ऋतुमते । ऋतुपर्णाय । विश्वनेत्रे ।
विभूत्तमाय । रुक्माङ्गदप्रियाय । अव्यङ्गाय । महालिङ्गाय । महाकपये ।
संस्थानस्थानदाय । स्रष्ट्रे । जाह्नवीवाहधृशे । प्रभवे ।
माण्डुकेष्टप्रदात्रे । महाधन्वन्तरये । क्षितये । सभापतये ।
सिद्धमूलाय । चरकादये । महापथाय नमः ॥ १००० ॥

ॐ आसन्नमृत्युहन्त्रे नमः । विश्वास्याय । प्राणनायकाय । बुधाय ।
बुधेज्याय । धर्मेज्याय । वैकुण्ठपतये । इष्टदाय नमः ॥ १००८॥

इति श्रीवराहसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Shri Varaha:

1000 Names of Sri Varaha | Sahasranamavali Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Varaha | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top