Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vishnu | Sahasranama Stotram from Skandapurana Lyrics in English

Skandapurana Vishnu Sahasranamastotram Lyrics in English:

॥ srivisnusahasranamastotram (skandapuranokta) ॥
sriganesaya namah ।
srilaksminarayanabhyam namah ।

deva ucuh –
brahmankena prakarena visnubhaktih para bhavet ।
tatsarvam srotumicchamastvatto brahmavidam vara ॥ 1 ॥

brahmovaca –
sruyatam bhoh surasrestha visnubhaktimanuttamam ।
suklambaradharam devam sasivarnam caturbhujam ॥ 2 ॥

prasannavadanam dhyayetsarvavighnopasantaye ।
labhastesam jayastesam kutastesam parajayah ॥ 3 ॥

yesamindivarasyamo hrdayastho janardanah ।
abhipsitarthasiddhyartham pujyate yah surairapi ॥ 4 ॥

sarvavighnaharastasmai ganadhipataye namah ।
kalpadau srstikamena prerito’ham ca saurina ॥ 5 ॥

na sakto vai prajah kartum visnudhyanaparayanah ।
etasminnantare sadyo markandeyo maharsih ॥ 6 ॥

sarvasiddhesvaro danto dirghayurvijitendriyah ।
mayadrsto’thagatvatam tadaham samupasthitah ।
tatah praphullanayanau satkrtya cetaretaram ॥ 7 ॥

prcchamanau param svasthyam sukhasinau surottamah ।
tada maya sa prsto vai markandeyo mahamunih ॥ 8 ॥

bhagavankena prakarena praja me’namaya bhavet ।
tatsarvam srotumicchami bhagavanmunivandita ॥ 9 ॥

srimarkandeya uvaca –
visnubhaktih para nitya sarvartiduhkhanasini ।
sarvapapahara punya sarvasukhapradayini ॥ 10 ॥

esa brahmi mahavidya na deya yasya kasyacit ।
krtaghnaya hyasisyaya nastikayanrtaya ca ॥ 11 ॥

irsyakaya ca ruksaya kamikaya kadacana ।
tadgatam sarvam vighnantiyattaddharmam sanatanam ॥ 12 ॥

etadguhyatamam sastram sarvapapapranasanam ।
pavitram ca pavitranam pavananam ca pavanam ॥ 13 ॥

visnornamasahasram ca visnubhaktikaram subham ।
sarvasiddhikaram nrnam bhuktimuktipradam subham ॥ 14 ॥

asya srivisnusahasranamastotramantrasya markandeya rsih ।
visnurdevatah । anustupcchandah । sarvakamanavaptyarthe jape viniyogah ॥

atha dhyanam ।
sajalajaladanilam darsitodarasilam
karataladhrtasailam venuvadye rasalam ।
vrajajana kulapalam kaminikelilolam
tarunatulasimalam naumi gopalabalam ॥ 15 ॥

Om visvam visnurhrsikesah sarvatma sarvabhavanah ।
sarvagah sarvarinatho bhutagrama”sayasayah ॥ 16 ॥

anadinidhano devah sarvajnah sarvasambhavah ।
sarvavyapi jagaddhata sarvasaktidharo’naghah ॥ 17 ॥

jagadbijam jagatsrasta jagadiso jagatpatih ।
jagadgururjagannatho jagaddhata jaganmayah ॥ 18 ॥

sarva”krtidharah sarvavisvarupi janardanah ।
ajanma sasvato nityo visvadharo vibhuh prabhuh ॥ 19 ॥

bahurupaikarupasca sarvarupadharo harah ।
kalagniprabhavo vayuh pralayantakaro’ksayah ॥ 20 ॥

maharnavo mahamegho jalabudbudasambhavah ।
samskrto vikrto matsyo mahamatsyastimingilah ॥ 21 ॥

ananto vasukih seso varaho dharanidharah ।
payahksira vivekadhyo hamso haimagiristhitah ॥ 22 ॥

hayagrivo visalakso hayakarno hayakrtih ।
manthano ratnahari ca kurmo dharadharadharah ॥ 23 ॥

vinidro nidrito nandi sunando nandanapriyah ।
nabhinalamrnali ca svayambhuscaturananah ॥ 24 ॥

prajapatiparo daksah srstikarta prajakarah ।
maricih kasyapo daksah surasuraguruh kavih ॥ 25 ॥

vamano vamamargi ca vamakarma brhadvapuh ।
trailokyakramano dipo baliyajnavinasanah ॥ 26 ॥

yajnaharta yajnakarta yajneso yajnabhugvibhuh ।
sahasramsurbhago bhanurvivasvanraviramsuman ॥ 27 ॥

tigmatejascalpatejah karmasaksi manuryamah ।
devarajah surapatirdanavarih sacipatih ॥ 28 ॥

agnirvayusakho vahnirvaruno yadasampatih ।
nairrto nadano’nadi raksayaksodhanadhipah ॥ 29 ॥

kubero vittavanvego vasupalo vilasakrt ।
amrtasravanah somah somapanakarah sudhih ॥ 30 ॥

sarvausadhikarah srimannisakaradivakarah ।
visarirvisaharta ca visakanthadharo girih ॥ 31 ॥

nilakantho vrsi rudro bhalacandro hyumapatih ।
sivah santo vasi viro dhyani mani ca manadah ॥ 32 ॥

krmikito mrgavyadho mrgaha mrgalanchanah ।
batuko bhairavo balah kapali dandavigrahah ॥ 33 ॥

smasanavasi mamsasi dustanasi varantakrt ।
yoginitrasako yogi dhyanastho dhyanavasanah ॥ 34 ॥

senanih sainyadah(senadah) skando mahakalo ganadhipah ।
adidevo ganapatirvighnaha vighnanasanah ॥ 35 ॥

rddhisiddhiprado danti bhalacandro gajananah ।
nrsimha ugradamstrasca nakhi danavanasakrt ॥ 36 ॥

prahladaposakarta ca sarvadaityajanesvarah ।
salabhah sagarah saksi kalpadrumavikalpakah ॥ 37 ॥

hemado hemabhagica himakarta himacalah ।
bhudharo bhumido meruh kailasasikharo girih ॥ 38 ॥

lokalokantaro loki viloki bhuvanesvarah ।
dikpalo dikpatirdivyo divyakayo jitendriyah ॥ 39 ॥

virupo rupavanragi nrtyagitavisaradah ।
haha huhuscitraratho devarsirnaradah sakha ॥ 40 ॥

visvedevah sadhyadeva dhrtasisca calo’calah ।
kapilo jalpako vadi datto haihayasangharat ॥ 41 ॥

vasistho vamadevasca saptarsipravaro bhrguh ।
jamadagnyo mahavirah ksatriyantakaro hyrsih ॥ 42 ॥

hiranyakasipuscaiva hiranyakso harapriyah ।
agastih pulaho daksah paulastyo ravano ghatah ॥ 43 ॥

devaristapasastapi vibhisanaharipriyah ।
tejasvi tejadasteji iso rajapatih prabhuh ॥ 44 ॥

dasarathi raghavo ramo raghuvamsavivardhanah ।
sitapatih patih srimanbrahmanyo bhaktavatsalah ॥ 45 ॥

sannaddhah kavaci khadgi ciravasa digambarah ।
kiriti kudali capi sankhacakri gadadharah ॥ 46 ॥

kausalyanandanodaro bhumisayi guhapriyah ।
saumitro bharato balah satrughno bharata’grajah ॥ 47 ॥

laksmanah paraviraghnah strisahayah kapisvarah ।
hanumanrksarajasca sugrivo valinasanah ॥ 48 ॥

dutapriyo dutakari hyangado gadatam varah ।
vanadhvamsi vani vego vanaradhvaja languli ॥ 49 ॥

ravidamstri ca lankaha hahakaro varapradah ।
bhavaseturmahaseturbaddhasetu ramesvarah ॥ 50 ॥ ( var ramesvarah)
janakivallabhah kami kiriti kundali khagi ।
pundarikavisalakso mahabahurghanakrtih ॥ 51 ॥

cancalascapalah kami vami vamangavatsalah ।
stripriyah striparah strainah striyo vamadgavasakah ॥ 52 ॥

jitavairi jitakamo jitakrodho jitendriyah ।
santo danto dayaramo hyekastrivratadharakah ॥ 53 ॥

sattvikah sattvasamsthano madaha krodhaha kharah ।
bahuraksasa samvitah sarvaraksasanasakrt ॥ 54 ॥

ravanari ranaksudra dasamastakacchedakah ।
rajyakari yajnakari data bhokta tapodhanah ॥ 55 ॥

ayodhyadhipatih kanto vaikuntho’kunthavigrahah ।
satyavrato vrati surastapi satyaphalapradah ॥ 56 ॥

sarvasaksih sarvagasca sarvapranaharo’vyayah ।
pranascathapyapanasca vyanodanah samanakah ॥ 57 ॥

nagah krkalah kurmasca devadatto dhananjayah ।
sarvapranavido vyapi yogadharakadharakah ॥ 58 ॥

tattvavittattvadastattvi sarvatattvavisaradah ।
dhyanastho dhyanasali ca manasvi yogavittamah ॥ 59 ॥

brahmajno brahmado bahmajnata ca brahmasambhavah ।
adhyatmavidvido dipo jyotirupo niranjanah ॥ 60 ॥

jnanado’jnanaha jnani guruh sisyopadesakah ।
susisyah siksitah sali sisyasiksavisaradah ॥ 61 ॥

mantrado mantraha mantri tantri tantrajanapriyah ।
sanmantro mantravinmantri yantramantraikabhanjanah ॥ 62 ॥

marano mohano mohi stambhoccatanakrtkhalah ।
bahumayo vimayasca mahamayavimohakah ॥ 63 ॥

moksado bandhako bandi hyakarsanavikarsanah ।
hrinkaro bijarupi ca klinkarah kilakadhipah ॥ 64 ॥

saunkara saktimancchaktih sarvasaktidharo dharah । ( var saktiyancchaktih)
akarokara onkaraschandogayatrasambhavah ॥ 65 ॥

vedo vedavido vedi vedadhyayi sadasivah ।
rgyajuhsamatharvesah samaganakaro’kari ॥ 66 ॥

tripado bahupadi ca satapathah sarvatomukhah ।
prakrtah samskrto yogi gitagranthaprahelikah ॥ 67 ॥

saguno vigunaschando nihsango viguno guni ।
nirguno gunavansangi karmi dharmi ca karmadah ॥ 68 ॥

niskarma kamakami ca nihsangah sangavarjitah ।
nirlobho nirahankari niskincanajanapriyah ॥ 69 ॥

sarvasangakaro ragi sarvatyagi bahiscarah ।
ekapado dvipadasca bahupado’lpapadakah ॥ 70 ॥

dvipadastripado’padi vipadi padasangrahah ।
khecaro bhucaro bhrami bhrngakitamadhupriyah ॥ 71 ॥

kratuh samvatsaro maso ganitarkohyaharnisah ।
krtam treta kaliscaiva dvaparascaturakrtih ॥ 72 ॥

divakalakarah kalah kuladharmah sanatanah ।
kala kastha kala nadyo yamah paksah sitasitah ॥ 73 ॥

yugo yugandharo yogyo yugadharmapravartakah ।
kulacarah kulakarah kuladaivakarah kuli ॥ 74 ॥

catura”sramacari ca grhastho hyatithipriyah ।
vanastho vanacari ca vanaprasthasramo’srami ॥ 75 ॥

batuko brahmacari ca sikhasutri kamandali ।
trijati dhyanavandhyani badrikasramavasakrt ॥ 76 ॥

hemadriprabhavo haimo hemarasirhimakarah ।
mahaprasthanako vipro viragi ragavangrhi ॥ 77 ॥

naranarayano’nago kedarodaravigrahah ।
gangadvaratapah sarastapovana taponidhih ॥ 78 ॥

nidhiresa mahapadmah padmakarasriyalayah । ( var nidhireva)
padmanabhah paritatma parivrat purusottamah ॥ 79 ॥

paranandah puranasca samradraja virajakah । ( var samrat raja)
cakrasthascakrapalasthascakravarti naradhipah ॥ 80 ॥

ayurvedavido vaidyo dhanvantarisca rogaha ।
ausadhibijasambhuto rogi rogavinasakrta ॥ 81 ॥

cetanascetako’cintyascittacintavinasakrt ।
atindriyah sukhasparsascaracari vihangamah ॥ 82 ॥

garudah paksirajasca caksuso vinatatmajah ।
visnuyanavimanastho manomayaturangamah ॥ 83 ॥

bahuvrstikaro varsi airavanaviravanah ।
uccaihsrava’runo gami haridasvo haripriyah ॥ 84 ॥

pravrso meghamali ca gajaratnapurandarah ।
vasudo vasudharasca nidraluh pannagasanah ॥ 85 ॥

sesasayi jalesayi vyasah satyavatisutah ।
vedavyasakaro vaggmi bahusakhavikalpakah ॥ 86 ॥

smrtih puranadharmarthi paravaravicaksanah ।
sahasrasirsa sahasraksah sahasravadanojjvalah ॥ 87 ॥

sahasrabahuh sahasramsuh sahasrakirano narah ।
bahusirsaikasirsasca trisira visirah siri ॥ 88 ॥

jatilo bhasmaragi ca divyambaradharah sucih ।
anurupo brhadrupo virupo vikarakrtih ॥ 89 ॥

samudramathako mathi sarvaratnaharo harih ।
vajravaiduryako vajri cintamanimahamanih ॥ 90 ॥

anirmulyo mahamulyo nirmulyah surabhih sukhi ।
pita mata sisurbandhurdhata tvastaryama yamah ॥ 91 ॥

antahstho bahyakari ca bahihstho vai bahiscarah ।
pavanah pavakah paki sarvabhaksi hutasanah ॥ 92 ॥

bhagavanbhagaha bhagi bhavabhanjo bhayankarah ।
kayasthah karyakari ca karyakarta karapradah ॥ 93 ॥

ekadharma dvidharma ca sukhi dutyopajivakah ।
balakastarakastrata kalo musakabhaksakah ॥ 94 ॥

sanjivano jivakarta sajivo jivasambhavah ।
sadvimsako mahavisnuh sarvavyapi mahesvarah ॥ 95 ॥

divyangado muktamali srivatso makaradhvajah ।
syamamurtirghanasyamah pitavasah subhananah ॥ 96 ॥

ciravasa vivasasca bhutadanavavallabhah ।
amrto’mrtabhagi ca mohinirupadharakah ॥ 97 ॥

divyadrstih samadrstirdevadanavavancakah ।
kabandhah ketukari ca svarbhanuscandratapanah ॥ 98 ॥

graharajo grahi grahah sarvagrahavimocakah ।
danamanajapo homah sanukulah subhagrahah ॥ 99 ॥

vighnakarta’paharta ca vighnanaso vinayakah ।
apakaropakari ca sarvasiddhiphalapradah ॥ 100 ॥

sevakah samadani ca bhedi dandi ca matsari ।
dayavandanasilasca dani yajva pratigrahi ॥ 101 ॥

haviragniscarusthali samidhascanilo yamah ।
hotodgata sucih kundah samago vaikrtih savah ॥ 102 ॥

dravyam patrani sankalpo musalo hyaranih kusah ।
diksito mandapo vediryajamanah pasuh kratuh ॥ 103 ॥

daksina svastimansvasti hyasirvadah subhapradah ।
adivrkso mahavrkso devavrkso vanaspatih ॥ 104 ॥

prayago venumanveni nyagrodhasca’ksayo vatah ।
sutirthastirthakari ca tirtharajo vrati vatah ॥ 105 ॥

vrttidata prthuh putro dogdha gaurvatsa eva ca ।
ksiram ksiravahah ksiri ksirabhagavibhagavit ॥ 106 ॥

rajyabhagavido bhagi sarvabhagavikalpakah ।
vahano vahako vegi padacari tapascarah ॥ 107 ॥

gopano gopako gopi gopakanyaviharakrt ।
vasudevo visalaksah krsnogopijanapriyah ॥ 108 ॥

devakinandano nandi nandagopagrha”srami ।
yasodanandano dami damodara ulukhali ॥ 109 ॥

putanarih padakari lilasakatabhanjakah ।
navanitapriyo vaggmi vatsapalakabalakah ॥ 110 ॥

vatsarupadharo vatsi vatsaha dhenukantakrt ।
bakarirvanavasi ca vanakridavisaradah ॥ 111 ॥

krsnavarnakrtih kanto venuvetravidharakah ।
gopamoksakaro mokso yamunapulinecarah ॥ 112 ॥

mayavatsakaro mayi brahmamayapamohakah ।
atmasaraviharajno gopadarakadarakah ॥ 113 ॥

gocari gopatirgopo govardhanadharo bali ।
indradyumno makhadhvamsi vrstiha goparaksakah ॥ 114 ॥

surabhitranakarta ca davapanakarah kali ।
kaliyamardanah kali yamunahradaviharakah ॥ 115 ॥

sankarsano balaslaghyo baladevo halayudhah ।
langali musali cakri ramo rohininandanah ॥ 116 ॥

yamunakarsanoddharo nilavasa halo hali ।
revati ramano lolo bahumanakarah parah ॥ 117 ॥

dhenukarirmahaviro gopakanyavidusakah ।
kamamanaharah kami gopivaso’pataskarah ॥ 118 ॥

venuvadi ca nadi ca nrtyagitavisaradah ।
gopimohakaro gani rasako rajanicarah ॥ 119 ॥

divyamali vimali ca vanamalavibhusitah ।
kaitabharisca kamsarirmadhuha madhusudanah ॥ 120 ॥

canuramardano mallo musti mustikanasakrt ।
muraha modaka modi madaghno narakantakrt ॥ 121 ॥

vidyadhyayi bhumisayi sudama susakha sukhi ।
sakalo vikalo vaidyah kalito vai kalanidhih ॥ 122 ॥

vidyasali visali ca pitrmatrvimoksakah ।
rukminiramano ramyah kalindipatih sankhaha ॥ 123 ॥

pancajanyo mahapadmo bahunayakanayakah ।
dhundhumaro nikumbhaghnah sambaranto ratipriyah ॥ 124 ॥

pradyumnascaniruddhasca satvatam patirarjunah ।
phalgunasca gudakesah savyasaci dhananjayah ॥ 125 ॥

kiriti ca dhanuspanirdhanurvedavisaradah ॥

sikhandi satyakih saibyo bhimo bhimaparakramah ॥ 126 ॥

pancalascabhimanyusca saubhadro draupadipati ।
yudhisthiro dharmarajah satyavadi sucivratah ॥ 127 ॥

nakulah sahadevasca karno duryodhano ghrni ।
gangeyo’thagadapanirbhismo bhagirathisutah ॥ 128 ॥

prajnacaksurdhrtarastro bharadvajo’thagautamah ।
asvatthama vikarnascajahnuryuddhavisaradah ॥ 129 ॥

simantiko gadi galvo visvamitro durasadah ।
durvasa durvinitasca markandeyo mahamunih ॥ 130 ॥

lomaso nirmalo’lomi dirghayusca ciro’ciri ।
punarjivi mrto bhavi bhuto bhavyo bhavisyakah ॥ 131 ॥

trikalo’tha trilingasca trinetrastripadipatih ।
yadavo yajnavalkyasca yaduvamsavivardhanah ॥ 132 ॥

salyakridi vikridasca yadavantakarah kalih ।
sadayo hrdayo dayo dayado dayabhagdayi ॥ 133 ॥

mahodadhirmahiprstho nilaparvatavasakrta ।
ekavarno vivarnasca sarvavarnabahiscarah ॥ 134 ॥

yajnanindi vedanindi vedabahyo balo balih ।
bauddharirbadhako badho jagannatho jagatpatih ॥ 135 ॥

bhaktirbhagavato bhagi vibhakto bhagavatpriyah ।
trigramo’tha navaranyo guhyopanisadasanah ॥ 136 ॥

saligramah silayukto visalo gandakasrayah ।
srutadevah srutah sravi srutabodhah srutasravah ॥ 137 ॥

kalkih kalakalah kalko dustamlecchavinasa krt ।
kunkumi dhavalo dhirah ksamakaro vrsakapih ॥ 138 ॥

kinkarah kinnarah kanvah keki kimpurusadhipah ।
ekaroma viroma ca bahuroma brhatkavih ॥ 139 ॥

vajrapraharano vajri vrtraghno vasavanujah ।
bahutirthakarastirthah sarvatirthajanesvarah ॥ 140 ॥

vyatipatoparagasca danavrddhikarah subhah ।
asankhyeyo’prameyasca sankhyakaro visankhyakah ॥ 141 ॥

mihikottarakastaro balacandrah sudhakarah ।
kimvarnah kidrsah kincitkimsvabhavah kimasrayah ॥ 142 ॥

nirlokasca nirakari bahvakaraikakarakah ।
dauhitrah putrikah pautro napta vamsadharo dharah ॥ 143 ॥

dravibhuto dayalusca sarvasiddhiprado manih ॥ 144 ॥

adharo’pi vidharasca dharasunuh sumangalah ।
mangalo mangalakaro mangalyah sarvamangalah ॥ 145 ॥

namnam sahasram namedam visnoratulatejasah ।
sarvasiddhikaram kamyam punyam hariharatmakam ॥ 146 ॥

yah pathetpratarutthaya sucirbhutva samahitah ।
yascedam srnuyannityam naro niscalamanasah ॥ 147 ॥

trisandhyam sraddhaya yuktah sarvapapaih pramucyate ।
nandate putrapautraisca darairbhrtyaisca pujitah ॥ 148 ॥

prapnute vipulam laksmim mucyate sarvasankatat ।
sarvankamanavapnoti labhate vipulam yasah ॥ 149 ॥

vidyavanjayate viprah ksatriyo vijayi bhavet ।
vaisyasca dhanalabhadhyah sudrah sukhamavapnuyat ॥ 150 ॥

rane ghore vivade ca vyapare paratantrake ।
vijayi jayamapnoti sarvada sarvakarmasu ॥ 151 ॥

ekadha dasadha caiva satadha ca sahasradha ।
pathate hi naro nityam tathaiva phalamasnute ॥ 152 ॥

putrarthi prapnute putrandhanarthi dhanamavyayam ।
moksarthi prapnute moksam dharmarthi dharmasancayam ॥ 153 ॥

kanyarthi prapnute kanyam durlabham yatsurairapi ।
jnanarthi jayate jnani yogi yogesu yujyate ॥ 154 ॥

mahotpatesu ghoresu durbhikse rajavigrahe ।
mahamarisamudbhute daridrye duhkhapidite ॥ 155 ॥

aranye prantare va’pi davagniparivarite ।
simhavyaghrabhibhute’pi vane hastisamakule ॥ 156 ॥

rajna kruddhena cajnapte dasyubhih saha sangame ।
vidyutpatesu ghoresu smartavyam hi sada naraih ॥ 157 ॥

grahapidasu cograsu vadhabandhagatavapi ।
maharnave mahanadyam potasthesu na capadah ॥ 158 ॥

rogagrasto vivarnasca gatakesanakhatvacah ।
pathanacchavanadvapi divyakaya bhavanti te ॥ 159 ॥

tulasivanasamsthane sarodvipe suralaye ।
badrikasrame subhe dese gangadvare tapovane ॥ 160 ॥

madhuvane prayage ca dvarakayam samahitah ।
mahakalavane siddhe niyatah sarvakamikah ॥ 161 ॥

ye pathanti satavartam bhaktimanto jitendriyah ।
te siddhah siddhida loke vicaranti mahitale ॥ 162 ॥

anyonyabhedabhedanam maitrikaranamuttamam ।
mohanam mohananam ca pavitram papanasanam ॥ 163 ॥

balagrahavinasaya santikaranamuttamam ।
durvrttanam ca papanam buddhinasakaram param ॥ 164 ॥

patadgarbha ca vandhya ca sravini kakavandhyaka ।
anayasena satatam putrameva prasuyate ॥ 165 ॥

payahpuskalada gavo bahudhanyaphala krsih ।
svamidharmapara bhrtya nari pativrata bhavet ॥ 166 ॥

akalamrtyunasaya tatha duhsvapnadarsane ।
santikarmani sarvatra smartavyam ca sada naraih ॥ 167 ॥

yah pathatyanvaham martyah sucismanvisnusannidhau ।
ekaki ca jitaharo jitakrodho jitendriyah ॥ 168 ॥

garudarohasampannah pitavasascaturbhujah ।
vanchitam prapya loke’sminvisnuloke sa gacchati ॥ 169 ॥

ekatah sakala vidya ekatah sakalam tapah ।
ekatah sakalo dharmo nama visnostathaikatah ॥ 170 ॥

yo hi namasahasrena stotumicchati vai dvijah ।
so’yamekena slokena stuta eva na samsayah ॥ 171 ॥ ( var so’hamekena)
sahasraksah sahasrapatsahasravadanojjvalah ।
sahasranamanantaksah sahasrabahurnamo’stu te ॥ 172 ॥

visnornamasahasram vai puranam vedasammatam ।
pathitavyam sada bhaktaih sarvamangalamangalam ॥ 173 ॥

iti stavabhiyuktanam devanam tatra vai dvija ।
pratyaksam praha bhagavanvarado varadarcitah ॥ 174 ॥

sribhagavanuvaca –
vriyatam bhoh surah sarvairvaro’smattobhivanchitah ।
tatsarvam sampradasyami na’tra karya vicarana ॥ 175 ॥

iti sriskandamahapurane avantyakhande’vantiksetramahatmye visnusahasranamo’dhyayah ॥

Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com

Also Read 1000 Names of Skandapurana Vishnu:

1000 Names of Sri Vishnu | Sahasranama Stotram from Skandapurana Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vishnu | Sahasranama Stotram from Skandapurana Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top