Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vishnu | Sahasranama Stotram Lyrics in English

Shri Vishnu Sahasranamastotram Lyrics in English:

॥ srivisnusahasranamastotram naradapancaratre ॥

srinaradapancaratre jnanamrtasare caturtharatre

srimahadeva uvaca-
brahmahatyasahasranam papam samyet kathancana ।
na punastvayyavijnate kalpakotisatairapi ॥ 1 ॥

yasmanna ya krta spardha pavitram syatkatham hare ।
nasyanti sarvapapani tanmam vada suresvara ।
tadaha devo govinda mama pritya yathayatham ॥ 2 ॥

sribhagavanuvaca-
sada namasahasram me pavanam matpadavaham ।
tatparo’nudinam sambho sarvaisvaryam yadicchasi ॥ 3 ॥

srimahadeva uvaca-
tameva tapasa nityam bhajami staumi cintaye ।
tenadvitiyamahimo jagatpujyo’smi parvati ! ॥ 4 ॥

sriparvatyuvaca-
tanme kathaya devesa yathahamapi sankara ! ।
sarvesvari nirupama tava syam sadrsi prabho ! ॥ 5 ॥

srimahadeva uvaca-
sadhu ! sadhu ! tvaya prsto visnorbhagavatah sive ! ।
namnam sahasram vaksyami mukhyam trailokyamangalam ॥ 6 ॥

Om namonarayanaya purusottamaya ca mahatmane ।
visuddhasadmadhisthaya mahahamsaya dhimahi ॥ 7 ॥

viniyogah
Om asya srivisnoh sahasranamamantrasya mahadeva rsih । anustupchandah ।
paramatma devata । suryakotipratikasa iti bijam । gangatirthottama saktih ।
prapannasanipanjara iti kilakam । divyastra ityasram । sarvapapaksayartham
sarvabhistasiddhyartham srivisnornamasahasrajape viniyogah ।

rsyadinyasah
Om mahadevaya rsaye namah iti sirasi ॥ 1 ॥

anustup chandase namah mukhe ॥ 2 ॥

paramatmadevatayai namah hrdi ॥ 3 ॥

suryakotipratikasabijaya namah guhye ॥ 4 ॥

gangatirthottamasaktye namah padayoh ॥ 5 ॥

prasannasanipanjarakilakaya namah nabhau ॥ 6 ॥

viniyogaya namah sarvange ॥ 7 ॥

karanyasah
Om vasudevah param brahma ityangusthabhyam namah ॥ 1 ॥

Om mulaprakrtiriti tarjanibhyam namah ॥ 2 ॥

Om bhumahavaraha iti madhyamabhyam namah ॥ 3 ॥

Om suryavamsadhvajo rama iti anamikabhyam namah ॥ 4 ॥

Om brahmadikamaladigadasuryakesavamiti kanisthikabhyam namah ॥ 5 ॥

sesa iti karatalakaraprsthabhyam namah ।
iti karanyasah ।

sadanganyasah
Om vasudevah param brahma iti hrdayaya namah ॥ 1 ॥

Om mulaprakrti sirase svaha ॥ 2 ॥

Om bhumahavaraha iti sikhayai vasat ॥ 3 ॥

Om suryavamsadhvajo ramah iti kavacaya hum ॥ 4 ॥

brahmadikamaladigadasuryakesavah netratrayaya vausata ॥ 5 ॥

Om divyastra ityastraya phat ॥ 6 ॥

iti hadayadisadanganyasah ॥ 7 ॥

॥ dhyanam ॥

visnum bhasvatkiritangadavalayaganakalpaharodaramghri-
sronibhusam suvaksomanimakaramahakundalam manditamsam ।
hastodyaccakrasankhambujagadalamalam pitakausayavaso –
vidyudbhasam samudyaddinakarasadrsam padmahastam namami ॥ 8 ॥

Om vasudevah param brahma paramatma paratparam ।
param dhama param jyotih param tattvam param padam ॥ 9 ॥

param sivam paro dhyeyah param jnanam para gatih ।
paramarthah param sreyah paranandah parodayah ॥ 10 ॥

paro vyaktah param vyoma parardhah paramesvarah ।
niramayo nirvikaro nirvikalpo nirasrayah ॥ 11 ॥

niranjano niralambo nirlepo niravagrahah ।
nirgunoniskalo’nanto’cintyo’savacalo’cyutah ॥ 12 ॥

atindriyo’mito’rodhyo’niho’niso’vyayo’ksayah ।
sarvajnah sarvagah sarvah sarvadah sarvabhavanah ॥ 13 ॥

sarvah sambhuh sarvasaksi pujyah sarvasya sarvadrk ।
sarvasaktih sarvasarah sarvatma sarvatomukhah ॥ 14 ॥

sarvavasah sarvarupah sarvadi sarvaduhkhaha ।
sarvarthah sarvatobhadrah sarvakaranakaranam ॥ 15 ॥

sarvatisayakah sarvadhyaksah sarvesvaresvarah ।
sadvimsako mahavisnurmahaguhyo mahaharih ॥ 16 ॥

nityodito nityayukto nityanandah sanatanah ।
mayapatiryogapatih kaivalyapatiratmabhuh ॥ 17 ॥

janmamrtyujaratitah kalatito bhavatigah ।
purnah satyah suddhabuddhasvarupo nityacinmayah ॥ 18 ॥

yogipriyo yogamayo bhavabandhaikamocakah ।
puranah purusah pratyak caitanyam purusottamah ॥ 19 ॥

vedantavedyo durjneyastapatrayavivarjitah ।
brahmavidyasrayo’langhyah svaprakasah svayamprabhah ॥ 20 ॥

sarvopeya udasinah pranavah sarvatah samah ।
sarvanavadyo dusprapasturiyastamasah parah ॥ 21 ॥

kutasthah sarvasamslisto vangamanogocaratigah ।
sankarsanah sarvaharah kalah sarvabhayankarah ॥ 22 ॥

anullaghyam sarvagatirmaharudro durasadah ।
mulaprakrtiranandah prajnata visvamohanah ॥ 23 ॥

mahamayo visvabijah parasaktisukhaikabhuk ।
sarvakamyo’nantasilah sarvabhutavasankarah ॥ 24 ॥

aniruddhah sarvajivo hrsikeso manahpatih ।
nirupadhih priyo hamso’ksarah sarvaniyojakah ॥ 25 ॥

brahma pranesvarah sarvabhutabhrddehanayakah ।
ksetrajnah prakrtisvami puruso visvasutradhrk ॥ 26 ॥

antaryami tridhama’ntahsaksi triguna isvarah ।
yogi mrgyah padmanabhah sesasayi sriyah patih ॥ 27 ॥

srisatyopasyapadabjo’nantah srih sriniketanah ।
nityavaksahsthalasthasrih srinidhih sridharo harih ॥ 28 ॥

ramyasrirniscayasrido visnuh ksirabdhimandirah ।
kaustubhodbhasitorasko madhavo jagadartiha ॥ 29 ॥

srivatsavaksa nihsimah kalyanagunabhajanam ।
pitambaro jagannatho jagaddhata jagatpita ॥ 30 ॥

jagadbandhurjagatsrasta jagatkarta jagannidhih ।
jagadekasphuradviryo nahamvadi jaganmayah ॥ 31 ॥

sarvascaryamayah sarvasiddharthah sarvavirajit ।
sarvamoghodyamo brahmarudradyutkrstacetanah ॥ 32 ॥

sambhoh pitamaho brahmapita sakradyadhisvarah ।
sarvadevapriyah sarvadevavrttiranuttamah ॥ 33 ॥

sarvadevaikasaranam sarvadevaikadaivatam ।
yajnabhug yajnaphalado yajneso yajnabhavanah ॥ 34 ॥

yajnatrata yajnapuman vanamali dvijapriyah ।
dvijaikamanado’himsrah kuladevo’surantakah ॥ 35 ॥

sarvadustantakrt sarvasajjananandapalakah ।
sarvalokaikajatharah sarvalokaikamandalah ॥ 36 ॥

srstisthityantakrccakri sarngadhanva gadadharah ।
sankhabhrnnandaki padmapanirgarudavahanah ॥ 37 ॥

anirdesyavapu sarvah sarvalokaikapavanah ।
anantakirtirnih srisah paurusah sarvamangalah ॥ 38 ॥

suryakotipratikaso yamakotivinasanah ।
brahmakotijagatsrasta vayukotimahabalah ॥ 39 ॥

kotindujagadanandi sambhukotimahesvarah ।
kuberakotilaksmivan satrukotivinasanah ॥ 40 ॥

kandarpakotilavanyo durgakotivimarddhanah ।
samudrakotigambhirastirthakotisamahvayah ॥ 41 ॥

himavatkotiniskampah kotibrahmandavigrahah ।
kotyasvamedhapapaghno yajnakotisamarcanah ॥ 42 ॥

sudhakotisvasthyahetuh kamadhukkotikamadah ।
brahmavidyakotirupah sipivistah sucisravah ॥ 43 ॥

visvambharastirthapadah punyasravanakirtanah ।
adidevo jagajjaitro mukundah kalanemiha ॥ 44 ॥

vaikuntho’nantamahatmyo mahayogisvaresvarah ।
nityatrpto’tha sadbhavo nihsanko narakantakah ॥ 45 ॥

dinanathaikasaranam visvaikavyasanapaha ।
jagatksamakrto nityo krpaluh sajjanasrayah ॥ 46 ॥

yogesvarah sadodirno vrddhiksayavivarjitah ।
adhoksajo visvareta prajapatisabhadhipah ॥ 47 ॥

sakrabrahmarcitapadah sambhubrahmordhvadhamagah ।
suryasomeksano visvabhokta sarvasya paragah ॥ 48 ॥

jagatseturdharmaseturdhiro’ristadhuranyarah ।
nirmamo’khilalokeso nihsango’dbhutabhogavan ॥ 49 ॥

ramyamayo visvavisvo visvakseno nagottamah ।
sarvasrayah patirdevya sarvabhusanabhusitah ॥ 50 ॥

sarvalaksanalaksanyah sarvadaityendradarpaha ।
samastadevasarvajnah sarvadaivatanayakah ॥ 51 ॥

samastadevatadurgah prapannasanipanjarah ।
samastadevakavacam sarvadevasiromanih ॥ 52 ॥

samastabhayanirbhinno bhagavan vistarasravah ।
vibhuh sarvahitodarko hatarih sugatipradah ॥ 53 ॥

sarvadaivatajiveso brahmanadiniyojakah ।
brahmasambhuparardhadhyi brahmajyesthah sisuh svarat ॥ 54 ॥

virat bhaktaparadhinah stutyah sarvarthasadhakah ।
sarvarthakarta krtyajnah svarthakrtyamadojjhitah ॥ 55 ॥

sada navah sada bhadrah sada santah sada sivah ।
sada priyah sada tustah sada pustah sadarcitah ॥ 56 ॥

sada putah pavanagro vedaguhyo vrsakapih ।
sahasranama triyugascatumurtiscaturbhujah ॥ 57 ॥

bhutabhavyabhavannatho mahapurusapurvajah ।
narayano munjakesah sarvayogavinismrtah ॥ 58 ॥

vedasaro yajnasarah samasarastaponidhih ।
sadhyasresthah puranarsirnisthasantiparayanah ॥ 59 ॥

sivastrisulavidhvamsi srikanthaikavarapradah ।
narakrsno harirdharmanandano dharmajivanah ॥ 60 ॥

adikarta sarvasatyah sarvastriratnadarpaha ।
trikalo jitakandarpa urvasidrnmunisvarah ॥ 61 ॥

adyah kavirhayagrivah sarvavagisvaresvarah ।
sarvadevamayo brahma gururvagmisvaripatih ॥ 62 ॥

anantavidyaprabhavo mulavidyavinasakah ।
sarvarhano jagajjadhyanasako madhusudanah ॥ 63 ॥

anantamantrakotisah sabdabrahmaikapavakah ।
adividvan vedakarta vedatma srutisagarah ॥ 64 ॥

brahmarthavedabharanah sarvavijnanajanmabhuh ।
vidyarajo jnanarajo jnanasindhurakhandadhih ॥ 65 ॥

matsyadevo mahasrngo jagadbijavahitradhrk ।
lilavyaptanilambhodhiscaturvedaprarvatakah ॥ 66 ॥

adikurmo’khiladharastrnikrtajagadbhavah ।
amarikrtadevaughah piyusotpattikaranam ॥ 67 ॥

atmadharo dharadharo yajnango dharanidharah ।
hiranyaksaharah prdhvipatih sraddhadikalpakah ॥ 68 ॥

samastapitrbhitighnah samastapitrjivanam ।
havyakavyaikabhugbhavyo gunabhavyaikadayakah ॥ 69 ॥

lomantalinajaladhih ksobhitasesasagarah ।
mahavaraho yajnaghnadhvamsano yajnikasrayah ॥ 70 ॥

narasimho divyasimhah sarvaristartiduhkhaha ।
ekaviro’dbhutabalo yantramantraikabhanjanam ॥ 71 ॥

brahmadiduhsahajyotiryugantagnyatibhisanah ।
kotivajradhikanakho gajaduspreksamurtidhrk ॥ 72 ॥

matrcakrapramathano mahamatrganesvarah ।
acintyo’moghaviryadhyah samastasuraghasmarah ॥ 73 ॥

hiranyakasipucchedi kalah sankarsanah patih ।
krtantavahanah sadyah samastabhayanasanah ॥ 74 ॥

sarvavighnantakah sarvasiddhidah sarvapurakah ।
samastapatakadhvamsi siddhamantradhikahvayah ॥ 75 ॥

bhairaveso harartighna kalakalpo durasadah ।
daityagarbhasravinama sphuradbrahmandavarjitah ॥ 76 ॥

smrtimatrakhilatrata bhutarupo mahaharih ।
brahmacarmasirahpatta dikpalo’rdhangabhusanah ॥ 77 ॥

dvadasarkasirodama rudrasirsaikanupurah ।
yoginigrastagirijarato bhairavatarjakah ॥ 78 ॥

viracakresvaro’tyugro yamarih kalasamvarah ।
krodhesvaro rudracandiparivadi sudustabhak ॥ 79 ॥

sarvaksah sarvamrtyusca mrtyurmrtyunirvatakah ।
asadhyah sarvarogaghnah sarvadurgrahasaumyakrt ॥ 80 ॥

ganesakotidarpaghno duhsaho’sesagotraha ।
devadanavadurdhaso jagadbhaksyapradah pita ॥ 81 ॥

samastadurgatitrata jagadbhaksakabhaksakah ।
ugreso’suramarjarah kalamusakabhaksakah ॥ 82 ॥

anantayudhadorddando nrsimho virabhadrajit ।
yoginicakraguhyesah sakrarih pasumamsabhuk ॥ 83 ॥

rudro narayano mesarupasankaravahanah ।
mesarupi sivatrata dustasaktisahasrabhuk ॥ 84 ॥

tulasivallabho viro’cintyamayo’khilestadah ।
mahasivah sivarudro bhairavaikakapalabhut ॥ 85 ॥

bhillascakresvarah sakro divyamohanarupadhrk ।
gaurisaubhagyado mayanidhirmayabhayapahah ॥ 86 ॥

brahmatejomayo brahma srimayasca trayimayah ।
subrahmanyo balidhvamsi vamano’ditiduhkhaha ॥ 87 ॥

upendro nrpatirvisnuh kasyapanvayamandanah ।
balisvarajyadah sarvadevavipratmado’cyutah ॥ 88 ॥

urukramastirthapadastridasasca trivikramah ।
vyomapadah svapadambhahpavitritajagattrayah ॥ 89 ॥

brahmesadyabhivandyanghrirdrutakarmadridharanah ।
acintyadbhutavistaro visvavrkso mahabalah ॥ 90 ॥

bahumurdha paranchidrabhrgupatnisiroharah ।
papasteyah sadapunyo daityeso nityakhandakah ॥ 91 ॥

puritakhiladeveso visvarthaikavatarakrt ।
amaro nityaguptatma bhaktacintamanih sada ॥ 92 ॥

varadah kartaviryadirajarajyaprado’naghah ।
visvaslaghyo’mitacaro dattatreyo munisvarah ॥ 93 ॥

parasaktisamayukto yoganandamadonmadah ।
samastendraritejohrt paramanandapadapah ॥ 94 ॥

anasuyagarbharatno bhogamoksasukhapradah ।
jamadagnikuladityo renukadbhutasaktihrt ॥ । 95 ॥

matrhatyaghanirlepah skandajidviprarajyadah ।
sarvaksatrantakrdviradarpaha kartaviryajit ॥ 96 ॥

yogi yogavatarasca yogiso yogavatparah ।
paramanandadata ca sivacaryayasahpradah ॥ 97 ॥

bhimah parasuramasca sivacaryaikavisvabhuh ।
sivakhilajnanakoso bhismacaryo’gnidaivatah ॥ 98 ॥

dronacaryagururvisvajaitradhanva krtantakrt ।
advitiyatamomurtirbrahmacaryaikadaksinah ॥ 99 ॥

manusresthah satam seturmahiyan vrsabho virat ।
adirajah ksitipita sarvaratnaikadohakrt ॥ 100 ॥

prthujanmadyekadakso hrih srih kirtih svayamdhrtih ।
jagadvrttipradascakravartisrestho durastradhrk ॥ 101 ॥

sanakadimunipraptabhagavadbhaktivardhanah ।
varnasramadidharmanam karta vakta pravartakah ॥ 102 ॥

suryavamsadhvajo ramo radhavah sadgunarnavah ।
kakutsthaviratadharmo rajadharmadhurandharah ॥ 103 ॥

nityasusthasayah sarvabhadragrahi subhaikadrk ।
navaratnam ratnanidhih sarvadhyakso mahanidhih ॥ 104 ॥

sarvasresthasrayah sarvasastrastragramaviryavan ।
jagadvasi dasarathih sarvaratnasrayo nrpah ॥ 105 ॥

dharmah samastadharmastho dharmadrastakhilartihrt ।
atindro jnanavijnanaparadrsva ksamambudhih ॥ 106 ॥

sarvaprakrstah sistesto harsasokadhanakulah ।
pitrajnatyaktasamrajyah sapatnodayanirbhayah ॥ 107 ॥

guhadesarpitaisvaryah sivasparddhajatadharah ।
citrakutaptaratnadrijagadiso ranecarah ॥ 108 ॥

yathestamoghasastrastro devendratanayaksiha ।
brahmendradinataisiko maricaghno viradhaha ॥ 109 ॥

brahmasapahatasesadandakaranyapavanah ।
caturdasasahasragryaraksoghnaikasaraikabhrt ॥ 110 ॥

khararistrisirohanta dusanaghno janardanah ।
jatayuso’gnigatido kabandhasvargadayakah ॥ 111 ॥

liladhunahkotyapastadundubhyasthimahacayah ।
saptatalavyathakrstadhvajapataladanavah ॥ 112 ॥

sugrive rajyado dhiman manasaivabhayapradah ।
hanumadrudramukhyesah samastakapidehabhrt ॥ 113 ॥

agnidaivatyabanaikavyakulikrtasagarah ।
samlicchakotibanaikasuskanirdagdhasagarah ॥ 114 ॥

sanagadaityadhamaikavyakulikrtasagarah ।
samudradbhutapurvaikabaddhaseturyasonidhih ॥ 115 ॥

asadhyasadhako lankasamulotkarsadaksinah ।
varadrptajanasthanapaulastyakalakrntanah ॥ 116 ॥

ravanaghnah prahastacchit kumbhakarnabhidugraha ।
ravanaikamukhacchetta nihsankendraikarajyadah ॥ 117 ॥

svargasvargatvavicchedi devendradindrataharah ।
raksodevatvahrddharma dharmaharmyah purustutah ॥ 118 ॥

natimatradasasyarirdattarajyavibhisanah ।
sudhasrstibhrtasesasvasainyajivanaikakrt ॥ 119 ॥

devabrahmananamaikadhata sarvamararcitah ।
brahmasuryendrarudradivandyo’rcitasatam priyah ॥ 120 ॥

ayodhyakhilarajagrya sarvabhutamanoharah ।
svamyatulyakrpadatto hinoskrstaikasatpriyah ॥ 121 ॥

svapaksadinyayadarsi hinartho’dhikasadhakah ।
badhavyajanucitakrttavako’khilatustikrt ॥ 122 ॥

parvatyadhikayuktatma priyatyaktah surarijit ।
saksatkusalavatsadmendragninato’parajitah ॥ 123 ॥

kosalendro virabahuh satyarthatyaktasodarah ।
yasodanandano nandi dharanimandalodayah ॥ 124 ॥

brahmadikamyasannidhyasanathikrtadaivatah ।
brahmalokaptacandaladyasesapranisarthapah ॥ 125 ॥

svarnitagardabhasvadicirayodhyabalaikakrt ।
ramadvitiyah saumitrilaksmanaprahatendrajit ॥ 126 ॥

visnubhaktasivamhahchitpadukarajyanirvrtah ।
bharato’sahyagandharvakotighno lavanantakah ॥ 127 ॥

satrughno vaidyaradayurvedagarbhausadhipatih ।
nityanityakaro dhanvantariryajno jagaddharah ॥ 128 ॥

suryavighnah surajivo daksineso dvijapriyah ।
chinnamurdhopadesarkatanujakrtamaitrikah ॥ 129 ॥

sesangasthapitanarah kapilah kardamatmajah ।
yogatmakadhyanabhangasagaratmajabhasmakrt ॥ 130 ॥

dharmo visvendrasurabhipatih suddhatmabhavitah ।
sambhustripuradahaikasthairyavisvarathoddhatah ॥ 131 ॥

visvatmasesarudrarthasiraschedaksatakrtih ।
vajapeyadinamagnirvedadharmaparayanah ॥ 132 ॥

svetadvipapatih sankhyapraneta sarvasiddhirat ।
visvaprakasitadhyanayogo mohatamisraha ॥ 133 ॥

bhaktasambhujito daityamrtavapisamastapah ।
mahapralayavisvaiko’dvitiyo’khiladaityarat ॥ 134 ॥

sesadevah sahasraksah sahasranghisirobhujah ।
phani phaniphanakarayojitabdhyambudaksitih ॥ 135 ॥

kalagnirudrajanako musalastro halayudhah ।
nilambaro varuniso manovakkayadosaha ॥ 136 ॥

svasantosatrptimatrah patitaikadasananah ।
balisamyamano ghoro rauhineyah pralambaha ॥ 137 ॥

mustikaghno dvividaha kalindibhedano balah ।
revatiramanah purvabhaktirevacyutagrajah ॥ 138 ॥

devakivasudevottho’ditikasyapanandanah ।
varsneyah satvatam sresthah sauriryadukulodvahah ॥ 139 ॥

narakrtih purnabrahma savyasaci parantapah ।
brahmadikamananityajagatparvetasaisavah ॥ 140 ॥

putanaghnah sakatabhidyamalarjunabhanjanah ।
vatsamurarih kesighno dhenukarirgavisvarah ॥ 141 ॥

damodaro gopadevo yasodanandakarakah ।
kaliyamarddanah sarvagopagopijanapriyah ॥ 142 ॥

lilagovardhanadharo govindo gokulotsavah ।
aristamathanah kamonmattagopivimuktidah ॥ 143 ॥

sadyah kuvalayapidaghati canuramardanah ।
kamsarirugrasenadirajyasthayyariha’marah ॥ 144 ॥

sudharmamkitabhuloko jarasandhabalantakah ।
tyaktabhaktajarasandhabhimasenayasahpradah ॥ 145 ॥

sandipanimrtapatyadata kalantakadijit ।
rukminiramano rukmisasano narakantakrt ॥ 146 ॥

samastanarakatrata sarvabhupatikotijit ।
samastasundarikanto’surarirgarudadhvajah ॥ 147 ॥

ekakijitarudrarkamarudapo’khilesvarah ।
devendradarpaha kalpadrumalankrtabhutalah ॥ 148 ॥

banabahusahasracchitskandadiganakotijit ।
lilajitamahadevo mahadevaikapujitah ॥ 149 ॥

indrartharjunanirmatsurjayadah pandavaikadhrk ।
kasirajasiraschetta rudrasaktyekamardanah ॥ 150 ॥

visvesvaraprasadadhyah kasirajasutardanah ।
sambhupratijnapata ca svayambhuganapujakah ॥ 151 ॥

kasisaganakotighno lokasiksadvijarcakah ।
sivativratapovasyah pura sivavarapradah ॥ 152 ॥

gayasurapratijnadhrk svamsasankarapujakah ।
sivakanyavratapatih krsnarupasivariha ॥ 153 ॥

mahalaksmivapurgauritrano devalavataha ।
vinidramucukundaikabrahmastrayuvanasvahrt ॥ 154 ॥

akruro’kruramukhyaikabhaktasvacchandamuktidah ।
sabalastrijalakridakrtavapikrtarnavah ॥ 155 ॥

yamunapatiranitaparinitadvijatmakah ।
sridamasankubhaktarthabhumyanitendrabhairavah ॥ 156 ॥

durvrttasisupalaikamuktikoddharakesvarah ।
acandaladikam prapya dvarakanidhikotikrt ॥ 157 ॥

brahmastradagdhagarbhasthapariksijjivanaikakrt ।
parinitadvijasutaneta’rjunamadapahah ॥ 158 ॥

gudhamudrakrtigrastabhismadyakhilagauravah ।
partharthakhanditasesadivyastrah parthamohabhrt ॥ 159 ॥

brahmasapacchaladhvastayadavo vibhavavahah ।
anange jitagauriso ratikantah sadepsitah ॥ 160 ॥

puspesurvisvavijayi smarah kamesvaripatih ।
usapatirvisvaheturvisvatrpto’dhipurusah ॥ 161 ॥

caturatma caturvarnascaturvedavidhayakah ।
caturvisvaikavisvatma sarvotkrstasu kotisu ॥ 162 ॥

asrayatma puranarsirvyasah sastrasahasrakrt ।
mahabharatanirmata kavindro vadarayanah ॥ 163 ॥

krsnadvaipayanah sarvapurusarthakabodhakah ।
vedantakarta brahmaikavyanjakah puruvamsakrt ॥ 164 ॥

buddho dhyanajitasesadevadevo jagatpriyah ।
nirayudho jagajjaitrah sridhano dustamohanah ॥ 165 ॥

daityavedabahiskartta vedarthasrutigopakah ।
suddhodanirnastadistah sukhadah sadasatpatih ॥ 166 ॥

yathayogyakhilakupah sarvasunyo’khilestadah ।
catuskotiprthaktattvam prajnaparamitesvarah ॥ 167 ॥

pasandasrutimargena pasandasrutigopakah ।
kalki visnuyasah putah kalikalavilopakah ॥ 168 ॥

samastamlecchahastaghnah sarvasistadvijatikrt ।
satyapravarttako devadvijadirghaksudhapahah ॥ 169 ॥

avagavadivedena prthvidurgatinasanah ।
sadyah ksmanantalaksmikrt nastanih sesa dharmakrt ॥ 170 ॥

anantasvargayagaikahemapurnakhiladvijah ।
asadhyaikajagacchasta visvavandyo jayadhvajah ॥ 171 ॥

atmatattvadhipah krrtrsrestho vidhirumapatih ।
bhartuh sresthah prajesagryo maricijanakagranih ॥ 172 ॥

kasyapo devaradindrah prahlado daityarat sasi ।
naksatreso ravistejah sresthah sukrah kavisvarah ॥ 173 ॥

maharsirat bhrgurvisnuradityeso balih svarat ।
vayurvahnih sucisresthah sankaro rudrarat guruh ॥ 174 ॥

vidvattamascitraratho gandharvagryo vasuttamah ।
varnadiragrya stri gauri saktyagrya srisca naradah ॥ 175 ॥

devarsirat pandavagryo’rjuno naradavadarat ।
pavanah pavanesano varuno yadasampatih ॥ 176 ॥

gangatirthottamodbhutam chatrakagryavarausadham ।
annam sudarsanastragryo vajrapraharanottamam ॥ 177 ॥

uccaihsrava vajirajah airavata ibhesvarah ।
arundhatyekapatniso hyasvattho’sesavrksarat ॥ 178 ॥

adhyatmavidyavidyatma pranavaschandasam varah ।
merurgiripatirbhargo masagryah kalasattamah ॥ 179 ॥

dinadyatma purvasiddhih kapilah samavedarat ।
tarksyah khagendro rtvagryo vasantah kalpapadapah ॥ 180 ॥

datrsresthah kamadhenurartighnagryah surottamah ।
cintamanirgurusrestho mata hitatamah pita ॥ 181 ॥

simho mrgendro nagendro vasukirbhudharo nrpah ।
vanaso brahmanascantah karanagryam namo namah ॥ 182 ॥

ityetadvasudevasya visnornamasahasrakam ।
sarvaparadhasamanam param bhaktivivarddhanam ॥ 183 ॥

aksayabrahmalokadisarvarthapyekasadhanam ।
visnulokaikasopanam sarvadu:khavinasanam ॥ 184 ॥

samastasukhadam satyam param nirvanadayakam ।
kamakrodhadinihsesamanomalavisodhanam ॥ 185 ॥

santidam pavanam nrnam mahapatakinamapi ।
sarvesam praninamasu sarvabhistaphalapradam ॥ 186 ॥

sarvavighnaprasamanam sarvaristavinasanam ।
ghoraduhsvapnasamanam tivradaridryanasanam ॥ 187 ॥

tapatrayapaham guhyam dhanadhanyayasaskaram ।
sarvaisvaryapradam sarvasiddhidam sarvakamadam ॥ 188 ॥

tirthayajnatapodanavratakotiphalapradam ।
aprajnajadyasamanam sarvavidyapravarttakam ॥ 189 ॥

rajyadam rajyakamanam roginam sarvaroganut ।
vandhyanam sutadam casu sarvasresthaphalapradam ॥ 190 ॥

astragramavisadhvamsi grahapidavinasanam ।
mangalyam punyamayusyam sravanat pathanajjapat ॥ 191 ॥

sakrdasyakhila vedah sanga mantrasca kotisah । ।
puranasastram smrtayah pathitah pathitastatha ॥ 192 ॥

japtvasya slokam slokardham padam va pathatah priye ।
nityam sidhyati sarvesamaciratkimuto’khilam ॥ 193 ॥

pranena sadrsam sadyah pratyaham sarvakarmasu ।
idam bhadre tvaya gopyam pathyam svarthaikasiddhaye ॥ 194 ॥

navaisnavaya datavyam vikalpopahrtatmane ।
bhaktisraddhavihinaya visnusamanyadarsine ॥ 195 ॥

deyam putraya sisyaya suddhaya hitakamyaya ।
matprasadadrte nedam grahisyantyalpamedhasah ॥ 196 ॥

kalau sadyah phalam kalpagramamesyati naradah ।
lokanam bhagyahinanam yena duhkham vinasyati ॥ 197 ॥

ksetresu vaisnavesvetadaryavartte bhavisyati ।
nasti visnoh param satyam nasti visnoh parampadam ॥ 198 ॥

nasti visno param jnanam nasti mokso hyavaisnavah ।
nasti visnoh paro mantro nasti visnoh param tapah ॥ 199 ॥

nasti visno param dhyanam nasti mantro hyavaisnavah ।
kim nasya bahubhirmantraih kim japairbahuvistaraih ॥ 200 ॥

vajapeyasahasraih kim bhaktiryasya janardane ।
sarvatirthamayo visnuh sarvasastramayah prabhu ॥ 201 ॥

sarvakratumayo visnuh satyam satyam vadamyaham ।
abrahmasarasarvasya sarvametanmayoditam ॥ 202 ॥

sriparvatyuvaca-
dhanyasmyanugrhitasmi krtarthasmi jagatpate ।
yanmayedam srutam stotram tvadrahasyam sudurlabham ॥ 203 ॥

aho bata mahatkastam samasta sukhade harau ।
vidyamane’pi sarvese mudhah klisyanti samsrtau ॥ 204 ॥

yamuddisyasada natho maheso’pi digambarah ।
jatilo bhasmaliptangastapasvi viksito janaih ॥ 205 ॥

ato’dhiko na devo’sti laksmikantanmadhudvisah ।
yatatvam cintyate nityam tvaya yogisvarena hi ॥ 206 ॥

atahparam kimadhikam padam sripurusottamat ।
tamavijnaya tan mudha yajante jnanamaninah ॥ 207 ॥

musitasmi tvaya natha ciram yadayamisvarah ।
prakasito na me yasya dattadya divyasaktayah ॥ 208 ॥

aho sarvesvaro visnuh sarvadevottamottamah ।
bhavadadigururmudhaih samanya iva laksyate ॥ 209 ॥

mahiyasam hi mahatmyam bhajamanan bhajanti cet ।
dvisato’pi tatha papanupeksyante ksamalayah ॥ 210 ॥

mayapi balye svapituh prajna drsta bubhuksitah ।
dukhadasaktah svam postum sriya nadhyasitah pura ॥ 211 ॥

tvaya samvardhitabhisca prajabhirvibudhadayah ।
visasadbhih svasaktyadyah samuhrnmitrabandhavah ॥ 212 ॥
tvaya vina kva devatvam kva dhairyam kya parigrahah ।
sarve bhavanti jivanto yatanah sirasi sthitah ॥ 213 ॥

namrte naiva dharmarthau kamo mokso’pi durlabhah ।
ksudhitanam durgatanam kuto yogasamadhayah ॥ 214 ॥

sa ca samsarasaraika sarvalokaikapalika ।
vasya sa kamala yasya tyaktva tvamapi sankarah ॥ 215 ॥

sriya dharmena sauryena rupenarcavasampada ।
sarvatisayaviryena sampurnasya mahatmanah ॥ 216 ॥

kastena tulyatameti devadevena visnuna ।
yasyamsamsakabhagena vina sarva viliyate ॥ 217 ॥

jagadetattatha prahurdosayaitadvimohitah ।
nasya janma jara mrtyurnaprapyam varthameva va ॥ 218 ॥

tathapi kurute dharman palanaya satam krte ।
vijnapaya mahadeva pranamyakam mahesvaram ॥ 219 ॥

avadharya tatha saham kanta kamada sasvata ।
kamadyasaktacittatvat kim tu sarvesvara prabho ॥ 220 ॥

tvanmayatvatprasadadva saknomi pathitum na cet ।
visnoh sahasranamaitatpratyaham vrsabhadhvaja ॥
namnaikena tu yena syattatphalam bruhi me prabho ॥ 221 ॥

srimahadeva uvaca-
rama rameti rameti ramerame manorame ।
sahasranamabhistulyam ramanama varanane ॥ 222 ॥

atha sarvani tirthani jalancaiva prayagajam ।
visnornamasahasrasya kalam narhanti sodasim ॥ 223 ॥

॥ iti srinaradapancaratre jnanamrtasare caturtharatre
parvatisivasamvade srivisnornamasahasram sampurnam ॥

Also Read 1000 Names of Sri Vishnu:

1000 Names of Sri Vishnu | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vishnu | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top