Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Yoganayika or Rajarajeshwari | Sahasranama Stotram Lyrics in Hindi

Shri Shriyoganayika or Rajarajeshvari Sahasranamastotram Lyrics in Hindi:

॥ श्री श्रीयोगनायिका अथवा राजराजेश्वरी सहस्रनामस्तोत्रम् ॥

राकारादिरकारान्ताद्याक्षरघटितम् ।

राजराजेश्वरी राजरक्षकी राजनर्तकी ।
राजविद्या राजपूज्या राजकोशसमृद्धिदा ॥ १ ॥

राजहंसतिरस्कारिगमना राजलोचना ।
राज्ञां गुरुवराराध्या राजयुक्तनटाङ्गना ॥ २ ॥

राजगर्भा राजकन्दकदलीसक्तमानसा ।
राज्ञां कविकुलाख्याता राजरोगनिवारिणी ॥ ३ ॥

राजौषधिसुसम्पन्ना राजनीतिविशारदा ।
राज्ञां सभालङ्कृताङ्गी राजलक्षणसंयुता ॥ ४ ॥

राजद्बला राजवल्ली राजत्तिल्ववनाधिपा ।
राजसद्गुणनिर्दिष्टा राजमार्गरथोत्सवा ॥ ५ ॥

राजचक्राङ्कितकरा राजांशा राजशासना ।
राजत्कृपा राजलक्ष्मीः राजत्कञ्चुकधारिणी ॥ ६ ॥

राजाहङ्कारशमना राजकार्यधुरन्धरा ।
राजाज्ञा राजमातङ्गी राजयन्त्रकृतार्चना ॥ ७ ॥

राजक्रीडा राजवेश्मप्रवेशितनिजाश्रिता ।
राजमन्दिरवास्तव्या राजस्त्री राजजागरा ॥ ८ ॥

राजशापविनिर्मुक्ता राजश्री राजमन्त्रिणी ।
राजपुत्री राजमैत्री राजान्तःपुरवासिनी ॥ ९ ॥

राजपापविनिर्मुक्ता राजर्षिपरिसेविता ।
राजोत्तममृगारूढा राज्ञस्तेजःप्रदायिनी ॥ १० ॥

राजार्चितपदाम्भोजा राजालङ्कारवेष्टिता ।
राजसूयसमाराध्या राजसाहस्रसेविता ॥ ११ ॥

राजसन्तापशमनी राजशब्दपरायणा ।
राजार्हमणिभूषाढ्या राजच्छृङ्गारनायिका ॥ १२ ॥

राजद्रुमूलसंराजद्विघ्नेशवरदायिनी ।
राजपर्वतकौमारी राजशौर्यप्रदायिनी ॥ १३ ॥

राजाभ्यन्तःसमाराध्या राजमौलिमनस्विनी ।
राजमाता राजमाषप्रियार्चितपदाम्बुजा ॥ १४ ॥

राजारिमर्दिनी राज्ञी राजत्कल्हारहस्तका ।
रामचन्द्रसमाराध्या रामा राजीवलोचना ॥ १५ ॥

रावणेशसमाराध्या राकाचन्द्रसमानना ।
रात्रिसूक्तजपप्रीता रागद्वेषविवर्जिता ॥ १६ ॥

रिङ्खन्नूपुरपादाब्जा रिट्यादिपरिसेविता ।
रिपुसङ्घकुलध्वान्ता रिगमस्वरभूषिता ॥ १७ ॥

रुक्मिणीशसहोद्भूता रुद्राणी रुरुभैरवी ।
रुग्घन्त्री रुद्रकोपाग्निशमनी रुद्रसंस्तुता ॥ १८ ॥

रुषानिवारिणी रूपलावण्याम्बुधिचन्द्रिका ।
रूप्यासनप्रिया रूढा रूप्यचन्द्रशिखामणिः ॥ १९ ॥

रेफवर्णगला रेवानदीतीरविहारिणी ।
रेणुका रेणुकाराध्या रेवोर्ध्वकृतचक्रिणी ॥ २० ॥

रेणुकेयाख्यकल्पोक्तयजनप्रीतमानसा ।
रोमलम्बितविध्यण्डा रोमन्थमुनिसेविता ॥ २१ ॥

रोमावलिसुलावण्यमध्यभागसुशोभिता ।
रोचनागरुकस्तूरीचन्दनश्रीविलेपिता ॥ २२ ॥

रोहिणीशकृतोत्तंसा रोहिणीपितृवन्दिता ।
रोहिताश्वसुसम्भूता रौहिणेयानुजार्चिता ॥ २३ ॥

रौप्यसिंहासनारूढचाक्षुष्मन्मन्त्रविग्रहा ।
रौद्रमन्त्राभिषिक्ताङ्गी रौद्रमध्यसमीडिता ॥ २४ ॥

रौरवान्तकरी रौच्यपत्रपुष्पकृतार्चना ।
रङ्गलास्यकृतालोला रङ्गवल्ल्याद्यलङ्कृता ॥ २५ ॥

रञ्जकश्रीसभामध्यगायकान्तरवासिनी ।
ललिता लड्डुकप्रीतमानसस्कन्दजन्मभूः ॥ २६ ॥

लकारत्रययुक्तश्रीविद्यामन्त्रकदम्बका ।
लक्षणा लक्षणाराध्या लक्षबिल्वार्चनप्रिया ॥ २७ ॥

लज्जाशीला लक्षणज्ञा लकुचान्नकृतादरा ।
ललाटनयनार्धाङ्गी लवङ्गत्वक्सुगन्धवाक् ॥ २८ ॥

लाजहोमप्रिया लाक्षागृहे कौन्तेयसेविता ।
लाङ्गली लालना लाला लालिका लिङ्गपीठगा ॥ २९ ॥

लिपिव्यष्टिसमष्टिज्ञा लिपिन्यस्त त्रिणेत्रभृत् ।
लुङ्गाफलसमासक्ता लुलायासुरघातुकी ॥ ३० ॥

लूतिकापतिसम्पूज्या लूताविस्फोटनाशिनी ।
लृलॄवर्णस्वरूपाढ्या लेखिनी लेखकप्रिया ॥ ३१ ॥

लेह्यचोष्यपेयखाद्यभक्ष्यभोज्यादिमप्रिया ।
लेपितश्रीचन्दनाङ्गी लैङ्गमार्गप्रपूजिजता ॥ ३२ ॥

लोलम्बिरत्नहाराङ्गी लोलाक्षी लोकवन्दिता ।
लोपामुद्रार्चितपदा लोपामुद्रापतीडिता ॥ ३३ ॥

लोभकामक्रोधमोहमदमात्सर्यवारिता ।
लोहजप्रतिमायन्त्रवासिनी लोकरञ्जिनी ॥ ३४ ॥

लोकवेद्या लोलडोलास्थितशम्भुविहारिणी ।
लोलजिह्वापरीताङ्गी लोकसंहारकारिणी ॥ ३५ ॥

लौकिकीज्याविदूरस्था लङ्केशानसुपूजिता ।
लम्पटा लम्बिमालाभिनन्दिता लवलीधरा ॥ ३६ ॥

वक्रतुण्डप्रिया वज्रा वधूटी वनवासिनी ।
वधूर्वचनसन्तुष्टा वत्सला वटुभैरवी ॥ ३७ ॥

वटमूलनिवासार्धा वरवीराङ्गनावृता ।
वनिता वर्धनी वर्ष्या वरालीरागलोलुपा ॥ ३८ ॥

वलयीकृतमाहेशकरसौवर्णकन्धरा ।
वराङ्गी वसुधा वप्रकेलिनी वणिजा(जां)वरा ॥ ३९ ॥

वपुरायितश्रीचक्रा वरदा वरवर्णिनी ।
वराहवदनाराध्या वर्णपञ्चदशात्मिका ॥ ४० ॥

वसिष्ठार्च्या वल्कलान्तर्हितरम्यस्तनद्वयी ।
वशिनी वल्लकी वर्णा वर्षाकालप्रपूजिता ॥ ४१ ॥

वल्ली वसुदलप्रान्तवृत्तकट्याश्रितादरा ।
वर्गा वरवृषारूढा वषण्मन्त्रसुसंज्ञका ॥ ४२ ॥

वलयाकारवैडूर्यवरकङ्कणभूषणा ।
वज्राञ्चितशिरोभूषा वज्रमाङ्गल्यभूषिता ॥ ४३ ॥

वाग्वादिनी वामकेशी वाचस्पतिवरप्रदा ।
वादिनी वागधिष्ठात्री वारुणी वायुसेविता ॥ ४४ ॥

वात्स्यायनसुतन्त्रोक्ता वाणी वाक्यपदार्थजा ।
वाद्यघोषप्रिया वाद्यवृन्दारम्भनटोत्सुका ॥ ४५ ॥

वापीकूपसमीपस्था वार्ताली वामलोचना ।
वास्तोष्पतीड्या वामाङ्घ्रिधृतनूपुरशोभिता ॥ ४६ ॥

वामा वाराणसीक्षेत्रा वाडवेयवरप्रदा ।
वामाङ्गा वाञ्छितफलदात्री वाचालखण्डिता ॥ ४७ ॥

वाच्यवाचकवाक्यार्था वामना वाजिवाहना ।
वासुकीकण्ठभूषाढ्यवामदेवप्रियाङ्गना ॥ ४८ ॥

विजया विमला विश्वा विग्रहा विधृताङ्कुशा ।
विनोदवनवास्तव्या विभक्ताण्डा विधीडिता ॥ ४९ ॥

विक्रमा विषजन्तुघ्नी विश्वामित्रवरप्रदा ।
विश्वम्भरा विष्णुशक्तिर्विजिज्ञासाविचक्षणा ॥ ५० ॥

विटङ्कत्यागराजेन्द्रपीठसंस्था विधीडिता ।
विदिता विश्वजननी विस्तारितचमूबला ॥ ५१ ॥

विद्याविनयसम्पन्ना विद्याद्वादशनायिका ।
विभाकरात्यर्बुदाभा विधात्री विन्ध्यवासिनी ॥ ५२ ॥

विरूपाक्षसखी विश्वनाथवामोरुसंस्थिता ।
विशल्या विशिखा विघ्ना विप्ररूपा विहारिणी ॥ ५३ ॥

विनायकगुहक्रीडा विशालाक्षी विरागिणी ।
विपुला विश्वरूपाख्या विषघ्नी विश्वभामिनी ॥ ५४ ॥

विशोका विरजा विप्रा विद्युल्लेखेव भासुरा ।
विपरीतरतिप्रीतपतिर्विजयसंयुता ॥ ५५ ॥

विरिञ्चिविष्णुवनिताधृतचामरसेविता ।
वीरपानप्रिया वीरा वीणापुस्तकधारिणी ॥ ५६ ॥

वीरमार्तण्डवरदा वीरबाहुप्रियङ्करी ।
वीराष्टाष्टकपरीता वीरशूरजनप्रिया ॥ ५७ ॥

वीजितश्रीचामरधृल्लक्ष्मीवाणीनिषेविता ।
वीरलक्ष्मीर्वीतिहोत्रनिटिला वीरभद्रका ॥ ५८ ॥

वृक्षराजसुमूलस्था वृषभध्वजलाञ्छना ।
वृषाकपायी वृत्तज्ञा वृद्धा वृत्तान्तनायिका ॥ ५९ ॥

वृवॄवर्णाङ्गविन्यासा वेणीकृतशिरोरुहा ।
वेदिका वेदविनुता वेतण्डकृतवाहना ॥ ६० ॥

वेदमाता वेगहन्त्री वेतसीगृहमध्यगा ।
वेतालनटनप्रीता वेङ्कटाद्रिनिवासिनी ॥ ६१ ॥

वेणुवीणामृदङ्गादि वाद्यघोषविशारदा ।
वेषिणी वैनतेयानुकम्पिनी वैरिनाशिनी ॥ ६२ ॥

वैनायकी वैद्यमाता वैष्णवी वैणिकस्वना ।
वैजयन्तीष्टवरदा वैकुण्ठवरसोदरी ॥ ६३ ॥

वैशाखपूजिता वैश्या वैदेही वैद्यशासिनी ।
वैकुण्ठा वैजयन्तीड्या वैयाघ्रमुनिसेविता ॥ ६४ ॥

वैहायसीनटीरासा वौषट्श्रौषट्स्वरूपिणी ।
वन्दिता वङ्गदेशस्था वंशगानविनोदिनी ॥ ६५ ॥

वम्र्यादिरक्षिका वङ्क्रिर्वन्दारुजनवत्सला ।
वन्दिताखिललोकश्रीः वक्षःस्थलमनोहरा ॥ ६६ ॥

शर्वाणी शरभाकारा शप्तजन्मानुरागिणी ।
शक्वरी शमिताघौघा शक्ता शतकरार्चिता ॥ ६७ ॥

शची शरावती शक्रसेव्या शयितसुन्दरी ।
शरभृच्छबरी शक्तिमोहिनी शणपुष्पिका ॥ ६८ ॥

शकुन्ताक्षी शकाराख्या शतसाहस्रपुजिता ।
शब्दमाता शतावृत्तिपूजिता शत्रुनाशिनी ॥ ६९ ॥

शतानन्दा शतमुखी शमीबिल्वप्रिया शशी ।
शनकैः पदविन्यस्तप्रदक्षिणनतिप्रिया ॥ ७० ॥

शातकुम्भाभिषिक्ताङ्गी शातकुम्भस्तनद्वयी ।
शातातपमुनीन्द्रेड्या शालवृक्षकृतालया ॥ ७१ ॥

शासका शाक्वरप्रीता शाला शाकम्भरीनुता ।
शार्ङ्गपाणिबला शास्तृजननी शारदाम्बिका ॥ ७२ ॥

शापमुक्तमनुप्रीता शाबरीवेषधारिणी ।
शाम्भवी शाश्वतैश्वर्या शासनाधीनवल्लभा ॥ ७३ ॥

शास्त्रतत्त्वार्थनिलया शालिवाहनवन्दिता ।
शार्दूलचर्मवास्तव्या शान्तिपौष्टिकनायिका ॥ ७४ ॥

शान्तिदा शालिदा शापमोचिनी शाडवप्रिया ।
शारिका शुकहस्तोर्ध्वा शाखानेकान्तरश्रुता ॥ ७५ ॥

शाकलादिमऋक्शाखामन्त्रकीर्तितवैभवा ।
शिवकामेश्वराङ्कस्था शिखण्डिमहिषी शिवा ॥ ७६ ॥

शिवारम्भा शिवाद्वैता शिवसायुज्यदायिनी ।
शिवसङ्कल्पमन्त्रेड्या शिवेन सह मोदिता ॥ ७७ ॥

शिरीषपुष्पसङ्काशा शितिकण्ठकुटुम्बिनी ।
शिवमार्गविदां श्रेष्ठा शिवकामेशसुन्दरी ॥ ७८ ॥

शिवनाट्यपरीताङ्गी शिवज्ञानप्रदायिनी ।
शिवनृत्तसदालोकमानसा शिवसाक्षिणी ॥ ७९ ॥

शिवकामाख्यकोष्ठस्था शिशुदा शिशुरक्षकी ।
शिवागमैकरसिका शिक्षितासुरकन्यका ॥ ८० ॥

शिल्पिशालाकृतावासा शिखिवाहा शिलामयी ।
शिंशपावृक्षफलवद्भिन्नानेकारिमस्तका ॥ ८१ ॥

शिरःस्थितेन्दुचक्राङ्का शितिकुम्भसुमप्रिया ।
शिञ्जन्नूपुरभूषात्तकृतमन्मथभेरिका ॥ ८२ ॥

शिवेष्टा शिबिकारूढा शिवारावाभयङ्करी ।
शिरोर्ध्वनिलयासीना शिवशक्त्यैक्यरूपिणी ॥ ८३ ॥

शिवासनसमाविष्टा शिवार्च्या शिववल्लभा ।
शिवदर्शनसन्तुष्टा शिवमन्त्रजपप्रिया ॥ ८४ ॥

शिवदूती शिवानन्या शिवासनसमन्विता ।
शिष्याचरितशैलेशा शिवगानविगायिनी ॥ ८५ ॥

शिवशैलकृतावासा शिवाम्बा शिवकोमला ।
शिवगङ्गासरस्तीरप्रत्यङ्मन्दिरवासिनी ॥ ८६ ॥

शिवाक्षरारम्भपञ्चदशाक्षरमनुप्रिया ।
शिखादेवी शिवाभिन्ना शिवतत्त्वविमर्शिनी ॥ ८७ ॥

शिवालोकनसन्तुष्टा शिवार्धाङ्गसुकोमला ।
शिवरात्रिदिनाराध्या शिवस्य हृदयङ्गमा ॥ ८८ ॥

शिवरूपा शिवपरा शिववाक्यार्थबोधिनी ।
शिवार्चनरता शिल्पलक्षणा शिल्पिसेविता ॥ ८९ ॥

शिवागमरहस्योक्त्या शिवोहम्भावितान्तरा ।
शिम्बीजश्रवणानन्दा शिमन्तर्नाममन्त्रराट् ॥ ९० ॥

शीकारा शीतला शीला शीतपङ्कजमध्यगा ।
शीतभीरुः शीघ्रगन्त्री शीर्षका शीकरप्रभा ॥ ९१ ॥

शीतचामीकराभासा शीर्षोद्धूपितकुन्तला ।
शीतगङ्गाजलस्नाता शुका(क्रा)राधितचक्रगा ॥ ९२ ॥

शुक्रपूज्या शुचिः शुभ्रा शुक्तिमुक्ता शुभप्रदा ।
शुच्यन्तरङ्गा शुद्धाङ्गी शुद्धा शुकी शुचिव्रता ॥ ९३ ॥

शुद्धान्ता शूलिनी शूर्पकर्णाम्बा शूरवन्दिता ।
शून्यवादिमुखस्तम्भा शूरपद्मारिजन्मभूः ॥ ९४ ॥

श‍ृङ्गाररससम्पूर्णा श‍ृङ्गिणी श‍ृङ्गघोषिणी ।
भृङ्गाभिषिक्तसुशिराः श‍ृङ्गी श‍ृङ्खलदोर्भटा ॥ ९५ ॥

शॄश्लृरूपा शेषतल्पभागिनी शेखरोडुपा ।
शोणशैलकृतावासा शोकमोहनिवारिणी ॥ ९६ ॥

शोधनी शोभना शोचिष्केशतेजःप्रदायिनी ।
शौरिपूज्या शौर्यवीर्या शौक्तिकेयसुमालिका ॥ ९७ ॥

श्रीश्च श्रीधनसम्पन्ना श्रीकण्ठस्वकुटुम्बिनी ।
श्रीमाता श्रीफली श्रीला श्रीवृक्षा श्रीपतीडिता ॥ ९८ ॥

श्रीसंज्ञायुतताम्बूला श्रीमती श्रीधराश्रया ।
श्रीबेरबद्धमालाढ्या श्रीफला श्रीशिवाङ्गना ॥ ९९ ॥

श्रुतिः श्रुतिपदन्यस्ता श्रुतिसंस्तुतवैभवा ।
श्रूयमाणचतुर्वेदा श्रेणिहंसनटाङ्घ्रिका ॥ १०० ॥

श्रेयसी श्रेष्ठिधनदा श्रोणानक्षत्रदेवता ।
श्रोणिपूज्या श्रोत्रकान्ता श्रोत्रे श्रीचक्रभूषिता ॥ १०१ ॥

श्रौषड्रूपा श्रौतस्मार्तविहिता श्रौतकामिनी ।
शम्बरारातिसम्पूज्या शङ्करी शम्भुमोहिनी ॥ १०२ ॥

षष्ठी षडाननप्रीता षट्कर्मनिरतस्तुता ।
षट्शास्त्रपारसन्दर्शा षष्ठस्वरविभूषिता ॥ १०३ ॥

षट्कालपूजानिरता षण्ढत्वपरिहारिणी ।
षड्रसप्रीतरसना षड्ग्रन्थिविनिभेदिनी ॥ १०४ ॥

षडभिज्ञमतध्वंसी षड्जसंवादिवाहिता ।
षट्त्रिंशत्तत्त्वसम्भूता षण्णवत्युपशोभिता ॥ १०५ ॥

षण्णवतितत्त्वनित्या षडङ्गश्रुतिपारदृक् ।
षाण्डदेहार्धभागस्था षाड्गुण्यपरिपूरिता ॥ १०६ ॥

षोडशाक्षरमन्त्रार्था षोडशस्वरमातृका ।
षोढाविभक्तषोढार्णा षोढान्यासपरायणा ॥ १०७ ॥

सकला सच्चिदानन्दा साध्वी सारस्वतप्रदा ।
सायुज्यपदवीदात्री तथा सिंहासनेश्वरी ॥ १०८ ॥

सिनीवाली सिन्धुसीमा सीता सीमन्तिनीसुखा ।
सुनन्दा सूक्ष्मदर्शाङ्गी सृणिपाशविधारिणी ॥ १०९ ॥

सृष्टिस्थितिसंहारतिरोधानानुग्रहात्मिका ।
सेव्या सेवकसंरक्षा सैंहिकेयग्रहार्चिता ॥ ११० ॥

सोऽहम्भावैकसुलभा सोमसूर्याग्निमण्डना ।
सौःकाररूपा सौभाग्यवर्धिनी संविदाकृतिः ॥ १११ ॥

संस्कृता संहिता सङ्घा सहस्रारनटाङ्गना ।
हकारद्वयसन्दिग्धमध्यकूटमनुप्रभा ॥ ११२ ॥

हयग्रीवमुखाराध्या हरिर्हरपतिव्रता ।
हादिविद्या हास्यभस्मीकृतत्रिपुरसुन्दरी ॥ ११३ ॥

हाटकश्रीसभानाथा हिङ्कारमन्त्रचिन्मयी ।
हिरण्मयपु(प)राकोशा हिमा हीरककङ्कणा ॥ ११४ ॥

ह्रीङ्कारत्रयसम्पूर्णा ह्लीङ्कारजपसौख्यदा ।
हुताशनमुखाराध्या हुङ्कारहतकिल्बिषा ॥ ११५ ॥

हूं पृच्छा(ष्टा)नेकविज्ञप्तिः हृदयाकारताण्डवा ।
हृद्ग्रन्थिभेदिका हृह्लृमन्त्रवर्णस्वरूपिणी ॥ ११६ ॥

हेमसभामध्यगता हेमा हैमवतीश्वरी ।
हैयङ्गवीनहृदया होरा हौङ्काररूपिणी ॥ ११७ ॥

हंसकान्ता हंसमन्त्रतत्त्वार्थादिमबोधिनी ।
हस्तपद्मालिङ्गिताम्रनाथाऽद्भुतशरीरिणी ॥ ११८ ॥

अनृतानृतसंवेद्या अपर्णा चार्भकाऽऽत्मजा ।
आदिभूसदनाकारजानुद्वयविराजिता ॥ ११९ ॥

आत्मविद्या चेक्षुचापविधात्रीन्दुकलाधरा ।
इन्द्राक्षीष्टार्थदा चेन्द्रा चेरम्मदसमप्रभा ॥ १२० ॥

ईकारचतुरोपेता चेशताण्डवसाक्षिणी ।
उमोग्रभैरवाकारा ऊर्ध्वरेतोव्रताङ्गना ॥ १२१ ॥

ऋषिस्तुता ऋतुमती ऋजुमार्गप्रदर्शिनी ।
ॠजुवादनसन्तुष्टा लृलॄवर्णमनुस्वना ॥ १२२ ॥

एधमानप्रभा चैला चैकान्ता चैकपाटला ।
एत्यक्षरद्वितीयाङ्ककादिविद्यास्वरूपिणी ॥ १२३ ॥

ऐन्द्रा चैश्वर्यदा चौजा ओङ्कारार्थप्रदर्शिनी ।
औषधायित साहस्रनाममन्त्रकदम्बका ॥ १२४ ॥

अम्बा चाम्भोजनिलया चांशभूतान्यदेवता ।
अर्हणाऽऽहवनीयाग्निमध्यगाऽहमितीरिता ॥ १२५ ॥

कल्याणी कत्रयाकारा काञ्चीपुरनिवासिनी ।
कात्यायनी कामकला कालमेघाभमूर्धजा ॥ १२६ ॥

कान्ता काम्या कामजाता कामाक्षी किङ्किणीयुता ।
कीनाशनायिका कुब्जकन्यका कुङ्कुमाकृतिः ॥ १२७ ॥

कुल्लुकासेतुसंयुक्ता कुरङ्गनयना कुला ।
कूलङ्कषकृपासिन्धुः कूर्मपीठोपरिस्थिता ॥ १२८ ॥

कृशाङ्गी कृत्तिवसना क्लीङ्कारी क्लीम्मनूदिता ।
केसरा केलिकासारा केतकीपुष्पभासुरा ॥ १२९ ॥

कैलासवासा कैवल्यपदसञ्चारयोगिनी ।
कोशाम्बा कोपरहिता कोमला कौस्तुभान्विता ॥ १३० ॥

कौशिकी कंसदृष्टाङ्गी कञ्चुकी कर्मसाक्षिणी ।
क्षमा क्षान्तिः क्षितीशार्च्या क्षीराब्धिकृतवासिनी ॥ १३१ ॥

क्षुरिकास्त्रा क्षेत्रसंस्था क्षौमाम्बरसुशुभ्रगा ।
खवासा खण्डिका खाङ्ककोटिकोटिसमप्रभा ॥ १३२ ॥

खिलर्क्सूक्तजपासक्ता खेटग्रहार्चितान्तरा ।
खण्डिता खण्डपरशुसमाश्लिष्टकलेबरा ॥ १३३ ॥

गव्य(वय) श‍ृङ्गाभिषिक्ताङ्गी गवाक्षी गव्यमज्जना ।
गणाधिपप्रसूर्गम्या गायत्री गानमालिका ॥ १३४ ॥

गार्हपत्याग्निसम्पूज्या गिरीशा गिरिजा च गीः ।
गीर्वाणीवीजनानन्दा गीतिशास्त्रानुबोधिनी ॥ १३५ ॥

गुग्गुलो(लू)पेतधूपाढ्या गुडान्नप्रीतमानसा ।
गूढकोशान्तराराध्या गूढशब्दविनोदिनी ॥ १३६ ॥

गृहस्थाश्रमसम्भाव्या गृहश्रेणीकृतोत्सवा ।
गृ ग्लृ शब्दसुविज्ञात्री गेयगानविगायिनी ॥ १३७ ॥

गैरिकाभरणप्रीता गोमाता गोपवन्दिता ।
गौरी गौरवत्रैपुण्ड्रा गङ्गा गन्धर्ववन्दिता ॥ १३८ ॥

गहना गह्वराकारदहरान्तःस्थिता घटा ।
घटिका घनसारादिनीराजनसमप्रभा ॥ १३९ ॥

घारिपूज्या घुसृणाभा घूर्णिताशेषसैनिका ।
घृघॄघ्लृ स्वरसम्पन्ना घोरसंसारनाशिनी ॥ १४० ॥

घोषा घौषाक्तखड्गास्त्रा घण्टामण्डलमण्डिता ।
ङकारा चतुरा चक्री चामुण्डा चारुवीक्षणा ॥ १४१ ॥

चिन्तामणिमनुध्येया चित्रा चित्रार्चिता चितिः ।
चिदानन्दा चित्रिणी चिच्चिन्त्या चिदम्बरेश्वरी ॥ १४२ ॥

चीनपट्टांशुकालेपकटिदेशसमन्विता ।
चुलुकीकृतवाराशिमुनिसेवितपादुका ॥ १४३ ॥

चुम्बितस्कन्दविघ्नेशपरमेशप्रियंवदा ।
चूलिका चूर्णिका चूर्णकुन्तला चेटिकावृता । १४४ ॥

चैत्री चैत्ररथारूढा चोलभूपालवन्दिता ।
चोरितानेकहृत्पद्मा चौक्षा चन्द्रकलाधरा ॥ १४५ ॥

चर्मकृष्णमृगाधिष्ठा छत्रचामरसेविता ।
छान्दोग्योपनिषद्गीता छादिताण्डस्वशाम्बरी ॥ १४६ ॥

छान्दसानां स्वयंव्यक्ता छायामार्ताण्डसेविता ।
छायापुत्रसमाराध्या छिन्नमस्ता वरप्रदा ॥ १४७ ॥

जयदा जगतीकन्दा जटाधरधृता जया ।
जाह्नवी जातवेदाख्या जापकेष्टहितप्रदा ॥ १४८ ॥

जालन्धरासनासीना जिगीषा जितसर्वभूः ।
जिष्णुर्जिह्वाग्रनिलया जीवनी जीवकेष्टदा ॥ १४९ ॥

जुगुप्साढ्या जूतिर्जू(जू)र्णा जृम्भकासुरसूदिनी ।
जैत्री जैवातृकोत्तंसा जोटिं(षं)गा जोषदायिनी ॥ १५० ॥

झञ्झानिलमहावेगा झषा झर्झरघोषिणी ।
झिण्टीसुमपरप्रेम्णा( प्रीता) झिल्लिकाकेलिलालिता ॥ १५१ ॥

टङ्कहस्ता टङ्कितज्या टिट्टरीवाद्यसुप्रिया ।
टिट्टिभासनहृत्संस्था ठवर्गचतुरानना ॥ १५२ ॥

डमड्डमरुवाद्यूर्ध्वा णकाराक्षररूपिणी ।
तत्त्वज्ञा तरुणी सेव्या तप्तजाम्बूनदप्रभा ॥ १५३ ॥

तत्त्वपुस्तोल्लसत्पाणिः तपनोडुपलोचना ।
तार्तीयभूपुरात्मस्वपादुका तापसेडिता ॥ १५४ ॥

तिलकायितसर्वेशनिटिलेक्षणशोभना ।
तिथिस्तिल्लवनान्तःस्था तीक्ष्णा तीर्थान्तलिङ्गयुक् ॥ १५५ ॥

तुलसी तुरगारूढा तूलिनी तूर्यवादिनी ।
तृप्ता तृणीकृतारातिसेनासङ्घमहाभटा ॥ १५६ ॥

तेजिनीवनमायूरी तैलाद्यैरभिषेचिता ।
तोरणाङ्कितनक्षत्रा तोटकीवृत्तसन्नुता ॥ १५७ ॥

तौणीरपुष्पविशिखा तौर्यत्रिकसमन्विता ।
तन्त्रिणी तर्कशास्त्रज्ञा तर्कवार्ताविदूरगा ॥ १५८ ॥

तर्जन्यङ्गुष्ठसंलग्नमुद्राञ्चितकराब्जिका ।
थकारिणी थां थीं थों थैं कृतलास्यसमर्थका ॥ १५९ ॥

दशाश्वरथसंरूढा दक्षिणामूर्तिसंयुगा ।
दशबाहुप्रिया दह्रा दशाशाशासनेडिता ॥ १६० ॥

दारका दारुकारण्यवासिनी दिग्विलासिनी ।
दीक्षिता दीक्षिताराध्या दीनसन्तापनाशिनी ॥ १६१ ॥

दीपाग्रमङ्गला दीप्ता दीव्यद्ब्रह्माण्डमेखला ।
दुरत्यया दुराराध्या दुर्गा दुःखनिवारिणी ॥ १६२ ॥

दूर्वासतापसाराध्या दूती दूर्वाप्रियप्रसूः ।
दृष्टान्तरहिता देवमाता दैत्यविभञ्जिनी ॥ १६३ ॥

दैविकागारयन्त्रस्था दोर्द्वन्द्वातीतमानसा ।
दौर्भाग्यनाशिनी दौती दौवारिकनिधिद्वयी ॥ १६४ ॥

दण्डिनीमन्त्रिणीमुख्या दहराकामध्यगा ।
दर्भारण्यकृतावासा दह्रविद्याविलासिनी ॥ १६५ ॥

धन्वन्तरीड्या धनदा धारासाहस्रसेचना ।
धेनुमुद्रा धेनुपूज्या धैर्या धौम्यनुतिप्रिया ॥ १६६ ॥

नमिता नगरावासा नटी नलिनपादुका ।
नकुली नाभिनालाग्रा नाभावष्टदलाब्जिनी ॥ १६७ ॥

नारिकेलामृतप्रीता नारीसम्मोहनाकृतिः ।
निगमाश्वरथारूढा नीललोहितनायिका ॥ १६८ ॥

नीलोत्पलप्रिया नीला नीलाम्बा नीपवाटिका ।
नुतकल्याणवरदा नूतना नृपपूजिता ॥ १६९ ॥

नृहरिस्तुतहृत्पूर्णा नृत्तेशी नृत्तसाक्षिणी ।
नैगमज्ञानसंसेव्या नैगमज्ञानदुर्लभा ॥ १७० ॥

नौकारूढेश वामोरुवीक्षितस्थिरसुन्दरी ।
नन्दिविद्या नन्दिकेशविनुता नन्दनानना ॥ १७१ ॥

नन्दिनी नन्दजा नम्या नन्दिताशेषभूपुरा ।
नर्मदा परमाद्वैतभाविता परिपन्थिनी ॥ १७२ ॥

परा परीतदिव्यौघा परशम्भुपुरन्ध्रिका ।
पथ्या परब्रह्मपत्नी पतञ्जलिसुपूजिता ॥ १७३ ॥

पद्माक्षी पद्मिनी पद्मा परमा पद्मगन्धिनी ।
पयस्विनी परेशाना पद्मनाभसहोदरी ॥ १७४ ॥

परार्धा परमैश्वर्यकारणा परमेश्वरी ।
पातञ्जलाख्यकल्पोक्तशिवावरणसंयुता ॥ १७५ ॥

पाशकोदण्डसुमभृत् पारिपार्श्वकसन्नुता ।
पिञ्छा(ञ्जा)विलेपसुमुखा पितृतुल्या पिनाकिनी ॥ १७६ ॥

पीतचन्दनसौगन्धा पीताम्बरसहोद्भवा ।
पुण्डरीकपुरीमध्यवर्तिनी पुष्टिवर्धिनी ॥ १७७ ॥

पूरयन्ती पूर्यमाणा पूर्णाभा पूर्णिमान्तरा ।
पृच्छामात्रातिशुभदा पृथ्वीमण्डलशासिनी ॥ १७८ ॥

पृतना पेशला पेरुमण्डला पैत्ररक्षकी ।
पौषी पौण्ड्रेक्षुकोदण्डा पञ्चपञ्चाक्षरी मनुः ॥ १७९ ॥

पञ्चमीतिथिसम्भाव्या पञ्चकोशान्तरस्थिता ।
फणाधिपसमाराध्या फणामणिविभूषिता ॥ १८० ॥

बकपुष्पकृतोत्तंसा बगला बलिनी बला ।
बालार्कमण्डलाभासा बाला बालविनोदिनी ॥ १८१ ॥

बिन्दुचक्रशिवाङ्कस्था बिल्वभूषितमूर्धजा ।
बीजापूरफलासक्ता बीभत्सावहदृक्त्रयी ॥ १८२ ॥

बुभुक्षावर्जिता बुद्धिसाक्षिणी बुधवर्षका ।
बृहती बृहदारण्यनुता वृहस्पतीडिता ॥ १८३ ॥

बेराख्या बैन्दवाकार वैरिञ्चसुषिरान्तरा ।
बोद्ध्री बोधायना बौद्धदर्शना बन्धमोचनी ॥ १८४ ॥

भट्टारिका भद्रकाली भारतीभा भिषग्वरा ।
भित्तिका भिन्नदैत्याङ्गा भिक्षाटनसहानुगा ॥ १८५ ॥

भीषणा भीतिरहिता भुवनत्रयशङ्करा ।
भूतघ्नी भूतदमनी भूतेशालिङ्गनोत्सुका ॥ १८६ ॥

भूतिभूषितसर्वाङ्गी भृग्वङ्गिरमुनिप्रिया ।
भृङ्गिनाट्यविनोदज्ञा भैरवप्रीतिदायिनी ॥ १८७ ॥

भोगिनी भोगशमनी भोगमोक्षप्रदायिनी ।
भौमपूज्या भण्डहन्त्री भग्नदक्षक्रतुप्रिया ॥ १८८ ॥

मकारपञ्चमी मह्या मदनी मकरध्वजा ।
मत्स्याक्षी मधुरावासा मन्वश्रहृदयाश्रया ॥ १८९ ॥

मार्ताण्डविनुता माणिभद्रेड्या माधवार्चिता ।
माया मारप्रिया मारसखीड्या माधुरीमनाः ॥ १९० ॥

माहेश्वरी माहिषघ्नी मिथ्यावादप्रणाशिनी ।
मीनाक्षी मीनसंसृष्टा मीमांसाशास्त्रलोचना ॥ १९१ ॥

मुग्धाङ्गी मुनिवृन्दार्च्या मुक्तिदा मूलविग्रहा ।
मूषिकारूढजननी मूढभक्तिमदर्चिता ॥ १९२ ॥

मृत्युञ्जयसती मृग्या मृगालेपनलोलुपा ।
मेधाप्रदा मेखलाढ्या मेघवाहनसेविता ॥ १९३ ॥

मेनात्मजा मैथिलीशकृतार्चनपदाम्बुजा ।
मैत्री मैनाकभगिनी मोहजालप्रणाशिनी ॥ १९४ ॥

मोदप्रदा मौलिगेन्दुकलाधरकिरीटभाक् ।
मौहूर्तलग्नवरदा मञ्जीरा मञ्जुभाषिणी ॥ १९५ ॥

मर्मज्ञात्री महादेवी यमुना यज्ञसम्भवा ।
यातनारहिता याना यामिनीपूजकेष्टदा ॥ १९६ ॥

युक्ता यूपा यूथिकार्च्या योगा योगेशयोगदा ।
(यक्षराजसखान्तरा)
रथिनी रजनी रत्नगर्भा रक्षितभूरुहा ॥ १९७ ॥

रमा रसक्रिया रश्मिमालासन्नुतवैभवा ।
रक्ता रसा रती रथ्या रणन्मञ्जीरनूपुरा ॥ १९८ ॥

रक्षा रविध्वजाराध्या रमणी रविलोचना ।
रसज्ञा रसिका रक्तदन्ता रक्षणलम्पटा ॥ १९९ ॥

रक्षोघ्नजपसन्तुष्टा रक्ताङ्गापाङ्गलोचना ।
रत्नद्वीपवनान्तःस्था रजनीशकलाधरा ॥ २०० ॥

रत्नप्राकारनिलया रणमध्या रमार्थदा ।
रजनीमुखसम्पूज्या रत्नसानुस्थिता रयिः ॥ २०१ ॥

॥ इति श्रीयोगनायिका अथवा श्रीराजराजेश्वरी सहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Sri Yoganayika or Raja Rajeshvari:

1000 Names of Sri Yoganayika or Rajarajeshwari | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Yoganayika or Rajarajeshwari | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top