Templesinindiainfo

Best Spiritual Website

Atharvashira Upanishad Lyrics in English

Atharvashira Upanishad in English:

॥ atharvashiropanishat shivaatharvasheersham cha ॥

atharvavedeeya shaiva upanishat ॥

atharvashirasaamarthamanarthaprochavaachakam ।
sarvaadhaaramanaadhaaram svamaatratraipadaaksharam ॥

om bhadram karnebhih’ shri’nuyaama devaa
bhadram pashyemaakshabhiryajatraah’ ।
sthirairangaistusht’uvaamsastanoobhi-
rvyashema devahitam yadaayuh’ ॥

svasti na indro vree’ddhashravaah’
svasti nah’ pooshaa vishvavedaah’ ।
svasti nastaarkshyo arisht’anemih’
svasti no bri’haspatirdadhaatu ॥

om shaantih’ shaantih’ shaantih’ ॥

om devaa ha vai svargam lokamaayamste rudramapri’chchhanko
bhavaaniti । so’braveedahamekah’ prathamamaasam vartaami cha
bhavishyaami cha naanyah’ kashchinmatto vyatirikta iti ।
so’ntaraadantaram praavishat dishashchaantaram praavishat
so’ham nityaanityo’ham vyaktaavyakto brahmaabrahmaaham praanchah’
pratyancho’ham dakshinaancha udanchoham
adhashchordhvam chaaham dishashcha pratidishashchaaham
pumaanapumaan striyashchaaham gaayatryaham saavitryaham
trisht’ubjagatyanusht’up chaaham chhando’ham gaarhapatyo
dakshinaagniraahavaneeyo’ham satyo’ham gauraham
gauryahamri’gaham yajuraham saamaahamatharvaangiraso’ham
jyesht’ho’ham shresht’ho’ham varisht’ho’hamaapo’ham tejo’ham
guhyohamaranyo’hamaksharamaham ksharamaham pushkaramaham
pavitramahamugram cha madhyam cha bahishcha
purastaajjyotirityahameva sarvebhyo maameva sa sarvah’ samaam yo
maam veda sa sarvaandevaanveda sarvaamshcha vedaansaangaanapi
brahma braahmanaishcha gaam gobhirbraahmaanaanbraahmanena
havirhavishaa aayuraayushaa satyena satyam dharmena dharmam
tarpayaami svena tejasaa ।
tato ha vai te devaa rudramapri’chchhan te devaa rudramapashyan ।
te devaa rudramadhyaayan tato devaa oordhvabaahavo rudram stuvanti ॥ 1 ॥

om yo vai rudrah’ sa bhagavaanyashcha brahmaa tasmai vai namonamah’ ॥ 1 ॥

yo vai rudrah’ sa bhagavaan yashcha vishnustasmai vai namonamah’ ॥ 2 ॥

yo vai rudrah’ sa bhagavaanyashcha skandastasmai vai namonamah’ ॥ 3 ॥

yo vai rudrah’ sa bhagavaanyashchendrastasmai vai namonamah’ ॥ 4 ॥

yo vai rudrah’ sa bhagavaanyashchaagnistasmai vai namonamah’ ॥ 5 ॥

yo vai rudrah’ sa bhagavaanyashcha vaayustasmai vai namonamah’ ॥ 6 ॥

yo vai rudrah’ sa bhagavaanyashcha sooryastasmai vai namonamah’ ॥ 7 ॥

yo vai rudrah’ sa bhagavaanyashcha somastasmai vai namonamah’ ॥ 8 ॥

yo vai rudrah’ sa bhagavaanye chaasht’au grahaastasmai vai namonamah’ ॥ 9 ॥

yo vai rudrah’ sa bhagavaanye chaasht’au pratigrahaastasmai vai namonamah’ ॥ 10 ॥

yo vai rudrah’ sa bhagavaanyachcha bhoostasmai vai namonamah’ ॥ 11 ॥

yo vai rudrah’ sa bhagavaanyachcha bhuvastasmai vai namonamah’ ॥ 12 ॥

yo vai rudrah’ sa bhagavaanyachcha svastasmai vai namonamah’ ॥ 13 ॥

yo vai rudrah’ sa bhagavaanyachcha mahastasmai vai namonamah’ ॥ 14 ॥

yo vai rudrah’ sa bhagavaanyaa cha pri’thivee tasmai vai namonamah’ ॥ 15 ॥

yo vai rudrah’ sa bhagavaanyachchaantariksham tasmai vai namonamah’ ॥ 16 ॥

yo vai rudrah’ sa bhagavaanyaa cha dyaustasmai vai namonamah’ ॥ 17 ॥

yo vai rudrah’ sa bhagavaanyaashchaapastasmai vai namonamah’ ॥ 18 ॥

yo vai rudrah’ sa bhagavaanyachcha tejastasmai vai namonamah’ ॥ 19 ॥

yo vai rudrah’ sa bhagavaanyashcha kaalastasmai vai namonamah’ ॥ 20 ॥

yo vai rudrah’ sa bhagavaanyashcha yamastasmai vai namonamah’ ॥ 21 ॥

yo vai rudrah’ sa bhagavaanyashcha mri’tyustasmai vai namonamah’ ॥ 22 ॥

yo vai rudrah’ sa bhagavaanyachchaamri’tam tasmai vai namonamah’ ॥ 23 ॥

yo vai rudrah’ sa bhagavaanyachchaakaasham tasmai vai namonamah’ ॥ 24 ॥

yo vai rudrah’ sa bhagavaanyachcha vishvam tasmai vai namonamah’ ॥ 25 ॥

yo vai rudrah’ sa bhagavaanyaachcha sthoolam tasmai vai namonamah’ ॥ 26 ॥

yo vai rudrah’ sa bhagavaanyachcha sookshmam tasmai vai namonamah’ ॥ 27 ॥

yo vai rudrah’ sa bhagavaanyachcha shuklam tasmai namonamah’ ॥ 28 ॥

yo vai rudrah’ sa bhagavaanyachcha kri’shnam tasmai vai namonamah’ ॥ 29 ॥

yo vai rudrah’ sa bhagavaanyachcha kri’tsnam tasmai vai namonamah’ ॥ 30 ॥

yo vai rudrah’ sa bhagavaanyachcha satyam tasmai vai namonamah’ ॥ 31 ॥

yo vai rudrah’ sa bhagavaanyachcha sarvam tasmai vai namonamah’ ॥ 32 ॥ ॥ 2 ॥

bhooste aadirmadhyam bhuvah’ svaste sheersham vishvaroopo’si brahmaikastvam dvidhaa
tridhaa vri’ddhistam shaantistvam pusht’istvam hutamahutam dattamadattam
sarvamasarvam vishvamavishvam kri’tamakri’tam paramaparam paraayanam cha tvam ।
apaama somamamri’taa abhoomaaganma jyotiravidaama devaan ।
kim noonamasmaankri’navadaraatih’ kimu dhoortiramri’tam maartyasya ।
somasooryapurastaat sookshmah’ purushah’ ।
sarvam jagaddhitam vaa etadaksharam praajaapatyam sookshmam
saumyam purusham graahyamagraahyena bhaavam bhaavena saumyam
saumyena sookshmam sookshmena vaayavyam vaayavyena grasati svena
tejasaa tasmaadupasamhartre mahaagraasaaya vai namo namah’ ।
hri’disthaa devataah’ sarvaa hri’di praanaah’ pratisht’hitaah’ ।
hri’di tvamasi yo nityam tisro maatraah’ parastu sah’ । tasyottaratah’ shiro
dakshinatah’ paadau ya uttaratah’ sa onkaarah’ ya onkaarah’ sa pranavah’
yah’ pranavah’ sa sarvavyaapee yah’ sarvavyaapee so’nantah’
yo’nantastattaaram yattaaram tatsookshmam tachchhuklam
yachchhuklam tadvaidyutam yadvaidyutam tatparam brahma yatparam
brahma sa ekah’ ya ekah’ sa rudrah’ ya rudrah’ yo rudrah’ sa eeshaanah’ ya
eeshaanah’ sa bhagavaan maheshvarah’ ॥ 3 ॥

atha kasmaaduchyata onkaaro yasmaaduchchaaryamaana eva
praanaanoordhvamutkraamayati tasmaaduchyate onkaarah’ ।
atha kasmaaduchyate pranavah’ yasmaaduchchaaryamaana eva
ri’gyajuh’saamaatharvaangirasam brahma braahmanebhyah’ pranaamayati
naamayati cha tasmaaduchyate pranavah’ ।
atha kasmaaduchyate sarvavyaapee yasmaaduchchaaryamaana eva
sarvaamlokaanvyaapnoti sneho yathaa palalapind’amiva
shaantaroopamotaprotamanupraapto vyatishaktashcha tasmaaduchyate sarvavyaapee ।
atha kasmaaduchyate’nanto yasmaaduchchaaryamaana eva
tiryagoordhvamadhastaachchaasyaanto nopalabhyate tasmaaduchyate’nantah’ ।
atha kasmaaduchyate taaram yasmaaduchchaaramaana eva
garbhajanmavyaadhijaraamaranasamsaaramahaabhayaattaarayati traayate
cha tasmaaduchyate taaram ।
atha kasmaaduchyate shuklam yasmaaduchchaaryamaana eva klandate
klaamayati cha tasmaaduchyate shuklam ।
atha kasmaaduchyate sookshmam yasmaaduchchaaryamaana eva sookshmo bhootvaa
shareeraanyadhitisht’hati sarvaani chaangaanyamimri’shati tasmaaduchyate sookshmam ।
atha kasmaaduchyate vaidyutam yasmaaduchchaaryamaana eva vyakte
mahati tamasi dyotayati tasmaaduchyate vaidyutam ।
atha kasmaaduchyate param brahma yasmaatparamaparam paraayanam cha
bri’hadbri’hatyaa bri’mhayati tasmaaduchyate param brahma ।
atha kasmaaduchyate ekah’ yah’ sarvaanpraanaansambhakshya
sambhakshanenaajah’ samsri’jati visri’jati teerthameke vrajanti
teerthameke dakshinaah’ pratyancha udanchah’
praancho’bhivrajantyeke teshaam sarveshaamiha sadgatih’ ।
saakam sa eko bhootashcharati prajaanaam tasmaaduchyata ekah’ ।
atha kasmaaduchyate rudrah’ yasmaadri’shibhirnaanyairbhaktairdrutamasya
roopamupalabhyate tasmaaduchyate rudrah’ ।
atha kasmaaduchyate eeshaanah’ yah’ sarvaandevaaneeshate
eeshaaneebhirjananeebhishcha paramashaktibhih’ ।
amitvaa shoora no numo dugdhaa iva dhenavah’ । eeshaanamasya jagatah’
svardri’shameeshaanamindra tasthisha iti tasmaaduchyate eeshaanah’ ।
atha kasmaaduchyate bhagavaanmaheshvarah’ yasmaadbhaktaa jnyaanena
bhajantyanugri’hnaati cha vaacham samsri’jati visri’jati cha
sarvaanbhaavaanparityajyaatmajnyaanena yogeshvairyena mahati maheeyate
tasmaaduchyate bhagavaanmaheshvarah’ । tadetadrudracharitam ॥ 4 ॥

eko ha devah’ pradisho nu sarvaah’ poorvo ha jaatah’ sa u garbhe antah’ ।
sa eva jaatah’ janishyamaanah’ pratyangjanaastisht’hati sarvatomukhah’ ।
eko rudro na dviteeyaaya tasmai ya imaamllokaaneeshata eeshaneebhih’ ।
pratyangjanaastisht’hati sanchukochaantakaale samsri’jya vishvaa
bhuvanaani goptaa ।
yo yonim yonimadhitisht’hatityeko yenedam sarvam vicharati sarvam ।
tameeshaanam purusham devameed’yam nichaayyemaam shaantimatyantameti ।
kshamaam hitvaa hetujaalaasya moolam buddhyaa sanchitam sthaapayitvaa tu rudre ।
rudramekatvamaahuh’ shaashvatam vai puraanamishamoorjena
pashavo’nunaamayantam mri’tyupaashaan ।
tadetenaatmannetenaardhachaturthena maatrena shaantim samsri’janti
pashupaashavimokshanam ।
yaa saa prathamaa maatraa brahmadevatyaa raktaa varnena yastaam
dhyaayate nityam sa gachchhetbrahmapadam ।
yaa saa dviteeyaa maatraa vishnudevatyaa kri’shnaa varnena
yastaam dhyaayate nityam sa gachchhedvaishnavam padam । yaa saa
tri’teeyaa maatraa eeshaanadevatyaa kapilaa varnena yastaam
dhyaayate nityam sa gachchhedaishaanam padam ।
yaa saardhachaturthee maatraa sarvadevatyaa’vyakteebhootaa kham
vicharati shuddhaa sphat’ikasannibhaa varnena yastaam dhyaayate
nityam sa gachchhetpadamanaamayam ।
tadetadupaaseeta munayo vaagvadanti na tasya grahanamayam panthaa
vihita uttarena yena devaa yaanti yena pitaro yena ri’shayah’
paramaparam paraayanam cheti ।
vaalaagramaatram hri’dayasya madhye vishvam devam jaataroopam varenyam ।
tamaatmastham yenu pashyanti dheeraasteshaam shaantirbhavati netareshaam ।
yasminkrodham yaam cha tri’shnaam kshamaam chaakshamaam hitvaa
hetujaalasya moolam ।
buddhyaa sanchitam sthaapayitvaa tu rudre rudramekatvamaahuh’ ।
rudro hi shaashvatena vai puraaneneshamoorjena tapasaa niyantaa ।
agniriti bhasma vaayuriti bhasma jalamiti bhasma sthalamiti bhasma
vyometi bhasma sarvamha vaa idam bhasma mana etaani
chakshoomshi yasmaadvratamidam paashupatam yadbhasma naangaani
samspri’shettasmaadbrahma tadetatpaashupatam pashupaasha vimokshanaaya ॥ 5 ॥

yo’gnau rudro yo’psvantarya oshadheerveerudha aavivesha । ya imaa
vishvaa bhuvanaani chaklri’pe tasmai rudraaya namo’stvagnaye ।
yo rudro’gnau yo rudro’psvantaryo oshadheerveerudha aavivesha ।
yo rudra imaa vishvaa bhuvanaani chaklri’pe tasmai rudraaya namonamah’ ।
yo rudro’psu yo rudra oshadheeshu yo rudro vanaspatishu । yena
rudrena jagadoordhvandhaaritam pri’thivee dvidhaa tridhaa dhartaa
dhaaritaa naagaa ye’ntarikshe tasmai rudraaya vai namonamah’ ।
moordhaanamasya samsevyaapyatharvaa hri’dayam cha yat ।
mastishkaadoordhvam prerayatyavamaano’dhisheershatah’ ।
tadvaa atharvanah’ shiro devakoshah’ samujjhitah’ ।
tatpraano’bhirakshati shiro’ntamatho manah’ ।
na cha divo devajanena guptaa na chaantarikshaani na cha bhooma imaah’ ।
yasminnidam sarvamotaprotam tasmaadanyanna param kinchanaasti ।
na tasmaatpoorvam na param tadasti na bhootam nota bhavyam yadaaseet ।
sahasrapaadekamoordhnaa vyaaptam sa evedamaavareevarti bhootam ।
aksharaatsanjaayate kaalah’ kaalaadvyaapaka uchyate ।
vyaapako hi bhagavaanrudro bhogaayamano yadaa shete rudrastadaa samhaaryate prajaah’ ।
uchchhvaasite tamo bhavati tamasa aapo’psvangulyaa mathite
mathitam shishire shishiram mathyamaanam phenam bhavati phenaadand’am
bhavatyand’aadbrahmaa bhavati brahmano vaayuh’ vaayoronkaarah’
omkaaraatsaavitree saavitryaa gaayatree gaayatryaa lokaa bhavanti ।
archayanti tapah’ satyam madhu ksharanti yadbhuvam ।
etaddhi paramam tapah’ ।
aapo’jyotee raso’mri’tam brahma bhoorbhuvah’ svaro nama iti ॥ 6 ॥

ya idamatharvashiro braahmano’dheete ashrotriyah’ shrotriyo bhavati
anupaneeta upaneeto bhavati so’gnipooto bhavati sa vaayupooto
bhavati sa sooryapooto bhavati sa sarverdevairjnyaato bhavati sa
sarvairvedairanudhyaato bhavati sa sarveshu teertheshu snaato
bhavati tena sarvaih’ kratubhirisht’am bhavati gaayatryaah’
shasht’isahasraani japtaani bhavanti itihaasapuraanaanaam
rudraanaam shatasahasraani japtaani bhavanti ।
pranavaanaamayutam japtam bhavati । sa chakshushah’ panktim punaati ।
aa saptamaatpurushayugaanpunaateetyaaha bhagavaanatharvashirah’
sakri’jjaptvaiva shuchih’ sa pootah’ karmanyo bhavati ।
dviteeyam japtvaa ganaadhipatyamavaapnoti ।
tri’teeyam japtvaivamevaanupravishatyom satyamom satyamom satyam ॥ 7 ॥

om bhadram karnebhiriti shaantih’ ॥

॥ ityatharvashiropanishatsamaaptaa ॥

Also Read:

Atharvashira Upanishad Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Atharvashira Upanishad Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top