Templesinindiainfo

Best Spiritual Website

Gayatri Gita Lyrics in Hindi

Gayatri Geetaa in Hindi:

॥ गायत्री गीता ॥
ओमित्येव सुनामधेयमनघं विश्वात्मनो ब्रह्मणः
सर्वेष्वेव हि तस्य नामसु वसोरेतत्प्रधानं मतम् ॥
यं वेदा निगदन्ति न्यायनिरतं श्रीसच्चिदानन्दकं
लोकेशं समदर्शिनं नियमनं चाकारहीनं प्रभुम् ॥ १ ॥

भूर्वै प्राण इति ब्रुवन्ति मुनयो वेदान्तपारं गताः
प्राणः सर्वविचेतनेषु प्रसृतः सामान्यरूपेण च ।
एतेनैव विसिद्ध्यते हि सकलं नूनं समानं जगत् ।
द्रष्टव्यः सकलेषु जन्तुषु जनैर्नित्यं ह्यसुश्चात्मवत् ॥ २ ॥

भुवर्नाशो लोके सकलविपदां वै निगदितः
कृतं कार्यं कर्तव्यमिति मनसा चास्य करणं ।
फलाशां मर्त्या ये विदधति न वै कर्मनिरताः
लभन्ते नित्यं ते जगति हि प्रसादं सुमनसाम् ॥ ३ ॥

स्वरेषो वै शब्दो निगदति मनःस्थैर्यकरणं
तथा सौख्यं स्वास्थ्यं ह्युपदिशति चित्तस्य चलतः ।
निमग्नत्वं सत्यव्रतसरसि चाचक्षति उत ।
त्रिधां शान्तिं ह्येतां भुवि च लभते संयमरतः ॥ ४ ॥

ततो वै निष्पत्तिः स भुवि मतिमान् पण्डितवरः
विजानन् गुह्यं यो मरणजीवनयोस्तदखिलम् ।
अनन्ते संसारे विचरति भयासक्तिरहित-
स्तथा निर्माणं वै निजगतिविधीनां प्रकुरुते ॥ ५ ॥

सवितुस्तु पदं वितनोति ध्रुवं
मनुजो बलवान् सवितेव भवेत् ।
विषया अनुभूतिपरिस्थितय-
स्तु सदात्मन एव गणेदिति सः ॥ ६ ॥

वरेण्यञ्चैतद्वै प्रकटयति श्रेष्ठत्वमनिशं
सदा पश्येच्छ्रेष्ठं मननपि श्रेष्ठस्य विदधेत् ।
तथा लोके श्रेष्ठं सरलमनसा कर्म च भजेत्
तदित्थं श्रेष्ठत्वं व्रजति मनुजः शोभितगुणैः ॥ ७ ॥

भर्गो व्याहरते पदं हि नितरां लोकः सुलोको भवेत्
पापे पाप-विनाशने त्वविरतं दत्तावधानो वसेत् ।
दृष्ट्वा दुष्कृतिदुर्विपाक-निचयं तेभ्यो जुगुप्सेद्धि च
तन्नाशाय विधीयतां च सततं सङ्घर्षमेभिः सह ॥ ८ ॥

देवस्येति तु व्याकरोत्यमरतां मर्त्योऽपि सम्प्राप्यते
देवानामिव शुद्धदृष्टिकरणात् सेवोपचाराद् भुवि ।
निःस्वार्थं परमार्थ-कर्मकरणात् दीनाय दानात्तथा
बाह्याभ्यन्तरमस्य देवभुवनं संसृज्यते चैव हि ॥ ९ ॥

धीमहि सर्वविधं शुचिमेव
शक्तिचय वयमितुपदिष्टाः ।
नो मनुजो लभते सुखशान्ति-
मनेन विनेति वदन्ति हि वेदाः ॥ १० ॥

धियो मत्योन्मथ्यागमनिगममन्त्रान् सुमतिमान्
विजानीयात्तत्त्वं विमलनवनीतं परमिव ।
यतोऽस्मिन् लोके वै संशयगत-विचार-स्थलशते
मतिः शुद्धैवाच्छा प्रकटयति सत्यं सुमनसे ॥ ११ ॥

योनो वास्ति तु शक्तिसाधनचयो न्यूनाधिकश्चाथवा
भागं न्यूनतमं हि तस्य विदधेमात्मप्रसादाय च ।
यत्पश्चादवशिष्टभागमखिलं त्यक्त्वा फलाशं हृदि
तद्धीनेष्वभिलाषवत्सु वितरेद् ये शक्तिहीनाः स्वयम् ॥ १२ ॥

प्रचोदयात् स्वं त्वितरांश्च मानवान्
नरः प्रयाणाय च सत्यवर्त्मनि ।
कृतं हि कर्माखिलमित्थमङ्गिना
वदन्ति धर्मं इति हि विपश्चितः ॥ १३ ॥

गायत्री-गीतां ह्येतां यो नरो वेत्ति तत्त्वतः ।
स मुक्त्वा सर्वदुःखेभ्यः सदानन्दे निमज्जति ॥ १४ ॥

Also Read:

Gayatri Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Gayatri Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top