Templesinindiainfo

Best Spiritual Website

Meenakshi Stotram 2 Lyrics in Sanskrit

Shri Minakshi Stotram 2 in Sanskrit:

॥ श्रीमीनाक्षीस्तोत्रम् २ ॥
गौरीं काञ्चनपद्मिनीतटगृहां श्रीसुन्दरेशप्रियां
नीपारण्यसुवर्णकन्दुकपरिक्रीडाविलोलामिमाम् ।
श्रीमत्पाण्ड्यकुलाचलाग्रविलसद्रत्नप्रदीपायितां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ १ ॥

गौरीं वेदकदम्बकाननशुकीं शास्त्राटवीकेकिनीं
वेदान्ताखिलधर्महेमनलिनीहंसीं शिवां शाम्भवीम् ।
ओङ्कारम्बुजनीलमत्तमधुपां मन्त्राम्रशाखाम्बिकां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ २ ॥

गौरीं नूपुरशोभिताङ्घ्रिकमलां तूणोल्लसज्जङ्घिकां
रत्नादर्शसमानजानुयुगलां रम्भानिभोरूद्वयाम् ।
काञ्चीबद्धमनोज्ञपीनजघनामावर्तनाभीहृदां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ३ ॥

गौरीं व्योमसमानमध्यमयुतामुत्तुङ्गवक्षोरुहां
वीणामञ्जुलशारीकान्वितकरां शङ्खाभकण्ठोज्ज्वलाम् ।
राकाचन्द्रसमानचारुवदनां रोलम्वनीलालकां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ४ ॥

गौरीं मञ्जुलमीननेत्रयुगलां कोदण्डसुभ्रूलतां
बिम्बोष्ठीं स्मितकुन्ददन्तरुचिरां चाम्पेयनासोज्ज्वलाम् ।
अर्धेन्दुप्रतिबिम्बफालरुचिरामादर्शगण्डस्थलां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ५ ॥

गौरीं कुङ्कुमपङ्कलेपितलसद्वक्षोजकुम्भोज्ज्वलां
कस्तूरीतिलकालकां मलयजां गन्धोलसत्कन्धराम् ।
लाक्षाकर्दमशोभिपादयुगलां सिन्दूरसीमन्तिनीं
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ६ ॥

गौरीं चम्पकमल्लिकासुकुसुमैः पुन्नागसौगन्धिका-
द्रोणेन्दीवरकुन्दजातिवकुलैराबद्धचूलीयुताम् ।
मन्दारारुणपद्मकेतकदलश्रेणीलसद्वेणिकां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ५ ॥

॥ इति श्रीमीनाक्षीस्तोत्रं सम्पूर्णम् ॥

Also Read:

Meenakshi Amman Stotram 2 Lyrics in Sanskrit | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Meenakshi Stotram 2 Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top